Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 58, 42.2 surāsurāṇāṃ lokānām aśeṣeṇa manogatam //
MBh, 1, 88, 24.4 sarve ca devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MBh, 1, 187, 29.2 evaṃ caiva vadatyambā mama caiva manogatam /
MBh, 3, 12, 28.2 upapāditam adyeha cirakālānmanogatam //
MBh, 3, 163, 45.2 yat te manogataṃ vīra tad brūhi vitarāmyaham /
MBh, 3, 163, 45.3 amaratvam apāhāya brūhi yat te manogatam //
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 5, 177, 18.1 kāryam etanmahad brahman kāśikanyāmanogatam /
MBh, 6, 80, 10.1 sarveṣāṃ caiva bhūtānām idam āsīnmanogatam /
MBh, 7, 122, 38.1 pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho /
MBh, 8, 26, 18.1 manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau /
MBh, 9, 43, 34.1 tam āvrajantam ālakṣya śivasyāsīnmanogatam /
MBh, 9, 43, 35.2 api mām iti sarveṣāṃ teṣām āsīnmanogatam //
MBh, 12, 46, 21.2 abhigamyopasaṃgṛhya pṛccha yat te manogatam //
MBh, 12, 209, 7.2 yadvanmanorathaiśvaryaṃ svapne tadvanmanogatam //
MBh, 13, 80, 15.1 tāsāṃ śṛṅgāṇyajāyanta yasyā yādṛṅ manogatam /
MBh, 13, 124, 11.1 paiśunye na pravartāmi na mamaitanmanogatam /
Rāmāyaṇa
Rām, Utt, 9, 16.2 vijñātaṃ te mayā bhadre kāraṇaṃ yanmanogatam //
Rām, Utt, 86, 5.1 chandaṃ munestu vijñāya sītāyāśca manogatam /
Rām, Utt, 86, 9.1 teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam /
Rām, Utt, 87, 9.2 kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam //
Kirātārjunīya
Kir, 6, 9.2 maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivākṛtayaḥ //
Kir, 14, 4.1 bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye /
Kumārasaṃbhava
KumSaṃ, 5, 51.1 iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum /
Liṅgapurāṇa
LiPur, 1, 41, 52.1 śrutvā vacastatastasya svapnabhūtaṃ manogatam /
Matsyapurāṇa
MPur, 42, 26.2 sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MPur, 132, 28.2 bhaktānukampine nityaṃ diśate yanmanogatam //
MPur, 133, 2.1 bho devāḥ svāgataṃ vo'stu brūta yadvo manogatam /
MPur, 146, 2.3 idaṃ mune samākhyāhi mahābuddhe manogatam //
MPur, 154, 209.3 manobhavo'si tena tvaṃ vetsi bhūtamanogatam //
MPur, 154, 402.2 adarśanaṃ tena manoratho yathā prayāti sāphalyatayā manogatam //
MPur, 157, 6.3 jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ /
Viṣṇupurāṇa
ViPur, 1, 19, 32.2 tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 59.1 evaṃ kāyena manasā vacasā ca manogatam /
BhāgPur, 4, 12, 7.1 vṛṇīhi kāmaṃ nṛpa yanmanogataṃ mattastvamauttānapade 'viśaṅkitaḥ /
Bhāratamañjarī
BhāMañj, 5, 640.1 niyatārādhya varadaṃ varaṃ prāpa manogatam /
Hitopadeśa
Hitop, 2, 156.2 saṃjīvako brūte mitra tathāpi savistaraṃ manogatam ucyatām /
Skandapurāṇa
SkPur, 15, 31.2 tuṣṭaste 'haṃ dadānyetattava sarvaṃ manogatam /
SkPur, 20, 22.2 uvāca varado 'smīti brūhi yatte manogatam //
SkPur, 21, 13.3 sādhu japtaṃ tvayā dhīmanbrūhi yatte manogatam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 61.3 tavābhīṣṭaṃ pradāsyāmi rājan brūhi manogatam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 25.2 kathayadhvaṃ mahābhāgāḥ kāraṇaṃ yanmanogatam //
SkPur (Rkh), Revākhaṇḍa, 47, 15.2 kathayantu mahābhāgāḥ kāraṇaṃ yanmanogatam //