Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 4.1 mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /
RRĀ, R.kh., 1, 32.2 aghoreṇa ca mantreṇa rasasaṃskārapūjanam //
RRĀ, R.kh., 4, 54.2 sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //
RRĀ, R.kh., 9, 12.2 ādau mantrastataḥ karma yathākartavyam ucyate //
RRĀ, R.kh., 10, 38.1 anena mantreṇa mardayedbhūmau na sthāpayet /
RRĀ, R.kh., 10, 61.1 prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi /
RRĀ, Ras.kh., 3, 150.1 pūjayedaṅkuśīmantrairnāmneyaṃ divyakhecarī /
RRĀ, Ras.kh., 3, 195.1 svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
RRĀ, Ras.kh., 3, 196.2 guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā //
RRĀ, Ras.kh., 3, 197.1 rasamantraprayogeṇa śīghraṃ siddhimavāpnuyāt /
RRĀ, Ras.kh., 4, 22.2 anena mantreṇa sarve abhrakayogā abhimantrya bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 64.2 anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 67.2 iti auṣadhabhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 73.2 ayaṃ ca grahaṇamantraḥ /
RRĀ, Ras.kh., 4, 73.4 ayaṃ sādhakasya śikhābandhanamantraḥ /
RRĀ, Ras.kh., 4, 73.6 ayaṃ bhakṣaṇamantraḥ //
RRĀ, Ras.kh., 4, 77.2 ayaṃ bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 81.2 hastikarṇagrahaṇamantraḥ /
RRĀ, Ras.kh., 4, 81.6 bhakṣaṇamantraḥ //
RRĀ, Ras.kh., 4, 94.1 oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 103.2 āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim //
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 114.1 oṃ hrāṃ hrīṃ hrūṃ saḥ svāhā anena mantreṇa bhakṣayet /
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 7, 69.2 anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti /
RRĀ, Ras.kh., 8, 47.2 mantrayetkālīmantreṇa chāyāchattre niveśayet //
RRĀ, Ras.kh., 8, 50.1 vaṃśe baddhvā kṣipetkhaḍgaṃ pūrvamantreṇa mantritam /
RRĀ, Ras.kh., 8, 55.2 vaṃśāgrasthaṃ mantrayuktaṃ sparśavedhī bhavettu tat //
RRĀ, Ras.kh., 8, 79.2 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaiḥ //
RRĀ, Ras.kh., 8, 84.1 taṃ dṛṣṭvā daṇḍavadbhūmau nipatenmantramuccaret /
RRĀ, Ras.kh., 8, 86.1 stotramantrairnamaskāraiḥ praṇipatya punaḥ punaḥ /
RRĀ, Ras.kh., 8, 103.2 gacchettatra mahāvīraḥ sādhako mantramuccaran //
RRĀ, Ras.kh., 8, 106.1 nīlavarṇaṃ kṣetrapālaṃ dṛṣṭvā mantraṃ samuccaret /
RRĀ, Ras.kh., 8, 107.1 anena mantrapāṭhena kṣetrapālaḥ prasīdati /
RRĀ, Ras.kh., 8, 184.2 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japedanu //
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
RRĀ, V.kh., 1, 13.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
RRĀ, V.kh., 1, 16.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ //
RRĀ, V.kh., 1, 19.2 na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //
RRĀ, V.kh., 1, 32.3 vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet //
RRĀ, V.kh., 1, 38.1 pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /
RRĀ, V.kh., 1, 51.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRĀ, V.kh., 1, 74.1 anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā /
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 123.2 devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //
RRĀ, V.kh., 19, 127.3 sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ //
RRĀ, V.kh., 19, 138.2 tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //
RRĀ, V.kh., 20, 96.2 mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //
RRĀ, V.kh., 20, 143.1 siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /
RRĀ, V.kh., 20, 143.2 tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //