Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 24.2 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ /
MBh, 1, 1, 96.2 duryodhanamataṃ jñātvā karṇasya śakunes tathā /
MBh, 1, 41, 28.2 tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam //
MBh, 1, 55, 2.2 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ //
MBh, 1, 55, 8.3 tato duryodhanaḥ krūraḥ karṇasya ca mate sthitaḥ /
MBh, 1, 56, 12.5 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ //
MBh, 1, 57, 68.99 vasostu vacanaṃ śrutvā yājñavalkyamate sthitaḥ /
MBh, 1, 94, 64.18 tataḥ sa pitur ājñāya mataṃ samyag avekṣya ca /
MBh, 1, 94, 78.1 idaṃ me matam ādatsva satyaṃ satyavatāṃ vara /
MBh, 1, 94, 85.1 tasya tan matam ājñāya satyadharmaparāyaṇaḥ /
MBh, 1, 95, 5.2 sthāpayāmāsa vai rājye satyavatyā mate sthitaḥ //
MBh, 1, 96, 1.3 pālayāmāsa tad rājyaṃ satyavatyā mate sthitaḥ /
MBh, 1, 96, 53.19 akāmavṛtto dharmātman sādhu manye mataṃ tava /
MBh, 1, 96, 59.2 rājño vicitravīryasya satyavatyā mate sthitaḥ /
MBh, 1, 97, 13.4 bhavatyā matam ājñāya kṛtam etad vrataṃ mayā //
MBh, 1, 107, 14.2 sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye //
MBh, 1, 115, 8.1 tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param /
MBh, 1, 116, 31.5 udakaṃ kṛtavāṃstatra purohitamate sthitaḥ /
MBh, 1, 117, 19.2 maharṣimatam ājñāya maharṣir idam abravīt //
MBh, 1, 119, 38.105 valalena sahāmantrya saubalasya mate sthitaḥ //
MBh, 1, 119, 43.2 udbhāvanam akurvanto vidurasya mate sthitāḥ /
MBh, 1, 119, 43.143 udbhāvanam akurvanto vidurasya mate sthitāḥ /
MBh, 1, 129, 3.2 udbhāvanam akurvanto vidurasya mate sthitāḥ //
MBh, 1, 129, 13.1 matam etacca bhīṣmasya na sa rājyaṃ bubhūṣati /
MBh, 1, 129, 18.21 udbhāvanam akurvāṇā vidurasya mate sthitāḥ /
MBh, 1, 132, 19.1 sa gatvā tvarito rājan duryodhanamate sthitaḥ /
MBh, 1, 134, 21.2 tathā hi vartate mandaḥ suyodhanamate sthitaḥ //
MBh, 1, 151, 25.81 bṛhaspatimatenātha paulomyāpi purā śrutam /
MBh, 1, 159, 20.1 purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ /
MBh, 1, 178, 8.2 prekṣāṃ sma cakrur yadupuṃgavāste sthitāśca kṛṣṇasya mate babhūvuḥ //
MBh, 1, 181, 39.1 viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ /
MBh, 1, 188, 6.3 yasya yasya mataṃ yad yacchrotum icchāmi tasya tat //
MBh, 1, 192, 7.58 śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam /
MBh, 1, 192, 7.58 śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam /
MBh, 1, 192, 7.76 etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate /
MBh, 1, 196, 14.2 brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam //
MBh, 1, 206, 29.1 bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho /
MBh, 1, 210, 2.14 vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham /
MBh, 1, 210, 2.36 vāsudevamataṃ jñātvā prayatiṣye manoratham /
MBh, 1, 212, 1.187 vāsudevena sahitāḥ purohitamate sthitāḥ /
MBh, 1, 212, 1.210 tvam evāsmanmatenāsya maharṣer vaśavartinī /
