Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 43, 10.2 mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm //
Rām, Ār, 7, 15.2 ramaṇīyāny araṇyāni mayūrābhirutāni ca //
Rām, Ār, 14, 14.1 mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ /
Rām, Ār, 45, 42.1 yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api /
Rām, Ki, 1, 17.1 śikhinībhiḥ parivṛtā mayūrā girisānuṣu /
Rām, Ki, 1, 18.1 paśya lakṣmaṇa nṛtyantaṃ mayūram upanṛtyati /
Rām, Ki, 1, 19.1 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā /
Rām, Ki, 27, 18.2 mayūrakekābhir anuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti //
Rām, Ki, 27, 25.2 prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti //
Rām, Ki, 29, 26.1 ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa /
Rām, Su, 5, 36.1 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam /
Rām, Su, 9, 12.2 dadarśa kapiśārdūlo mayūrān kukkuṭāṃstathā //
Rām, Su, 9, 13.2 śalyānmṛgamayūrāṃśca hanūmān anvavaikṣata //
Rām, Utt, 18, 5.1 indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ /
Rām, Utt, 18, 20.1 harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam /
Rām, Utt, 18, 22.1 nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa /