Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.1 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 9, 5.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave yaśasye /
MS, 1, 5, 8, 15.0 manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā //
MS, 1, 5, 8, 21.0 tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt //
MS, 1, 5, 8, 22.0 tasmāt te vai manum evopādhāvan //
MS, 1, 5, 8, 23.0 manā anāthanta //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 5, 44.0 bhūr bhuvo manoṣ ṭvā grāmaṇyo vratenādadhā iti paścā //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 13, 1.0 manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 6, 13, 6.0 sā manum ait //
MS, 1, 7, 2, 28.0 manuḥ puṣṭikāmā ādhatta //
MS, 1, 8, 6, 4.0 manuś ca vā idaṃ manāyī ca mithunena prājanayatām //
MS, 1, 11, 1, 4.1 vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
MS, 1, 11, 6, 23.0 vāyur vā tvā manur vā tveti yunakti //
MS, 2, 1, 5, 32.0 manor ṛco bhavanti //
MS, 2, 1, 5, 33.0 manur vai yat kiṃcāvadat tad bheṣajam evāvadat //
MS, 2, 7, 7, 1.5 prajāpataye manave svāhā /
MS, 2, 12, 4, 1.2 yam āhur manavaḥ stīrṇabarhiṣaṃ tasminn ahaṃ nidadhe nāke agnim //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 10, 3, 35.0 pañcaviṃśena vai stomena manuḥ prajā asṛjata //
MS, 3, 10, 3, 36.0 tan manustomo vā eṣa //
MS, 3, 11, 10, 5.1 punantu mā devajanāḥ punantu manavo dhiyā /