Occurrences

Vārāhaśrautasūtra
Ṛgveda
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Meghadūta
Garuḍapurāṇa
Haribhaktivilāsa

Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 81.1 saṃpraiṣānuvacaneṣv āśrutapratyāśruteṣu ca mandrasvāraḥ //
Ṛgveda
ṚV, 1, 142, 8.1 mandrajihvā jugurvaṇī hotārā daivyā kavī /
ṚV, 1, 190, 1.1 anarvāṇaṃ vṛṣabham mandrajihvam bṛhaspatiṃ vardhayā navyam arkaiḥ /
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 50, 1.2 tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam //
ṚV, 5, 25, 2.2 hotāram mandrajihvam it sudītibhir vibhāvasum //
ṚV, 6, 71, 4.2 ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam //
Rāmāyaṇa
Rām, Yu, 42, 23.2 mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 236.2 mandramanthadhvanikṣiptamandarāsphālitārṇavam //
Daśakumāracarita
DKCar, 2, 8, 130.0 tadantaḥpureṣu cāmī bhinnavṛtteṣu mandratrāsā bahusukhairavartanta //
Kirātārjunīya
Kir, 16, 3.2 mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī //
Meghadūta
Megh, Uttarameghaḥ, 39.2 yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni //
Garuḍapurāṇa
GarPur, 1, 69, 13.2 tadā mahādundubhimandraghoṣair vidyullatāvisphuritāntarālaiḥ //
Haribhaktivilāsa
HBhVil, 5, 186.2 veṇupravartitamanoharamandragītadattoccakarṇayugalair api tarṇakaiś ca //
HBhVil, 5, 189.2 mandroccatārapaṭagānaparair viloladorvallarīlalitalāsyavidhānadakṣaiḥ //