Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 2, 1.3 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
TS, 1, 5, 1, 23.1 tam manur ādhatta //
TS, 1, 5, 1, 24.1 tena manur ārdhnot //
TS, 1, 7, 1, 18.1 pākayajñena manur aśrāmyat //
TS, 1, 7, 1, 19.1 seḍā manum upāvartata //
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 3, 4, 2, 4.3 anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam //
TS, 3, 4, 3, 7.3 manur bhava janayā daivyaṃ janam ity āha /
TS, 5, 4, 10, 44.0 manur agnim acinuta //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 2, 5, 27.0 prātar madhyaṃdine sāyaṃ tan manor vratam āsīt //
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /