Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 20.1 so cit nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
Chāndogyopaniṣad
ChU, 3, 11, 4.2 prajāpatir manave /
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 5.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave yaśasye /
MS, 2, 7, 7, 1.5 prajāpataye manave svāhā /
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 3.6 manave talpam ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 16.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave daśasyā /
VSM, 11, 66.5 prajāpataye manave svāhā /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 15.2 ayaṃ sahasramanave dṛśaḥ kavīnāṃ matir jyotir vidharma /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 1.1 manave ha vai prātaḥ /
ŚBM, 6, 6, 1, 19.1 prajāpataye manave svāheti /
Ṛgveda
ṚV, 1, 31, 4.1 tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ /
ṚV, 1, 36, 10.1 yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana /
ṚV, 1, 112, 16.1 yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ /
ṚV, 1, 128, 2.3 yam mātariśvā manave parāvato devam bhāḥ parāvataḥ //
ṚV, 1, 130, 5.3 dhenūr iva manave viśvadohaso janāya viśvadohasaḥ //
ṚV, 1, 130, 8.2 manave śāsad avratān tvacaṃ kṛṣṇām arandhayat /
ṚV, 1, 140, 4.1 mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ /
ṚV, 1, 165, 8.2 aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ //
ṚV, 1, 166, 13.2 ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire //
ṚV, 1, 189, 7.2 abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ //
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 2, 20, 7.2 ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot //
ṚV, 3, 34, 4.2 prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya //
ṚV, 3, 57, 4.2 imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ //
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 30, 7.2 atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan //
ṚV, 5, 31, 6.2 śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ //
ṚV, 6, 49, 13.1 yo rajāṃsi vimame pārthivāni triś cid viṣṇur manave bādhitāya /
ṚV, 7, 91, 1.2 te vāyave manave bādhitāyāvāsayann uṣasaṃ sūryeṇa //
ṚV, 8, 10, 2.1 yad vā yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam /
ṚV, 8, 15, 5.1 yena jyotīṃṣy āyave manave ca viveditha /
ṚV, 8, 22, 6.1 daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ /
ṚV, 8, 23, 17.2 āyajiṃ tvā manave jātavedasam //
ṚV, 8, 27, 4.1 viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ /
ṚV, 8, 27, 14.1 devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ /
ṚV, 8, 27, 21.2 vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase //
ṚV, 9, 96, 12.1 yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān /
ṚV, 10, 11, 3.1 so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
ṚV, 10, 43, 4.2 praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam //
ṚV, 10, 43, 8.2 sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate //
ṚV, 10, 46, 9.2 īḍenyam prathamam mātariśvā devās tatakṣur manave yajatram //
ṚV, 10, 49, 9.2 aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye //
ṚV, 10, 73, 7.2 tvaṃ cakartha manave syonān patho devatrāñjaseva yānān //
ṚV, 10, 76, 3.1 tad iddhy asya savanaṃ viver apo yathā purā manave gātum aśret /
Arthaśāstra
ArthaŚ, 14, 3, 23.1 namaskṛtvā ca manave baddhvā śunakaphelakāḥ /
ArthaŚ, 14, 3, 26.1 alite valite manave svāhā //
Mahābhārata
MBh, 6, BhaGī 4, 1.3 vivasvānmanave prāha manurikṣvākave 'bravīt //
MBh, 12, 122, 39.1 kṣupastu manave prādād ādityatanayāya ca /
MBh, 12, 160, 66.2 manave sūryaputrāya daduḥ khaḍgaṃ suvistaram //
MBh, 12, 329, 45.2 tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave /
MBh, 12, 336, 38.1 vīraṇaścāpyadhītyainaṃ raucyāya manave dadau /
MBh, 12, 336, 47.1 tretāyugādau ca punar vivasvānmanave dadau /
MBh, 13, 17, 166.2 vaivasvatāya manave gautamaḥ prāha mādhava //
Harivaṃśa
HV, 4, 17.2 vaivasvatāya manave pṛthivīrājyam ādiśat //
Liṅgapurāṇa
LiPur, 2, 27, 2.1 jayābhiṣeka īśena kathito manave purā /
LiPur, 2, 45, 2.3 manave devadevena kathitaṃ brahmaṇā purā //
Matsyapurāṇa
MPur, 52, 3.1 kathayāmāsa viśvātmā manave sūryasūnave /
MPur, 53, 2.3 yaduktavānsa viśvātmā manave tannibodhata //
MPur, 53, 31.3 manave kathayāmāsa bhūtagrāmasya lakṣaṇam //
MPur, 53, 50.2 matsyarūpeṇa manave narasiṃhopavarṇanam //
Bhāgavatapurāṇa
BhāgPur, 4, 24, 42.1 namasta āśiṣāmīśa manave kāraṇātmane /
BhāgPur, 11, 14, 4.1 tena proktā svaputrāya manave pūrvajāya sā /
Bhāratamañjarī
BhāMañj, 13, 460.2 kṣupaśca manave prādāddaṇḍaṃ dharmasya guptaye //
Skandapurāṇa
SkPur, 21, 43.2 manave saptaṛṣaye tapyamānāya tāpine //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 44.1 mātsyaṃ matsyena yatproktaṃ manave ṣoḍaśaṃ kramāt /