Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2662
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
eṣā madhuvilā rājan samaṅgā saṃprakāśate / (1.2) Par.?
etat kardamilaṃ nāma bharatasyābhiṣecanam // (1.3) Par.?
alakṣmyā kila saṃyukto vṛtraṃ hatvā śacīpatiḥ / (2.1) Par.?
āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata // (2.2) Par.?
etad vinaśanaṃ kukṣau mainākasya nararṣabha / (3.1) Par.?
aditir yatra putrārthaṃ tadannam apacat purā // (3.2) Par.?
enaṃ parvatarājānam āruhya puruṣarṣabha / (4.1) Par.?
ayaśasyām asaṃśabdyām alakṣmīṃ vyapanotsyatha // (4.2) Par.?
ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ / (5.1) Par.?
eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī // (5.2) Par.?
sanatkumāro bhagavān atra siddhim agāt parām / (6.1) Par.?
ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase // (6.2) Par.?
apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam / (7.1) Par.?
tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa // (7.2) Par.?
āśramaḥ sthūlaśiraso ramaṇīyaḥ prakāśate / (8.1) Par.?
atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya // (8.2) Par.?
eṣa raibhyāśramaḥ śrīmān pāṇḍaveya prakāśate / (9.1) Par.?
bhāradvājo yatra kavir yavakrīto vyanaśyata // (9.2) Par.?
yudhiṣṭhira uvāca / (10.1) Par.?
kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān / (10.2) Par.?
kimarthaṃ ca yavakrīta ṛṣiputro vyanaśyata // (10.3) Par.?
etat sarvaṃ yathāvṛttaṃ śrotum icchāmi lomaśa / (11.1) Par.?
karmabhir devakalpānāṃ kīrtyamānair bhṛśaṃ rame // (11.2) Par.?
lomaśa uvāca / (12.1) Par.?
bharadvājaśca raibhyaś ca sakhāyau saṃbabhūvatuḥ / (12.2) Par.?
tāvūṣatur ihātyantaṃ prīyamāṇau vanāntare // (12.3) Par.?
raibhyasya tu sutāvāstām arvāvasuparāvasū / (13.1) Par.?
āsīd yavakrīḥ putras tu bharadvājasya bhārata // (13.2) Par.?
raibhyo vidvān sahāpatyas tapasvī cetaro 'bhavat / (14.1) Par.?
tayoś cāpyatulā prītir bālyāt prabhṛti bhārata // (14.2) Par.?
yavakrīḥ pitaraṃ dṛṣṭvā tapasvinam asatkṛtam / (15.1) Par.?
dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha // (15.2) Par.?
paryatapyata tejasvī manyunābhipariplutaḥ / (16.1) Par.?
tapas tepe tato ghoraṃ vedajñānāya pāṇḍava // (16.2) Par.?
susamiddhe mahatyagnau śarīram upatāpayan / (17.1) Par.?
janayāmāsa saṃtāpam indrasya sumahātapāḥ // (17.2) Par.?
tata indro yavakrītam upagamya yudhiṣṭhira / (18.1) Par.?
abravīt kasya hetos tvam āsthitas tapa uttamam // (18.2) Par.?
yavakrīr uvāca / (19.1) Par.?
dvijānām anadhītā vai vedāḥ suragaṇārcita / (19.2) Par.?
pratibhāntviti tapye 'ham idaṃ paramakaṃ tapaḥ // (19.3) Par.?
svādhyāyārthe samārambho mamāyaṃ pākaśāsana / (20.1) Par.?
tapasā jñātum icchāmi sarvajñānāni kauśika // (20.2) Par.?
kālena mahatā vedāḥ śakyā gurumukhād vibho / (21.1) Par.?
prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthitaḥ // (21.2) Par.?
indra uvāca / (22.1) Par.?
amārga eṣa viprarṣe yena tvaṃ yātum icchasi / (22.2) Par.?
kiṃ vighātena te vipra gacchādhīhi guror mukhāt // (22.3) Par.?
lomaśa uvāca / (23.1) Par.?
evam uktvā gataḥ śakro yavakrīr api bhārata / (23.2) Par.?
bhūya evākarod yatnaṃ tapasyamitavikrama // (23.3) Par.?
ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ / (24.1) Par.?
saṃtāpayāmāsa bhṛśaṃ devendram iti naḥ śrutam // (24.2) Par.?
taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim / (25.1) Par.?
upetya balabhid devo vārayāmāsa vai punaḥ // (25.2) Par.?
aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava / (26.1) Par.?
pratibhāsyanti vai vedās tava caiva pituś ca te // (26.2) Par.?
yavakrīr uvāca / (27.1) Par.?
na caitad evaṃ kriyate devarāja mamepsitam / (27.2) Par.?
mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ // (27.3) Par.?
samiddhe 'gnāvupakṛtyāṅgam aṅgaṃ hoṣyāmi vā maghavaṃs tannibodha / (28.1) Par.?
yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam // (28.2) Par.?
lomaśa uvāca / (29.1) Par.?
niścayaṃ tam abhijñāya munes tasya mahātmanaḥ / (29.2) Par.?
prativāraṇahetvarthaṃ buddhyā saṃcintya buddhimān // (29.3) Par.?
tata indro 'karod rūpaṃ brāhmaṇasya tapasvinaḥ / (30.1) Par.?
anekaśatavarṣasya durbalasya sayakṣmaṇaḥ // (30.2) Par.?
yavakrītasya yat tīrtham ucitaṃ śaucakarmaṇi / (31.1) Par.?
bhāgīrathyāṃ tatra setuṃ vālukābhiś cakāra saḥ // (31.2) Par.?
yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ / (32.1) Par.?
vālukābhis tataḥ śakro gaṅgāṃ samabhipūrayan // (32.2) Par.?
vālukāmuṣṭim aniśaṃ bhāgīrathyāṃ vyasarjayat / (33.1) Par.?
setum abhyārabhacchakro yavakrītaṃ nidarśayan // (33.2) Par.?
taṃ dadarśa yavakrīs tu yatnavantaṃ nibandhane / (34.1) Par.?
prahasaṃścābravīd vākyam idaṃ sa munipuṃgavaḥ // (34.2) Par.?
kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam / (35.1) Par.?
atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ // (35.2) Par.?
indra uvāca / (36.1) Par.?
bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati / (36.2) Par.?
kliśyate hi janas tāta taramāṇaḥ punaḥ punaḥ // (36.3) Par.?
yavakrīr uvāca / (37.1) Par.?
nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃcana / (37.2) Par.?
aśakyād vinivartasva śakyam arthaṃ samārabha // (37.3) Par.?
indra uvāca / (38.1) Par.?
yathaiva bhavatā cedaṃ tapo vedārtham udyatam / (38.2) Par.?
aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ // (38.3) Par.?
yavakrīr uvāca / (39.1) Par.?
yathā tava nirartho 'yam ārambhas tridaśeśvara / (39.2) Par.?
tathā yadi mamāpīdaṃ manyase pākaśāsana // (39.3) Par.?
kriyatāṃ yad bhavecchakyaṃ mayā suragaṇeśvara / (40.1) Par.?
varāṃśca me prayacchānyān yair anyān bhavitāsmyati // (40.2) Par.?
lomaśa uvāca / (41.1) Par.?
tasmai prādād varān indra uktavān yān mahātapāḥ / (41.2) Par.?
pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ // (41.3) Par.?
yaccānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti / (42.1) Par.?
sa labdhakāmaḥ pitaram upetyātha tato 'bravīt // (42.2) Par.?
Duration=0.30562591552734 secs.