Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Haṃsadūta
Sātvatatantra

Arthaśāstra
ArthaŚ, 2, 10, 42.2 anugraho yo nṛpater nideśāt tajjñaḥ parīhāra iti vyavasyet //
Mahābhārata
MBh, 1, 2, 232.9 nideśe vartamānānāṃ deśe tatraiva vartatām /
MBh, 1, 168, 10.3 tvannideśe sthitaḥ śaśvat pūjayiṣyāmyahaṃ dvijān //
MBh, 1, 193, 15.1 ihāgateṣu pārtheṣu nideśavaśavartiṣu /
MBh, 2, 13, 3.2 nideśavāgbhistat te ha viditaṃ bharatarṣabha //
MBh, 2, 18, 11.2 rājasūyaśca me labdho nideśe tava tiṣṭhataḥ //
MBh, 2, 68, 45.1 nideśād dharmarājasya draupadyāḥ padavīṃ caran /
MBh, 3, 26, 9.2 pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra //
MBh, 3, 26, 14.2 sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam //
MBh, 3, 38, 15.1 nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram /
MBh, 3, 49, 5.2 nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ /
MBh, 3, 180, 31.2 ete nideśaṃ tava pālayanti tiṣṭhanti yatrecchasi tatra rājan //
MBh, 4, 60, 17.1 yudhiṣṭhirasyāsmi nideśakārī pārthastṛtīyo yudhi ca sthiro 'smi /
MBh, 5, 58, 12.1 nideśasthāvimau yasya mānasastasya setsyate /
MBh, 5, 137, 14.1 nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ /
MBh, 6, 55, 74.2 kirīṭinaṃ tvaramāṇābhisasrur nideśagāḥ śāṃtanavasya rājñaḥ //
MBh, 6, 91, 5.2 nideśe tava tiṣṭhanti mayā sārdhaṃ paraṃtapa //
MBh, 8, 31, 16.1 nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ /
MBh, 11, 26, 19.2 nideśād bhavataḥ pūrvaṃ vane vicaratā mayā /
MBh, 12, 30, 14.2 yathānideśaṃ rājñastau satkṛtyopacacāra ha //
MBh, 12, 136, 69.2 nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ //
MBh, 12, 237, 15.2 kālam eva pratīkṣeta nideśaṃ bhṛtako yathā //
MBh, 13, 153, 34.1 dharmarājo hi śuddhātmā nideśe sthāsyate tava /
MBh, 15, 2, 4.2 nideśe dhṛtarāṣṭrasya yaḥ sthāsyati sa me suhṛt /
MBh, 15, 8, 8.2 nideśavartī ca pituḥ putro bhavati dharmataḥ //
Manusmṛti
ManuS, 2, 197.2 praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ //
Rāmāyaṇa
Rām, Ay, 16, 24.1 sa nideśe pitus tiṣṭha yathā tena pratiśrutam /
Rām, Ay, 30, 22.2 jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ //
Rām, Ay, 30, 24.1 pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ /
Rām, Ay, 31, 33.2 ahaṃ nideśaṃ bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum //
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 46, 68.2 nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ //
Rām, Ay, 89, 16.1 lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ /
Rām, Ay, 101, 16.1 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye /
Rām, Ki, 15, 17.1 jñānavijñānasampanno nideśo nirataḥ pituḥ /
Rām, Ki, 37, 34.1 tatas tam udyogam avekṣya buddhimān haripravīrasya nideśavartinaḥ /
Rām, Ki, 39, 6.1 nideśavartinaḥ sarve sarve guruhite ratāḥ /
Rām, Ki, 56, 8.2 pitur nideśanirato dharmyaṃ panthānam āśritaḥ /
Rām, Su, 37, 34.2 manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ //
Rām, Su, 49, 5.2 pitur nideśānniṣkrāntaḥ praviṣṭo daṇḍakāvanam //
Rām, Su, 66, 18.2 manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ //
Rām, Yu, 31, 22.2 yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ //
Rām, Utt, 47, 9.2 nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama //
Saundarānanda
SaundĀ, 13, 27.2 sevanaṃ tannideśācca nideśaśca tadāśrayāt //
SaundĀ, 13, 27.2 sevanaṃ tannideśācca nideśaśca tadāśrayāt //
Amarakośa
AKośa, 2, 491.2 avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 145.1 tannideśāc ca patyau te pragīte saha vīṇayā /
BKŚS, 5, 263.1 tam idaṃ śāṭhyam ujjhitvā mannideśaṃ samācara /
Daśakumāracarita
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 2, 6, 191.1 iyamasmi tvannideśavartinī //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 6.0 tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ kiṃ karaṇīyam dīyatāṃ nideśaḥ ityatiṣṭhat //
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
Kirātārjunīya
Kir, 9, 74.1 anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam /
Kir, 10, 18.1 sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 4.2 yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī //
Kāvyālaṃkāra
KāvyAl, 5, 37.1 upalapsye svayaṃ sītāmiti bhartṛnideśataḥ /
Kūrmapurāṇa
KūPur, 2, 28, 13.1 kālameva pratīkṣeta nideśaṃ bhṛtako yathā /
Matsyapurāṇa
MPur, 29, 22.3 piturnideśāttvaritā niścakrāma purottamāt //
MPur, 47, 29.2 nideśasthāyinastasya kathyante sarvayādavāḥ //
MPur, 47, 37.2 nideśasthāyinaścāpi tayordevāsurāḥ samam //
MPur, 47, 199.2 sthitā vayaṃ nideśe'sya sādhu tvaṃ gaccha māciram //
MPur, 47, 235.1 prahlādasya nideśe tu na sthāsyantyasurāśca ye /
Viṣṇupurāṇa
ViPur, 4, 15, 49.2 nideśasthāyinas tasya babhūvuḥ sarvayādavāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 40.2 auttareyeṇa dattāni nyavasat tannideśakṛt //
BhāgPur, 2, 7, 23.1 asmatprasādasumukhaḥ kalayā kaleśa ikṣvākuvaṃśa avatīrya gurornideśe /
BhāgPur, 3, 21, 30.1 tvaṃ ca samyag anuṣṭhāya nideśaṃ ma uśattamaḥ /
BhāgPur, 3, 33, 5.1 tvaṃ dehatantraḥ praśamāya pāpmanāṃ nideśabhājāṃ ca vibho vibhūtaye /
Bhāratamañjarī
BhāMañj, 14, 47.2 babhūvurbhūmipālasya nideśavaśagāściram //
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
GītGov, 10, 10.2 rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam //
Kathāsaritsāgara
KSS, 1, 4, 18.2 varṣācāryanideśena kauśāmbyā jananīṃ mama //
KSS, 3, 6, 74.2 vahniṃ smaranti sma surāḥ pitāmahanideśataḥ //
KSS, 4, 2, 209.2 mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ //
KSS, 4, 2, 259.1 tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām /
Haṃsadūta
Haṃsadūta, 1, 52.1 vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 109.1 māyāpatir mahāmāyo mahāmāyānideśakṛt /