Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Nāṭyaśāstra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 5, 18, 9.2 anuhāya tapasā manyunā cota dūrād ava bhindanty enam //
AVŚ, 7, 70, 4.2 agner devasya manyunā tena te 'vadhiṣaṃ haviḥ //
AVŚ, 7, 70, 5.2 agner ghorasya manyunā tena 'vadhiṣaṃ haviḥ //
AVŚ, 7, 93, 1.1 indreṇa manyunā vayam abhi ṣyāma pṛtanyataḥ /
AVŚ, 12, 2, 5.1 yat tvā kruddhāḥ pracakrur manyunā puruṣe mṛte /
AVŚ, 15, 14, 10.2 manyunānnādenānnam atti ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
Kāṭhakasaṃhitā
KS, 10, 8, 37.0 manyunā vai vīryaṃ karoti //
KS, 10, 8, 41.0 manyunā vai vīryaṃ karoti //
KS, 13, 4, 2.0 manyunā vai vīryaṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 3.1 indreṇa manyunā yujāvabādhe pṛtanyataḥ /
MS, 1, 7, 1, 1.1 yat tvā kruddhaḥ parovapa manyunā sumanastara /
MS, 2, 2, 12, 2.0 manyunā vai vīryaṃ kriyata indriyeṇa jayati //
MS, 2, 2, 12, 5.0 manyunā vai vīryaṃ kriyate //
MS, 2, 5, 8, 2.0 manyunā vai vīryaṃ kriyate //
Taittirīyasaṃhitā
TS, 1, 5, 3, 5.1 yat tvā kruddhaḥ parovapa manyunā yad avartyā /
TS, 2, 1, 3, 2.2 indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati /
TS, 2, 2, 8, 2.5 indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati /
Ṛgveda
ṚV, 1, 101, 2.1 yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam /
ṚV, 1, 139, 2.1 yaddha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā /
ṚV, 1, 139, 2.1 yaddha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā /
ṚV, 2, 24, 2.1 yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi /
ṚV, 6, 46, 4.1 bādhase janān vṛṣabheva manyunā ghṛṣau mīᄆha ṛcīṣama /
Buddhacarita
BCar, 6, 15.2 na khalu svargatarṣeṇa nāsnehena na manyunā //
Mahābhārata
MBh, 1, 1, 185.1 tava putrā durātmānaḥ prataptāścaiva manyunā /
MBh, 1, 37, 1.3 mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā //
MBh, 1, 37, 10.3 kopasaṃraktanayanaḥ prajvalann iva manyunā //
MBh, 1, 54, 4.2 na vratair nopavāsaiśca na prasūtyā na manyunā //
MBh, 1, 67, 5.14 rājā dahati daṇḍena brāhmaṇo manyunā dahet /
MBh, 1, 67, 5.15 krodhito manyunā hanti vajrapāṇir ivāsurān /
MBh, 1, 67, 5.17 manyunā ghnanti te śatrūn vajreṇendra ivāsurān //
MBh, 1, 68, 22.1 ākāraṃ gūhamānā ca manyunābhisamīritā /
MBh, 1, 73, 36.13 evaṃ viṣādam āpannāṃ manyunā samprapīḍitām /
MBh, 1, 122, 10.3 muhūrtaṃ cintayāmāsa manyunābhipariplutaḥ //
MBh, 1, 122, 38.1 drupadenaivam ukto 'haṃ manyunābhipariplutaḥ /
MBh, 3, 46, 20.1 manyunā hi samāviṣṭāḥ pāṇḍavās te 'mitaujasaḥ /
MBh, 3, 46, 36.2 nirdaheyur mama sutān kiṃ punar manyuneritāḥ //
MBh, 3, 58, 4.1 puṣkareṇaivam uktasya puṇyaślokasya manyunā /
MBh, 3, 60, 12.1 tataḥ sā tīvraśokārtā pradīpteva ca manyunā /
MBh, 3, 60, 34.2 tīvraroṣasamāviṣṭā prajajvāleva manyunā //
