Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 13, 29.1 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam /
ViPur, 1, 18, 36.3 trāhi viprān imān asmād duḥsahān mantrapāvakāt //
ViPur, 1, 19, 2.3 etan mantrādijanitam utāho sahajaṃ tava //
ViPur, 1, 19, 4.1 na mantrādikṛtas tāta na ca naisargiko mama /
ViPur, 2, 8, 53.1 agnihotre hūyate yā samantrā prathamāhutiḥ /
ViPur, 3, 11, 83.1 mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa /
ViPur, 3, 15, 21.1 mantrapūrvaṃ pitṝṇāṃ tu kuryādāvāhanaṃ budhaḥ /
ViPur, 3, 15, 31.1 rakṣoghnamantrapaṭhanaṃ bhūmerāstaraṇaṃ tilaiḥ /
ViPur, 4, 2, 25.2 tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ //
ViPur, 4, 2, 27.2 tacca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau //
ViPur, 4, 2, 28.1 prabuddhāśca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam //
ViPur, 4, 13, 112.1 atha yādavā balabhadrograsenasamavetā mantram amantrayan //
ViPur, 5, 10, 37.1 mantrayajñaparā viprāḥ sīrayajñāśca karṣakāḥ /