Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 113, 43.1 daridrasya manuṣyasya prājñasya madhurasya ca /
GarPur, 1, 148, 13.1 kaṣāyaśca hitastasya madhurā eva kevalam /
GarPur, 1, 153, 2.2 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt //
GarPur, 1, 153, 8.2 madhuraṃ lavaṇaṃ bhūri prasaktaṃ lomaharṣaṇam //
GarPur, 1, 154, 15.2 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā //
GarPur, 1, 157, 26.2 udgāro duṣṭamadhuraḥ sadanaṃ sapraharṣaṇam //
GarPur, 1, 159, 8.2 madhuraṃ yacca meheṣu prāyo madhviva mehati //
GarPur, 1, 159, 21.2 ikṣo rasamivātyarthaṃ madhuraṃ cekṣumehataḥ //
GarPur, 1, 159, 24.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
GarPur, 1, 159, 38.1 tṛṣṇā pramehe madhuraṃ prapicchaṃ madhvāmaye syād vividho vikāraḥ /
GarPur, 1, 162, 13.2 utkṛṣṭe 'nilapittābhyāṃ kaṭurvā madhuraḥ kaphaḥ //
GarPur, 1, 165, 4.2 madhurānnaguḍakṣīradadhimatsyanavaudanaiḥ //
GarPur, 1, 168, 17.1 madhuro lavaṇaḥ snigdho guruḥ śleṣmātipicchilaḥ /
GarPur, 1, 168, 20.1 cakṣuṣyo madhuro jñeyo rasadhātuvivardhanaḥ /
GarPur, 1, 169, 5.1 kaphapittāsrajin mudgaḥ kaṣāyo madhuro laghuḥ /
GarPur, 1, 169, 8.1 masūro madhuraḥ śīva saṃgrahī kaphapittahā /
GarPur, 1, 169, 10.1 sakṣāramadhurasnigdho baloṣṇapittakṛttilaḥ /
GarPur, 1, 169, 14.2 nāḍīcaḥ kaphapittaghnaḥ cuñcur madhuraśītalaḥ //
GarPur, 1, 169, 22.1 saramāmalakaṃ vṛṣyaṃ madhuraṃ hṛdyamamlakṛt /
GarPur, 1, 169, 29.2 māgadhī madhurā pakvā śvāsapittaharā parā //