MBh, 3, 135, 16.1 paryatapyata tejasvī manyunābhipariplutaḥ /
MBh, 3, 137, 9.1 sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ /
MBh, 3, 228, 11.1 athavā sāyudhā vīrā manyunābhipariplutāḥ /
MBh, 5, 73, 6.1 niḥśvasann agnivarṇena saṃtaptaḥ svena manyunā /
MBh, 5, 105, 2.2 śocamāno 'timātraṃ sa dahyamānaśca manyunā //
MBh, 5, 112, 13.1 asakṛt tena coktena kiṃcid āgatamanyunā /
MBh, 5, 133, 13.1 manyunā dahyamānena puruṣeṇa manasvinā /
MBh, 5, 150, 9.2 sa enānmanyunāviṣṭo dhruvaṃ vakṣyatyasaṃśayam //
MBh, 5, 172, 19.1 tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā /
MBh, 8, 15, 39.1 tataḥ prajajvāla pareṇa manyunā padāhato nāgapatir yathā tathā /
MBh, 9, 10, 24.1 āviṣṭa iva madreśo manyunā pauruṣeṇa ca /
MBh, 9, 15, 48.1 vivṛtākṣaśca kaunteyo vepamānaśca manyunā /
MBh, 10, 1, 33.1 na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā /
MBh, 12, 146, 5.2 ativelaṃ tapastepe dahyamānaḥ sa manyunā //
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 13, 3, 4.2 manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ //
MBh, 13, 12, 24.2 cintayāmāsa devendro manyunābhipariplutaḥ /
MBh, 13, 24, 9.1 garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā /
MBh, 16, 4, 31.1 te tu pānamadāviṣṭāścoditāścaiva manyunā /
MBh, 18, 1, 21.2 vayaṃ ca manyunā dagdhā vairaṃ praticikīrṣavaḥ //
Rāmāyaṇa
Rām, Utt, 30, 27.1 sā tvayā dharṣitā śakra kāmārtena samanyunā /
Saundarānanda
SaundĀ, 1, 38.2 paśyanto manyunā taptā vyālā iva niśaśvasuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 51.1 iti śrutvedam ukto 'ham anena kṛtamanyunā /
Daśakumāracarita
DKCar, 2, 4, 14.0 mayāpi dviguṇābaddhamanyunā nirbhartsyābhihato nivṛtyāpādravat //
Harivaṃśa
HV, 25, 9.2 mithyābhiśapto gārgyas tu manyunābhisamīritaḥ /
Kirātārjunīya
Kir, 1, 13.1 vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ /
Kir, 15, 47.1 sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā /
Kir, 16, 14.2 āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ //
Kūrmapurāṇa
KūPur, 1, 14, 43.1 manyunā comayā sṛṣṭā bhadrakālī maheśvarī /
Nāṭyaśāstra
NāṭŚ, 1, 105.2 alaṃ vo manyunā daityā viṣādaṃ tyajatānaghāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 16.3 te yady anutpāditadoṣadṛṣṭayo balīyasānātmyamadena manyunā //
BhāgPur, 4, 5, 5.1 ājñapta evaṃ kupitena manyunā sa devadevaṃ paricakrame vibhum /
Bhāratamañjarī
BhāMañj, 5, 124.1 athavā manyunā vyāpto vartase yadi niṣkṛpaḥ /
BhāMañj, 7, 530.1 sa tena nirjitaḥ pūrvaṃ somadatto 'timanyunā /
BhāMañj, 8, 209.1 ukte janārdaneneti manyunā prajvalanniva /
Kathāsaritsāgara
KSS, 1, 1, 39.1 sa ca dakṣamakhastena manyunā nāśito mayā /
KSS, 1, 2, 59.2 mūrkhabhāvakṛtenāntarmanyunā paryatapyata //
KSS, 1, 7, 109.1 tenaiva manyunā gatvā tapaścāhaṃ himācale /
KSS, 2, 4, 107.1 gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi /