Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 3, 23.2 pratiplavanam evātha madhūnāṃ haraṇaṃ tathā //
Rām, Ay, 17, 15.2 madhumūlaphalair jīvan hitvā munivad āmiṣam //
Rām, Ay, 24, 10.2 saha raṃsye tvayā vīra vaneṣu madhugandhiṣu //
Rām, Ay, 32, 5.1 nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu /
Rām, Ay, 48, 34.2 madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha //
Rām, Ay, 50, 8.2 madhūni madhukārībhiḥ saṃbhṛtāni nage nage //
Rām, Ay, 78, 9.1 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca /
Rām, Ay, 85, 52.2 ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān /
Rām, Ay, 89, 17.1 upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ /
Rām, Ki, 1, 9.2 ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu //
Rām, Ki, 1, 35.1 pampātīraruhāś ceme saṃsaktā madhugandhinaḥ /
Rām, Ki, 20, 8.1 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu /
Rām, Ki, 25, 24.2 akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī //
Rām, Ki, 32, 7.2 maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām //
Rām, Ki, 40, 33.2 madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ //
Rām, Ki, 49, 26.1 kāñcanabhramarāṃś caiva madhūni ca samantataḥ /
Rām, Ki, 49, 29.1 mahārhāṇi ca pānāni madhūni rasavanti ca /
Rām, Su, 9, 29.1 candanasya ca śītasya sīdhor madhurasasya ca /
Rām, Su, 13, 13.1 sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ /
Rām, Su, 34, 39.1 na māṃsaṃ rāghavo bhuṅkte na cāpi madhu sevate /
Rām, Su, 59, 11.2 kumāram abhyayācanta madhūni madhupiṅgalāḥ //
Rām, Su, 59, 11.2 kumāram abhyayācanta madhūni madhupiṅgalāḥ //
Rām, Su, 59, 12.2 anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe //
Rām, Su, 59, 17.2 samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭasattvaceṣṭam /
Rām, Su, 60, 1.2 avyagramanaso yūyaṃ madhu sevata vānarāḥ //
Rām, Su, 60, 2.2 pratyuvāca prasannātmā pibantu harayo madhu //
Rām, Su, 60, 8.1 madhūni droṇamātrāṇi bāhubhiḥ parigṛhya te /
Rām, Su, 60, 9.1 kecit pītvāpavidhyanti madhūni madhupiṅgalāḥ /
Rām, Su, 60, 9.1 kecit pītvāpavidhyanti madhūni madhupiṅgalāḥ /
Rām, Su, 60, 11.1 unmattabhūtāḥ plavagā madhumattāśca hṛṣṭavat /
Rām, Su, 60, 12.2 harayo madhunā mattāḥ kecit suptā mahītale //
Rām, Su, 60, 13.1 ye 'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu /
Rām, Su, 60, 17.2 balenāvārayiṣyāmo madhu bhakṣayato vayam //
Rām, Su, 60, 31.1 sa vānarān imān sarvānmadhulubdhān gatāyuṣaḥ /
Rām, Su, 61, 5.2 madhūny acintayitvemān bhakṣayanti pibanti ca //
Rām, Su, 61, 14.2 aṅgadapramukhair vīrair bhakṣitaṃ madhu vānaraiḥ //
Rām, Su, 61, 22.2 abhigamya yathā sarve pibanti madhu vānarāḥ //
Rām, Su, 62, 4.2 vimadān uddhatān sarvān mehamānān madhūdakam //
Rām, Su, 62, 14.1 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ /
Rām, Yu, 4, 24.1 bhakṣayantaḥ sugandhīni madhūni ca phalāni ca /
Rām, Yu, 4, 59.2 yayuḥ pibanto hṛṣṭāste madhūni madhupiṅgalāḥ //
Rām, Yu, 4, 59.2 yayuḥ pibanto hṛṣṭāste madhūni madhupiṅgalāḥ //
Rām, Yu, 4, 61.1 vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ /
Rām, Yu, 4, 74.2 madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ //
Rām, Yu, 8, 16.1 svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm /
Rām, Yu, 18, 36.1 tatraite kapilāḥ śvetāstāmrāsyā madhupiṅgalāḥ /
Rām, Yu, 62, 43.1 gandhamālyamadhūtsekasaṃmoditamahānilam /
Rām, Yu, 112, 17.1 akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ /
Rām, Yu, 112, 18.2 śuṣkāḥ samagrapatrāste nagāścaiva madhusravāḥ //
Rām, Yu, 115, 19.1 sadāphalān kusumitān vṛkṣān prāpya madhusravān /
Rām, Utt, 38, 14.1 papuścaiva sugandhīni madhūni vividhāni ca /
Rām, Utt, 54, 17.2 nagaraṃ madhunā juṣṭaṃ tathā janapadāñśubhān //
Rām, Utt, 54, 19.1 sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam /