Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Suśrutasaṃhitā
Viṣṇupurāṇa

Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 30.0 nipātair yadyadihantakuvinnecceccaṇkaccidyatrayutam //
Carakasaṃhitā
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Mahābhārata
MBh, 3, 167, 9.2 mama bāṇanipātaiś ca hatās te śataśo 'surāḥ //
MBh, 7, 129, 17.2 khuraśabdanipātaiśca tumulaḥ sarvato 'bhavat //
MBh, 9, 57, 29.2 gadānipātai rājendra takṣator vai parasparam //
MBh, 13, 126, 20.2 saumyair dṛṣṭinipātaistat punaḥ prakṛtim ānayat //
Rāmāyaṇa
Rām, Ār, 30, 10.1 viṣṇucakranipātaiś ca śataśo devasaṃyuge /
Rām, Ki, 27, 26.1 dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ /
Rām, Yu, 57, 49.2 śailaśṛṅganipātaiśca muṣṭibhir vāntalocanāḥ /
Rām, Yu, 65, 12.1 adya śūlanipātaiśca vānarāṇāṃ mahācamūm /
Rām, Yu, 66, 3.1 vṛkṣaśūlanipātaiśca śilāparighapātanaiḥ /
Kirātārjunīya
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 9, 49.1 ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ /
Suśrutasaṃhitā
Su, Cik., 2, 96.1 upasargair nipātaiś ca tattu paṇḍitamāninaḥ /
Viṣṇupurāṇa
ViPur, 5, 34, 20.2 gadācakranipātaiśca sūdayāmāsa tadbalam //