Occurrences

Chāndogyopaniṣad
Gautamadharmasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Śukasaptati
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 5, 11, 5.3 na me steno janapade na kadaryo na madyapaḥ /
Gautamadharmasūtra
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
Mahābhārata
MBh, 5, 38, 4.1 cikitsakaḥ śalyakartāvakīrṇī stenaḥ krūro madyapo bhrūṇahā ca /
MBh, 7, 51, 35.1 madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ /
MBh, 12, 78, 8.2 na me steno janapade na kadaryo na madyapaḥ /
Manusmṛti
ManuS, 3, 159.1 pitrā vivadamānaś ca kitavo madyapas tathā /
ManuS, 9, 79.1 madyapāsādhuvṛttā ca pratikūlā ca yā bhavet /
ManuS, 11, 66.1 dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 46.2 srutālpapittaśleṣmāṇaṃ madyapaṃ vātapaittikam //
AHS, Cikitsitasthāna, 15, 69.1 staimityārucihṛllāse mande 'gnau madyapāya ca /
Kātyāyanasmṛti
KātySmṛ, 1, 426.1 madyapastrīvyasanināṃ kitavānāṃ tathaiva ca /
Kūrmapurāṇa
KūPur, 2, 21, 38.1 madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ /
KūPur, 2, 30, 8.1 brahmahā madyapaḥ steno gurutalpaga eva ca /
Liṅgapurāṇa
LiPur, 1, 15, 28.2 madyapo vṛṣalīsaktaḥ paradāravidharṣakaḥ //
Suśrutasaṃhitā
Su, Sū., 19, 18.1 madyapaśca maireyāriṣṭāsavasīdhusurāvikārān pariharet //
Su, Utt., 39, 135.2 tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam //
Su, Utt., 48, 31.2 madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya //
Viṣṇusmṛti
ViSmṛ, 37, 33.1 madyapastrīniṣevaṇam //
Yājñavalkyasmṛti
YāSmṛ, 3, 227.1 brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ /
YāSmṛ, 3, 239.1 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam /
Garuḍapurāṇa
GarPur, 1, 105, 6.2 brahmahā madyapaḥ steyī saṃyogī gurutalpagaḥ //
GarPur, 1, 105, 16.2 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam //
GarPur, 1, 114, 21.2 madyapastrī satītyevaṃ vipra na śraddadhāmyaham //
Kathāsaritsāgara
KSS, 2, 5, 140.2 pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt //
Śukasaptati
Śusa, 5, 4.3 klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 75.1 madyapaś ca dvijaḥ kuryān nadīṃ gatvā samudragām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 12.2 brahmahā jāyate kuṣṭhī śyāvadantastu madyapaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 69.2 kathābhaṅgakaraścaiva kūṭasākṣī ca madyapaḥ //