Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2314
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / (1.1) Par.?
īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // (1.2) Par.?
sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / (2.1) Par.?
saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // (2.2) Par.?
natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim / (3.1) Par.?
rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram // (3.2) Par.?
rasanāmāni
śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / (4.1) Par.?
etāni rasanāmāni tathānyāni śive yathā // (4.2) Par.?
datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / (5.1) Par.?
śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam // (5.2) Par.?
mercury:: nirukti
yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ / (6.1) Par.?
saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // (6.2) Par.?
rasībhavanti lohāni dehā api susevanāt / (7.1) Par.?
rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // (7.2) Par.?
rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā / (8.1) Par.?
raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate // (8.2) Par.?
siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / (9.1) Par.?
sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā // (9.2) Par.?
mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ / (10.1) Par.?
rasaśāstrāṇi sarvāṇi samālokya yathākramam // (10.2) Par.?
sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā / (11.1) Par.?
na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ // (11.2) Par.?
śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / (12.1) Par.?
ācārya
ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ // (12.2) Par.?
mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / (13.1) Par.?
devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // (13.2) Par.?
sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / (14.1) Par.?
evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // (14.2) Par.?
śiṣya
gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ / (15.1) Par.?
nirālasāḥ svadharmajñāḥ sadājñāparipālakāḥ // (15.2) Par.?
dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ / (16.1) Par.?
atyantasādhakāḥ śāntā mantrārādhanatatparāḥ // (16.2) Par.?
ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye / (17.1) Par.?
anucarāḥ
sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ // (17.2) Par.?
kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi / (18.1) Par.?
bad alchemists
nāstikā ye durācārāścumbakā gurutalpagāḥ // (18.2) Par.?
vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt / (19.1) Par.?
na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // (19.2) Par.?
kurvanti yadi mohena nāśayanti svakaṃ dhanam / (20.1) Par.?
iha loke sukhaṃ nāsti paraloke tathaiva ca // (20.2) Par.?
tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ / (21.1) Par.?
tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // (21.2) Par.?
hastamastakayogena varaṃ labdhvā susādhayet / (22.1) Par.?
rasaśālā
ātaṅkarahite deśe dharmarājye manorame // (22.2) Par.?
umāmaheśvaropete samṛddhe nagare śubhe / (23.1) Par.?
kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // (23.2) Par.?
atyantopavane ramye caturdvāropaśobhite / (24.1) Par.?
tatra śālā prakartavyā suvistīrṇā manoramā // (24.2) Par.?
samyagvātāyanopetā divyacitrairvicitritā / (25.1) Par.?
rasamaṇḍapa
tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam // (25.2) Par.?
atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam / (26.1) Par.?
dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam // (26.2) Par.?
bherīkākalaghaṇṭādiśṛṅginādavināditam / (27.1) Par.?
bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā // (27.2) Par.?
tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / (28.1) Par.?
rasaliṅga
niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam // (28.2) Par.?
amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet / (29.1) Par.?
dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet // (29.2) Par.?
rasaliṅga:: worship
talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ / (30.1) Par.?
liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt // (30.2) Par.?
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet / (31.1) Par.?
brahmahatyāsahasrāṇi gohatyāprayutānyapi // (31.2) Par.?
tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt / (32.1) Par.?
sparśanātprāpyate muktiriti satyaṃ śivoditam / (32.2) Par.?
vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet // (32.3) Par.?
aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam // (33) Par.?
pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet / (34.1) Par.?
tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām // (34.2) Par.?
akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham / (35.1) Par.?
dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // (35.2) Par.?
vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā / (36.1) Par.?
yai namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā // (36.2) Par.?
anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ / (37.1) Par.?
nandibhṛṅgimahākālānpūjayet pūrvadikkramāt // (37.2) Par.?
pūjayennāmamantraistu praṇavādinamo'ntakaiḥ / (38.1) Par.?
evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye // (38.2) Par.?
rasadīkṣā
rasadīkṣā śivenoktā dātavyā sādhakāya vai / (39.1) Par.?
yathoktena vidhānena guruṇā muditātmanā // (39.2) Par.?
sumuhūrte sunakṣatre candratārābalānvite / (40.1) Par.?
kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // (40.2) Par.?
sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam / (41.1) Par.?
gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet // (41.2) Par.?
pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / (42.1) Par.?
tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak // (42.2) Par.?
aghoreṇa rasāṅkuśyā homānte śiṣyamāvahet / (43.1) Par.?
kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // (43.2) Par.?
kākinī (def.)
yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā / (44.1) Par.?
surūpā taruṇī citrā vistīrṇajaghanā śubhā // (44.2) Par.?
saṃkīrṇaradanā pīnastanabhāreṇa cānatā / (45.1) Par.?
cumbanāliṅganasparśakomalā mṛdubhāṣiṇī // (45.2) Par.?
aśvatthapattrasadṛśayonideśena śobhitā / (46.1) Par.?
kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // (46.2) Par.?
rasabandhe prayoge ca uttamā rasasādhane / (47.1) Par.?
kākiṇī:: substitute
tadabhāve surūpā tu yā kācit taruṇāṅganā // (47.2) Par.?
tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / (48.1) Par.?
karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // (48.2) Par.?
rasadīkṣā (cont.)
evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ / (49.1) Par.?
susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ // (49.2) Par.?
aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ / (50.1) Par.?
yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā // (50.2) Par.?
athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet / (51.1) Par.?
daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // (51.2) Par.?
kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam / (52.1) Par.?
jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam / (52.2) Par.?
kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām // (52.3) Par.?
ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / (53.1) Par.?
vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam // (53.2) Par.?
kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam / (54.1) Par.?
karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // (54.2) Par.?
tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / (55.1) Par.?
pañcāśatpañcaviṃśaṃ vā pūjayed rasaliṅgavat // (55.2) Par.?
vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / (56.1) Par.?
bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet // (56.2) Par.?
uparasāḥ
gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam / (57.1) Par.?
rājāvarto gairikaṃ ca khyātā uparasā amī // (57.2) Par.?
uparasa:: worship
pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / (58.1) Par.?
mahārasāḥ
rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // (58.2) Par.?
hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / (59.1) Par.?
pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // (59.2) Par.?
pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake / (60.1) Par.?
paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake // (60.2) Par.?
sarvametamaghoreṇa pūjayed aṅkuśānvitam / (61.1) Par.?
Ausstattung des Alchemisten
viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // (61.2) Par.?
koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ / (62.1) Par.?
bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam // (62.2) Par.?
svarṇakāropakaraṇaṃ samastatulanāni ca / (63.1) Par.?
mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // (63.2) Par.?
divyauṣadhāni vargāśca rañjakaṃ snehanāni ca / (64.1) Par.?
etāni dvārabāhye tu mūlamantreṇa pūjayet // (64.2) Par.?
vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ / (65.1) Par.?
anena mūlamantreṇa bhairavaṃ tatra pūjayet // (65.2) Par.?
rasasiddhas
sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā / (66.1) Par.?
vyālācāryaścandrasenaḥ subuddhirnaravāhanaḥ // (66.2) Par.?
nāgārjuno ratnaghoṣaḥ surānando yaśodharaḥ / (67.1) Par.?
indradyumnaśca māṇḍavyaścarpaṭiḥ śūrasenakaḥ // (67.2) Par.?
vāḍabo nāgabuddhiśca khaṇḍaḥ kāpāliko haraḥ / (68.1) Par.?
kāmalī tāttvikaḥ śambhurloko lampaṭaśāradau // (68.2) Par.?
bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ / (69.1) Par.?
ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // (69.2) Par.?
caranti sarvalokeṣu nirjarāmaraṇāḥ sadā / (70.1) Par.?
saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ // (70.2) Par.?
vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam / (71.1) Par.?
harṣayed dvijadevāṃśca tarpayediṣṭadevatām // (71.2) Par.?
kumārīyoginīyogimunimāyikasādhakān / (72.1) Par.?
tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ // (72.2) Par.?
ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam / (73.1) Par.?
sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // (73.2) Par.?
anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā / (74.1) Par.?
kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // (74.2) Par.?
nāsau siddhimavāpnoti yatnakoṭiśatairapi / (75.1) Par.?
tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // (75.2) Par.?
samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / (76.1) Par.?
mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // (76.2) Par.?
Duration=0.24174094200134 secs.