Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauśikasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 2.2 mṛḍayā nas tanūbhyo mayas tokebhyas kṛdhi //
AVŚ, 1, 26, 4.2 mayas tokebhyas kṛdhi //
AVŚ, 14, 1, 46.2 vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 11.3 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
Ṛgveda
ṚV, 1, 31, 7.2 yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye //
ṚV, 1, 89, 3.2 aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat //
ṚV, 1, 114, 2.1 mṛᄆā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te /
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 5, 46, 4.1 uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat /
ṚV, 7, 81, 3.2 yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ //
ṚV, 8, 18, 7.2 sā śantāti mayas karad apa sridhaḥ //
ṚV, 8, 39, 4.2 ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same //
ṚV, 8, 60, 6.1 śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṁ asi /
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
ṚV, 10, 64, 1.2 ko mṛḍāti katamo no mayas karat katama ūtī abhy ā vavartati //
ṚV, 10, 95, 1.2 na nau mantrā anuditāsa ete mayas karan paratare canāhan //