Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2412
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta / (1.1) Par.?
andhībhūtaḥ kusumarajasā kaṇṭakaiś chinnapakṣaḥ sthātuṃ gantuṃ dvayamapi sakhe naiva śakto dvirephaḥ // (1.2) Par.?
gandhāḍhyāṃ navamallikāṃ madhukarastyaktvā gato yūthikāṃ daivāttāṃ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ / (2.1) Par.?
baddhastatra niśākareṇa vidhinā krandatyasau mūḍhadhīḥ saṃtoṣeṇa vinā parābhavapadaṃ prāpnoti mūḍho janaḥ // (2.2) Par.?
ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase / (3.1) Par.?
ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān // (3.2) Par.?
nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā / (4.1) Par.?
teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ // (4.2) Par.?
palāśakusumabhrāntyā śukatuṇḍe madhuvrataḥ / (5.1) Par.?
patatyeṣa śuko 'pyenaṃ jambubhrāntyā jighāṃsati // (5.2) Par.?
dṛṣṭvā sphīto bhavadalirasau lekhyapadmaṃ viśālaṃ citraṃ citraṃ kimiti kimiti vyāharan niṣpapāta / (6.1) Par.?
nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma // (6.2) Par.?
alirasau nalinīvanavallabhaḥ kumudinīkulakelikalārasaḥ / (7.1) Par.?
vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate // (7.2) Par.?
rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padmajālam / (8.1) Par.?
itthaṃ vicintayati kośagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra // (8.2) Par.?
Duration=0.047433137893677 secs.