Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3399
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ / (1.1) Par.?
dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha // (1.2) Par.?
uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama / (2.1) Par.?
abhayaṃ te bhaved vīra satyam evābhidhīyatām // (2.2) Par.?
sa tu viśvāsitastena sugrīveṇa mahātmanā / (3.1) Par.?
utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt // (3.2) Par.?
naivarkṣarajasā rājanna tvayā nāpi vālinā / (4.1) Par.?
vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ // (4.2) Par.?
ebhiḥ pradharṣitāścaiva vāritā vanarakṣibhiḥ / (5.1) Par.?
madhūny acintayitvemān bhakṣayanti pibanti ca // (5.2) Par.?
śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare / (6.1) Par.?
nivāryamāṇāste sarve bhruvau vai darśayanti hi // (6.2) Par.?
ime hi saṃrabdhatarāstathā taiḥ sampradharṣitāḥ / (7.1) Par.?
vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ // (7.2) Par.?
tatastair bahubhir vīrair vānarair vānararṣabhāḥ / (8.1) Par.?
saṃraktanayanaiḥ krodhāddharayaḥ saṃpracālitāḥ // (8.2) Par.?
pāṇibhir nihatāḥ kecit kecij jānubhir āhatāḥ / (9.1) Par.?
prakṛṣṭāśca yathākāmaṃ devamārgaṃ ca darśitāḥ // (9.2) Par.?
evam ete hatāḥ śūrāstvayi tiṣṭhati bhartari / (10.1) Par.?
kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate // (10.2) Par.?
evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham / (11.1) Par.?
apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā // (11.2) Par.?
kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ / (12.1) Par.?
kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt // (12.2) Par.?
evam uktastu sugrīvo lakṣmaṇena mahātmanā / (13.1) Par.?
lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ // (13.2) Par.?
ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ / (14.1) Par.?
aṅgadapramukhair vīrair bhakṣitaṃ madhu vānaraiḥ // (14.2) Par.?
naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ / (15.1) Par.?
vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ // (15.2) Par.?
dṛṣṭā devī na saṃdeho na cānyena hanūmatā / (16.1) Par.?
na hyanyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ // (16.2) Par.?
kāryasiddhir hanumati matiśca haripuṃgave / (17.1) Par.?
vyavasāyaśca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam // (17.2) Par.?
jāmbavān yatra netā syād aṅgadasya baleśvaraḥ / (18.1) Par.?
hanūmāṃścāpyadhiṣṭhātā na tasya gatir anyathā // (18.2) Par.?
aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila / (19.1) Par.?
vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ // (19.2) Par.?
āgataiśca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ / (20.1) Par.?
dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ / (20.2) Par.?
vāritāḥ sahitāḥ pālāstathā jānubhir āhatāḥ // (20.3) Par.?
etadartham ayaṃ prāpto vaktuṃ madhuravāg iha / (21.1) Par.?
nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ // (21.2) Par.?
dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ / (22.1) Par.?
abhigamya yathā sarve pibanti madhu vānarāḥ // (22.2) Par.?
na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha / (23.1) Par.?
vanaṃ dattavaraṃ divyaṃ dharṣayeyur vanaukasaḥ // (23.2) Par.?
tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ / (24.1) Par.?
śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāccyutām // (24.2) Par.?
prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaśca mahāyaśāḥ / (25.1) Par.?
śrutvā dadhimukhasyedaṃ sugrīvastu prahṛṣya ca / (25.2) Par.?
vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata // (25.3) Par.?
prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ / (26.1) Par.?
marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām // (26.2) Par.?
icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃstānmṛgarājadarpān / (27.1) Par.?
draṣṭuṃ kṛtārthān saha rāghavābhyāṃ śrotuṃ ca sītādhigame prayatnam // (27.2) Par.?
Duration=0.11694693565369 secs.