Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rājanighaṇṭu
Bhāvaprakāśa

Carakasaṃhitā
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Amarakośa
AKośa, 2, 132.1 mūrvā devī madhurasā moraṭā tejanī sravā /
AKośa, 2, 156.1 mṛdvīkā gostanī drākṣā svādvī madhuraseti ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 4, 31.1 pāṭhāṃ madhurasāṃ dāru saralaṃ ca niśi sthitam /
Kāmasūtra
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Suśrutasaṃhitā
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Utt., 19, 14.2 syādañjanaṃ madhurasāmadhukāmrakair vā kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham //
Su, Utt., 49, 28.1 samākṣikā madhurasā pītā vā taṇḍulāmbunā /
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 65.1 pīluparṇī madhurasā mūrvā cātirasā smṛtā /
AṣṭNigh, 1, 68.1 āragvadhendrayavapāṭalikākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 12.1 mūrvā madhurasā devī pṛthakparṇī triparṇyapi /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 106.1 mūrvā madhurasā devī pṛthakparṇī triparṇyapi /
MPālNigh, Abhayādivarga, 222.1 mūrvā devī madhurasā devaśreṇī madhusravā /
Rājanighaṇṭu
RājNigh, Guḍ, 19.1 mūrvā divyalatā mirā madhurasā devī triparṇī madhuśreṇī bhinnadalāmarī madhumatī tiktā pṛthakparṇikā /
RājNigh, Pipp., 146.2 madhuvallī ca madhūlī madhuralatā madhurasātirasā //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 15.1 kṛṣṇavṛntā madhurasā mahākusumikāpi ca /