MBh, 1, 212, 1.469 kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ /
MBh, 1, 212, 2.2 kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ /
MBh, 2, 45, 2.1 priyakṛnmatam ājñāya pūrvaṃ duryodhanasya tat /
MBh, 2, 45, 45.3 dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ //
MBh, 2, 46, 6.1 vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 2, 51, 22.1 matam ājñāya putrasya dhṛtarāṣṭro narādhipaḥ /
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 3, 30, 14.2 kṣamāvato jayo nityaṃ sādhor iha satāṃ matam //
MBh, 3, 45, 1.3 śakrasya matam ājñāya pārtham ānarcur añjasā //
MBh, 3, 58, 27.1 na ca bhāryāsamaṃ kiṃcid vidyate bhiṣajāṃ matam /
MBh, 3, 68, 15.1 yathā na nṛpatir bhīmaḥ pratipadyeta me matam /
MBh, 3, 84, 1.2 bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ /
MBh, 3, 110, 23.2 tam ūcuś coditās tena svamatāni manīṣiṇaḥ //
MBh, 3, 120, 3.1 yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke /
MBh, 3, 141, 13.2 na jātu vinivarteta matajño hyaham asya vai //
MBh, 3, 173, 17.1 tatas tad ājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ /
MBh, 3, 180, 36.1 tatas tad ājñāya mataṃ mahātmā yathāvad uktaṃ puruṣottamena /
MBh, 3, 180, 41.2 brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keśavaḥ //
MBh, 3, 198, 65.2 upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ //
MBh, 3, 262, 9.2 avaśyaṃ maraṇe prāpte kariṣyāmyasya yan matam //
MBh, 3, 267, 50.1 vibhīṣaṇamate caiva so 'tyakrāman mahārṇavam /
MBh, 3, 273, 16.2 abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ //
MBh, 3, 281, 24.1 ekasya dharmeṇa satāṃ matena sarve sma taṃ mārgam anuprapannāḥ /
MBh, 3, 297, 72.2 ānṛśaṃsyaṃ paro dharmaḥ paramārthācca me matam /
MBh, 4, 42, 20.1 jānāti hi mataṃ teṣām atastrāsayatīva naḥ /
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 1, 23.1 duryodhanasyāpi mataṃ yathāvan na jñāyate kiṃ nu kariṣyatīti /
MBh, 5, 1, 23.2 ajñāyamāne ca mate parasya kiṃ syāt samārabhyatamaṃ mataṃ vaḥ //
MBh, 5, 2, 4.1 duryodhanasyāpi mataṃ ca vettuṃ vaktuṃ ca vākyāni yudhiṣṭhirasya /
MBh, 5, 5, 18.2 kurubhyaḥ preṣayāmāsa yudhiṣṭhiramate tadā //
MBh, 5, 31, 10.1 sa tvaṃ kuru tathā tāta svamatena pitāmaha /
MBh, 5, 48, 26.2 tavaiva hi mataṃ sarve kuravaḥ paryupāsate //
MBh, 5, 65, 8.2 tatastanmatam ājñāya saṃjayasyātmajasya ca /
MBh, 5, 70, 7.1 tanmataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ /
MBh, 5, 70, 12.1 suyodhanamate tiṣṭhan rājāsmāsu janārdana /
MBh, 5, 70, 82.2 na mamaitanmataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati /
MBh, 5, 72, 5.1 mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam /
MBh, 5, 77, 15.1 jānāsi hi mahābāho tvam apyasya paraṃ matam /
MBh, 5, 77, 16.1 sa jānaṃstasya cātmānaṃ mama caiva paraṃ matam /
MBh, 5, 78, 2.1 matam ājñāya rājñaśca bhīmasenena mādhava /
MBh, 5, 78, 3.2 ātmanaśca mataṃ vīra kathitaṃ bhavatāsakṛt //
MBh, 5, 78, 4.1 sarvam etad atikramya śrutvā paramataṃ bhavān /
MBh, 5, 78, 5.1 tasmiṃstasminnimitte hi mataṃ bhavati keśava /
