Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fable, friendship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6159
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
giraṃ tāṃ madhurāṃ śrutvā gautamo vismitastadā / (1.2) Par.?
kautūhalānvito rājan rājadharmāṇam aikṣata // (1.3) Par.?
rājadharmovāca / (2.1) Par.?
bhoḥ kaśyapasya putro 'haṃ mātā dākṣāyaṇī ca me / (2.2) Par.?
atithistvaṃ guṇopetaḥ svāgataṃ te dvijarṣabha // (2.3) Par.?
bhīṣma uvāca / (3.1) Par.?
tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā / (3.2) Par.?
śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat // (3.3) Par.?
bhagīratharathākrāntān deśān gaṅgāniṣevitān / (4.1) Par.?
ye caranti mahāmīnāstāṃśca tasyānvakalpayat // (4.2) Par.?
vahniṃ cāpi susaṃdīptaṃ mīnāṃścaiva supīvarān / (5.1) Par.?
sa gautamāyātithaye nyavedayata kāśyapaḥ // (5.2) Par.?
bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ / (6.1) Par.?
klamāpanayanārthaṃ sa pakṣābhyām abhyavījayat // (6.2) Par.?
tato viśrāntam āsīnaṃ gotrapraśnam apṛcchata / (7.1) Par.?
so 'bravīd gautamo 'smīti brāhma nānyad udāharat // (7.2) Par.?
tasmai parṇamayaṃ divyaṃ divyapuṣpādhivāsitam / (8.1) Par.?
gandhāḍhyaṃ śayanaṃ prādāt sa śiśye tatra vai sukham // (8.2) Par.?
athopaviṣṭaṃ śayane gautamaṃ bakarāṭ tadā / (9.1) Par.?
papraccha kāśyapo vāgmī kim āgamanakāraṇam // (9.2) Par.?
tato 'bravīd gautamastaṃ daridro 'haṃ mahāmate / (10.1) Par.?
samudragamanākāṅkṣī dravyārtham iti bhārata // (10.2) Par.?
taṃ kāśyapo 'bravīt prīto notkaṇṭhāṃ kartum arhasi / (11.1) Par.?
kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān // (11.2) Par.?
caturvidhā hyarthagatir bṛhaspatimataṃ yathā / (12.1) Par.?
pāraṃparyaṃ tathā daivaṃ karma mitram iti prabho // (12.2) Par.?
prādurbhūto 'smi te mitraṃ suhṛttvaṃ ca mama tvayi / (13.1) Par.?
so 'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān // (13.2) Par.?
tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam / (14.1) Par.?
gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi // (14.2) Par.?
itastriyojanaṃ gatvā rākṣasādhipatir mahān / (15.1) Par.?
virūpākṣa iti khyātaḥ sakhā mama mahābalaḥ // (15.2) Par.?
taṃ gaccha dvijamukhya tvaṃ mama vākyapracoditaḥ / (16.1) Par.?
kāmān abhīpsitāṃstubhyaṃ dātā nāstyatra saṃśayaḥ // (16.2) Par.?
ityuktaḥ prayayau rājan gautamo vigataklamaḥ / (17.1) Par.?
phalānyamṛtakalpāni bhakṣayan sma yatheṣṭataḥ // (17.2) Par.?
candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca / (18.1) Par.?
tasmin pathi mahārāja sevamāno drutaṃ yayau // (18.2) Par.?
tato meruvrajaṃ nāma nagaraṃ śailatoraṇam / (19.1) Par.?
śailaprākāravapraṃ ca śailayantrārgalaṃ tathā // (19.2) Par.?
viditaścābhavat tasya rākṣasendrasya dhīmataḥ / (20.1) Par.?
prahitaḥ suhṛdā rājan prīyatā vai priyātithiḥ // (20.2) Par.?
tataḥ sa rākṣasendraḥ svān preṣyān āha yudhiṣṭhira / (21.1) Par.?
gautamo nagaradvārācchīghram ānīyatām iti // (21.2) Par.?
tataḥ puravarāt tasmāt puruṣāḥ śvetaveṣṭanāḥ / (22.1) Par.?
gautametyabhibhāṣantaḥ puradvāram upāgaman // (22.2) Par.?
te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam / (23.1) Par.?
tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati // (23.2) Par.?
rākṣasādhipatir vīro virūpākṣa iti śrutaḥ / (24.1) Par.?
sa tvāṃ tvarati vai draṣṭuṃ tat kṣipraṃ saṃvidhīyatām // (24.2) Par.?
tataḥ sa prādravad vipro vismayād vigataklamaḥ / (25.1) Par.?
gautamo nagararddhiṃ tāṃ paśyan paramavismitaḥ // (25.2) Par.?
tair eva sahito rājño veśma tūrṇam upādravat / (26.1) Par.?
darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijastadā // (26.2) Par.?
Duration=0.093178033828735 secs.