Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 26, 4.2 śrīmān vāyorvidaścaiva rājā matimatāṃ varaḥ //
Ca, Śār., 1, 15.1 ity agniveśasya vacaḥ śrutvā matimatāṃ varaḥ /
Mahābhārata
MBh, 1, 57, 37.2 taṃ rājasattamaṃ prītāstadā matimatāṃ varam //
MBh, 1, 60, 68.2 prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara //
MBh, 1, 63, 1.6 śrotum icchāmi tattvajña sarvaṃ matimatāṃ vara //
MBh, 1, 109, 29.3 bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati //
MBh, 1, 166, 41.2 na tveva kuśikocchedaṃ mene matimatāṃ varaḥ //
MBh, 1, 200, 9.31 yoktā dharme bahuvidhe mano matimatāṃ varaḥ /
MBh, 2, 13, 67.2 rājasūyasya kārtsnyena kartuṃ matimatāṃ vara /
MBh, 2, 17, 25.2 mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau /
MBh, 2, 37, 2.1 bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham /
MBh, 2, 38, 16.1 asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ /
MBh, 2, 39, 20.2 bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ //
MBh, 6, 90, 31.2 dadhre nīlavināśāya matiṃ matimatāṃ varaḥ //
MBh, 8, 6, 9.1 matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram /
MBh, 12, 108, 6.2 gaṇānāṃ vṛttim icchāmi śrotuṃ matimatāṃ vara //
MBh, 12, 161, 19.2 etanmatimatāṃ śreṣṭha mataṃ mama yathātatham /
MBh, 12, 253, 30.2 babhūva paramaprītastadā matimatāṃ varaḥ //
MBh, 12, 254, 13.2 samaṃ matimatāṃ śreṣṭha samaloṣṭāśmakāñcanam //
MBh, 12, 333, 3.1 tvayā matimatāṃ śreṣṭha tanme śaṃsa yathāgamam /
MBh, 12, 337, 39.2 vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara /
MBh, 12, 337, 56.2 purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā //
MBh, 13, 2, 1.3 śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara //
MBh, 13, 17, 152.2 tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ //
MBh, 13, 18, 46.1 tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ /
MBh, 13, 48, 11.3 ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho //
MBh, 13, 145, 2.2 tattvato jñātum icchāmi sarvaṃ matimatāṃ vara //
MBh, 14, 28, 25.2 sadbhir eveha saṃvāsaḥ kāryo matimatāṃ vara /
MBh, 14, 30, 27.2 nādhyagacchat paraṃ śreyo yogānmatimatāṃ varaḥ //
Rāmāyaṇa
Rām, Su, 36, 25.2 vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara //
Rām, Su, 65, 11.2 vāyase tvaṃ kṛthāḥ krūrāṃ matiṃ matimatāṃ vara //
Harivaṃśa
HV, 29, 24.1 etasminn eva kāle tu babhrur matimatāṃ varaḥ /
Kūrmapurāṇa
KūPur, 1, 21, 36.1 tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 74.1 manute manyate yasmānmatirmatimatāṃvarāḥ /
LiPur, 1, 38, 10.1 sraṣṭuṃ ca bhagavāṃścakre matiṃ matimatāṃ varaḥ /
Matsyapurāṇa
MPur, 50, 24.1 sudhanvanastu dāyādaḥ putro matimatāṃ varaḥ /
MPur, 132, 11.1 bhayasya yo varo datto mayā matimatāṃ varāḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 53.2 kurvanmatimatāṃ śreṣṭhas te tvanye tvaritaṃ yayuḥ //
ViPur, 5, 6, 9.2 gargo matimatāṃ śreṣṭho nāma kurvanmahāmatiḥ //
Śatakatraya
ŚTr, 1, 91.2 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Bhāratamañjarī
BhāMañj, 5, 437.1 haryaśvaṃ nāma sa nṛpaṃ vīraṃ matimatāṃ varam /
Hitopadeśa
Hitop, 1, 51.3 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Kathāsaritsāgara
KSS, 3, 1, 63.1 purābhūddevasenākhyo rājā matimatāṃ varaḥ /
Rasaratnākara
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, V.kh., 19, 140.2 tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //
Dhanurveda
DhanV, 1, 114.2 śramaṃ tatra na kurvīta śastre matimatāṃ varaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 231, 5.2 bhramaraḥ khalu mārkaṇḍo munirmatimatāṃ varaḥ //