MBh, 5, 81, 14.1 tatastanmatam ājñāya keśavasya puraḥsarāḥ /
MBh, 5, 82, 24.1 tasya tanmatam ājñāya cakrur āvasathaṃ narāḥ /
MBh, 5, 85, 8.2 jānāmi te mataṃ rājan gūḍhaṃ bāhyena karmaṇā //
MBh, 5, 122, 22.2 ātmano matam utsṛjya sa loke sukham edhate //
MBh, 5, 122, 24.1 satāṃ matam atikramya yo 'satāṃ vartate mate /
MBh, 5, 122, 24.1 satāṃ matam atikramya yo 'satāṃ vartate mate /
MBh, 5, 123, 15.1 etaccaiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ /
MBh, 5, 125, 21.2 eṣa dharmaḥ kṣatriyāṇāṃ matam etacca me sadā //
MBh, 5, 149, 8.2 svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ //
MBh, 5, 149, 18.1 mādrīsutābhyām ukte tu svamate kurunandanaḥ /
MBh, 5, 150, 10.2 bhīmasenārjunau caiva dāśārhasya mate sthitau //
MBh, 5, 151, 3.2 vāsudeva matajño 'si mama sabhrātṛkasya ca //
MBh, 5, 158, 3.3 yanmataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ //
MBh, 5, 170, 6.1 tasmiṃśca nidhanaṃ prāpte satyavatyā mate sthitaḥ /
MBh, 5, 175, 23.2 niścitya visasarjemāṃ satyavatyā mate sthitaḥ //
MBh, 5, 176, 2.1 yadi saubhapatir bhadre niyoktavyo mate tava /
MBh, 6, BhaGī 3, 31.1 ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ /
MBh, 6, BhaGī 3, 32.1 ye tvetadabhyasūyanto nānutiṣṭhanti me matam /
MBh, 6, BhaGī 18, 6.2 kartavyānīti me pārtha niścitaṃ matamuttamam //
MBh, 6, 61, 22.3 putrāṇāṃ matam āsthāya jitānmanyasi pāṇḍavān //
MBh, 6, 75, 6.1 karṇasya matam ājñāya saubalasya ca yat purā /
MBh, 6, 111, 16.1 tasya tanmatam ājñāya pāṇḍavaḥ satyadarśanaḥ /
MBh, 6, 114, 90.1 tasya tanmatam ājñāya gaṅgā himavataḥ sutā /
MBh, 7, 27, 5.2 iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet //
MBh, 7, 53, 2.1 bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam /
MBh, 7, 57, 79.1 tasya tanmatam ājñāya prītaḥ prādād varaṃ bhavaḥ /
MBh, 7, 61, 25.1 tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ /
MBh, 7, 61, 28.1 eteṣāṃ matam ājñāya yadi varteta putrakaḥ /
MBh, 7, 62, 9.2 duryodhanasya karṇasya śakuneścānvagā matam //
MBh, 7, 85, 99.1 vāsudevamataṃ caitanmama caivārjunasya ca /
MBh, 7, 91, 16.1 tataḥ prāyācchanaiḥ sūtaḥ sātvatasya mate sthitaḥ /
MBh, 7, 118, 13.2 vāsudevamataṃ nūnaṃ naitat tvayyupapadyate //
MBh, 7, 134, 15.1 eṣa mūlaṃ hyanarthānāṃ duryodhanamate sthitaḥ /
MBh, 7, 139, 16.2 droṇasya matam ājñāya yoddhukāmasya tāṃ niśām /
MBh, 7, 145, 59.1 karṇasya matam ājñāya putraste prāha saubalam /
MBh, 8, 7, 3.2 karṇasya matam ājñāya putras te bharatarṣabha /
MBh, 8, 22, 11.2 prayatnāt kurumukhyena bṛhaspatyuśanomatāt //
MBh, 8, 33, 11.3 tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ //
MBh, 8, 50, 5.2 prasādaya kuruśreṣṭham etad atra mataṃ mama //
MBh, 9, 7, 2.1 rājñastu matam ājñāya samanahyata sā camūḥ /
MBh, 9, 7, 41.1 evaṃ vibhajya rājendra madrarājamate sthitāḥ /
MBh, 9, 42, 24.1 maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā /
MBh, 9, 59, 43.3 kṛṣṇasya matam āsthāya vijiteyaṃ vasuṃdharā //
MBh, 12, 1, 29.1 yudhiṣṭhireṇa saṃdhiṃ ca yadi kuryāṃ mate tava /
MBh, 12, 31, 26.1 tatastvabhibhavād bhīto bṛhaspatimate sthitaḥ /
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 94, 28.2 ātmano matam utsṛjya taṃ loko 'nuvidhīyate //
MBh, 12, 114, 6.1 tad ahaṃ śrotum icchāmi sarvāsām eva vo matam /
MBh, 12, 122, 11.1 bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā /
MBh, 12, 122, 54.2 itīdaṃ vasuhomasya śṛṇuyād yo mataṃ naraḥ /
MBh, 12, 161, 19.2 etanmatimatāṃ śreṣṭha mataṃ mama yathātatham /
MBh, 12, 164, 12.1 caturvidhā hyarthagatir bṛhaspatimataṃ yathā /
MBh, 12, 172, 25.1 acalam anidhanaṃ śivaṃ viśokaṃ śucim atulaṃ viduṣāṃ mate niviṣṭam /
MBh, 12, 172, 35.2 idam idam iti tatra tatra tat tat svaparamatair gahanaṃ pratarkayadbhiḥ //
MBh, 12, 211, 27.2 anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ //
MBh, 12, 236, 14.1 vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ /
MBh, 12, 256, 17.1 evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam /
MBh, 12, 274, 30.1 atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam /
MBh, 12, 289, 6.2 śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ //
MBh, 12, 289, 7.2 ubhe caite mate tattve mama tāta yudhiṣṭhira //
MBh, 12, 289, 8.1 ubhe caite mate jñāne nṛpate śiṣṭasaṃmate /
MBh, 12, 290, 101.2 abhijñānāni tasyāhur mataṃ hi bharatarṣabha //
MBh, 12, 309, 12.1 upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām /
MBh, 12, 315, 18.1 triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam /
MBh, 12, 322, 43.2 bṛhaspatimate caiva lokeṣu pravicārite //
MBh, 12, 323, 54.2 evam ekatavākyena dvitatritamatena ca /
MBh, 12, 324, 13.2 devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt /
MBh, 12, 330, 19.1 śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ /
MBh, 12, 337, 59.2 jñānānyetāni rājarṣe viddhi nānāmatāni vai //
MBh, 13, 18, 28.2 iti matvā hṛdi mataṃ prāha māṃ surasattamaḥ //
MBh, 13, 21, 12.3 prajāpatimataṃ hyetan na strī svātantryam arhati //
MBh, 13, 23, 10.1 tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam /
MBh, 13, 26, 66.1 idaṃ yaścāpi śṛṇuyād rahasyaṃ tvaṅgiromatam /
MBh, 13, 116, 9.2 babhūva teṣāṃ tu mataṃ yat tacchṛṇu yudhiṣṭhira //
MBh, 14, 28, 25.3 bhavato hi mataṃ śrutvā pratibhāti matir mama //
MBh, 14, 28, 26.2 mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija //
MBh, 14, 57, 2.3 etanme matam ājñāya prayaccha maṇikuṇḍale //
MBh, 14, 82, 13.2 idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā //
MBh, 15, 1, 7.2 pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ /
MBh, 15, 8, 20.1 yad āha bhagavān vyāso yaccāpi bhavato matam /
MBh, 15, 15, 9.2 śanaiḥ śanaistadānyonyam abruvan svamatānyuta //
MBh, 15, 20, 6.2 anekadhanaratnaugho yudhiṣṭhiramate tadā //
MBh, 15, 25, 1.3 nivāsam akarod rājā vidurasya mate sthitaḥ //
MBh, 17, 1, 5.1 arjunasya mataṃ jñātvā bhīmaseno yamau tathā /
MBh, 17, 1, 22.2 yudhiṣṭhiramataṃ jñātvā vṛṣṇikṣayam avekṣya ca //