Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra

Buddhacarita
BCar, 4, 2.2 cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ //
BCar, 5, 81.1 kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ kamalāniva pravidhya /
Mahābhārata
MBh, 1, 141, 23.11 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 181, 23.6 pāṣāṇasaṃpātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 2, 21, 15.2 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ //
MBh, 5, 150, 20.1 uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ /
MBh, 7, 131, 26.2 yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ //
MBh, 7, 150, 88.1 yuktaṃ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ /
MBh, 9, 13, 36.2 jvalanāśīviṣanibhaiḥ śaraiścainam avākirat //
MBh, 9, 25, 22.1 tayostatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ /
MBh, 13, 110, 42.2 nīlotpalanibhair varṇai raktotpalanibhaistathā //
MBh, 13, 110, 42.2 nīlotpalanibhair varṇai raktotpalanibhaistathā //
MBh, 16, 8, 35.1 kuñjaraiśca gajārohā yayuḥ śailanibhaistathā /
Rāmāyaṇa
Rām, Ki, 38, 20.1 mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ /
Rām, Su, 14, 16.2 padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ //
Rām, Yu, 91, 10.2 śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham //
Liṅgapurāṇa
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
Matsyapurāṇa
MPur, 118, 38.1 udayādityasaṃkāśaiḥ sūryacandranibhaistathā /
MPur, 118, 39.1 śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ /
MPur, 119, 34.1 lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 5.1 prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ /
ṚtuS, Caturthaḥ sargaḥ, 2.1 manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ /