Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Matsyapurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rājanighaṇṭu
Āryāsaptaśatī
Śukasaptati
Bhramarāṣṭaka

Amarakośa
AKośa, 2, 250.1 madhuvrato madhukaro madhuliṇmadhupālinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Matsyapurāṇa
MPur, 120, 5.2 madhupairākulamukhī kāntena parimocitā //
MPur, 120, 14.2 keśākulamukhī bhāti madhupairiva padminī //
MPur, 161, 64.2 saptaparṇāśca bilvāśca madhupairāvṛtāstathā //
Śatakatraya
ŚTr, 2, 88.2 madhuramadhuravidhuramadhupe madhau bhavet kasya notkaṇṭhā //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.2 vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 367.2 madhuyuto madhukaro madhuliṭ madhupastathā //
Bhāratamañjarī
BhāMañj, 1, 255.2 cucumba rājamadhupaḥ smitacchavimadhucchaṭām //
BhāMañj, 1, 571.1 tasminsamunmiṣati manmathabālamitre līlāgurau madhupajālajaṭālakāle /
Garuḍapurāṇa
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
Gītagovinda
GītGov, 5, 6.1 dhvanati madhupasamūhe śravaṇam apidadhāti /
GītGov, 11, 6.1 śṛṇu ramaṇīyataram taruṇījanamohanamadhupavirāvam /
GītGov, 11, 30.1 madhumuditamadhupakulakalitarāve /
Rājanighaṇṭu
RājNigh, Kar., 77.2 manojño madhupānandakārī pittaprakopahṛt //
RājNigh, Siṃhādivarga, 171.2 puṣpaṃdhayo dvirepho 'lir madhukṛnmadhupo dvibhaḥ //
Āryāsaptaśatī
Āsapt, 2, 115.1 īśvaraparigrahocitamoho 'syāṃ madhupa kiṃ mudhā patasi /
Āsapt, 2, 176.2 madanasyandanavājita iva madhupā dhūlim ādadate //
Āsapt, 2, 185.2 chinnajyāmadhupān iva kajjalamalināśrujalabindūn //
Āsapt, 2, 227.1 caraṇaiḥ parāgasaikatam aphalam idaṃ likhasi madhupa ketakyāḥ /
Āsapt, 2, 370.2 aparīkṣitasvapakṣo gantā hantāpadaṃ madhupaḥ //
Āsapt, 2, 389.1 piba madhupa bakulakalikāṃ dūre rasanāgramātram ādhāya /
Āsapt, 2, 398.1 balavadanilopanītasphuṭitanavāmbhojasaurabho madhupaḥ /
Āsapt, 2, 490.2 aspṛśateva nalinyā vidagdhamadhupena madhu pītam //
Āsapt, 2, 635.1 sāyaṃ kuśeśayāntarmadhupānāṃ niryatāṃ nādaḥ /
Śukasaptati
Śusa, 14, 3.2 mallikāmodadūtaśca madhupāravamaṅgalaḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.1 gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta /
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //