Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 7, 17.1 tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ /
Rām, Bā, 14, 2.2 atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ //
Rām, Bā, 14, 3.2 juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā //
Rām, Bā, 21, 10.2 mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā //
Rām, Bā, 26, 21.2 dadau rāmāya suprīto mantragrāmam anuttamam //
Rām, Bā, 32, 10.1 mantrajño mantrayāmāsa pradānaṃ saha mantribhiḥ /
Rām, Bā, 38, 12.2 mantrapūtair mahābhāgair āsthito hi mahākratuḥ //
Rām, Bā, 49, 7.2 viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam //
Rām, Bā, 59, 9.1 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ /
Rām, Ay, 12, 11.1 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ /
Rām, Ay, 12, 20.2 tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha //
Rām, Ay, 13, 20.1 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam /
Rām, Ay, 22, 15.2 cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca //
Rām, Ay, 40, 22.1 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī /
Rām, Ay, 45, 11.1 yo mantratapasā labdho vividhaiś ca pariśramaiḥ /
Rām, Ay, 53, 15.2 mayā na mantrakuśalair vṛddhaiḥ saha samarthitam //
Rām, Ay, 76, 19.2 samīpastham uvācedaṃ sumantraṃ mantrakovidam //
Rām, Ay, 94, 11.1 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava /
Rām, Ay, 94, 11.2 susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ //
Rām, Ay, 94, 13.2 kaccit te mantrito mantro rāṣṭraṃ na paridhāvati //
Rām, Ay, 94, 57.2 niścitānām anārambhaṃ mantrasyāparirakṣaṇam //
Rām, Ay, 98, 62.2 ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ //
Rām, Ay, 105, 2.2 agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ //
Rām, Ār, 4, 32.1 tato 'gniṃ sa samādhāya hutvā cājyena mantravit /
Rām, Ār, 28, 28.2 gadāmantrauṣadhibalair vyālīva vinipātitā //
Rām, Ār, 30, 19.1 mantrair abhiṣutaṃ puṇyam adhvareṣu dvijātibhiḥ /
Rām, Ār, 39, 12.1 ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai /
Rām, Ār, 54, 18.2 dvijātimantrasaṃpūtā caṇḍālenāvamarditum //
Rām, Ār, 70, 18.2 juhavāṃścakrire tīrthaṃ mantravan mantrapūjitam //
Rām, Ki, 25, 27.2 mantrapūtena haviṣā hutvā mantravido janāḥ //
Rām, Ki, 25, 27.2 mantrapūtena haviṣā hutvā mantravido janāḥ //
Rām, Ki, 25, 29.1 prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane /
Rām, Ki, 31, 2.2 mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ //
Rām, Ki, 31, 2.2 mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ //
Rām, Ki, 31, 2.2 mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ //
Rām, Ki, 42, 2.1 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam /
Rām, Ki, 63, 12.2 harivṛddhaiḥ samāgamya punar mantram amantrayat //
Rām, Su, 26, 5.2 bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya //
Rām, Su, 46, 38.1 tataḥ svāyambhuvair mantrair brahmāstram abhimantritam /
Rām, Su, 46, 48.1 aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā /
Rām, Su, 46, 58.2 athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān //
Rām, Su, 47, 11.2 mantribhir mantratattvajñair nikumbhena ca mantriṇā //
Rām, Su, 47, 13.1 mantribhir mantratattvajñair anyaiśca śubhabuddhibhiḥ /
Rām, Yu, 4, 70.1 tad ihaiva niveśo 'stu mantraḥ prastūyatām iha /
Rām, Yu, 4, 72.1 samprāpto mantrakālo naḥ sāgarasyeha laṅghane /
Rām, Yu, 6, 5.1 mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ /
Rām, Yu, 6, 5.2 tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ //
Rām, Yu, 6, 7.1 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye /
Rām, Yu, 6, 11.2 evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ //
Rām, Yu, 6, 12.2 mantriṇo yatra nirastāstam āhur mantram uttamam //
Rām, Yu, 6, 13.2 punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ //
Rām, Yu, 6, 14.2 na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate //
Rām, Yu, 13, 17.1 vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate /
Rām, Yu, 13, 18.1 sugrīvaḥ paṇḍito nityaṃ bhavānmantravicakṣaṇaḥ /
Rām, Yu, 20, 17.2 mantreṣvabhyantarā ye 'sya prītyā tena samāgatāḥ //
Rām, Yu, 22, 3.2 ayaṃ no mantrakālo hi samprāpta iva rākṣasāḥ //
Rām, Yu, 27, 22.2 jayāśiṣā mantragaṇena pūjito viveśa so 'ntaḥpuram ṛddhimanmahat //
Rām, Yu, 29, 2.2 mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā //
Rām, Yu, 40, 28.2 vidyābhir mantrayuktābhir oṣadhībhiścikitsati //
Rām, Yu, 51, 2.1 dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye /
Rām, Yu, 51, 14.2 prāgalbhyād vaktum icchanti mantreṣvabhyantarīkṛtāḥ //
Rām, Yu, 51, 16.2 avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ //
Rām, Yu, 51, 18.1 tān bhartā mitrasaṃkāśān amitrānmantranirṇaye /
Rām, Yu, 59, 28.2 bhede sāntve ca dāne ca naye mantre ca saṃmataḥ //
Rām, Yu, 60, 40.1 prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ /
Rām, Yu, 67, 15.2 hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt //
Rām, Yu, 87, 33.1 atha mantrān api japan raudram astram udīrayan /
Rām, Utt, 5, 6.2 trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ //
Rām, Utt, 6, 9.2 kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 27.2 mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 34, 17.2 japan vai naigamānmantrāṃstasthau parvatarāḍ iva //
Rām, Utt, 36, 37.1 tasminn astamite vālī mantribhir mantrakovidaiḥ /
Rām, Utt, 49, 2.1 abravīcca mahātejāḥ sumantraṃ mantrasārathim /
Rām, Utt, 54, 21.2 vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam //
Rām, Utt, 58, 5.1 yastayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ /