Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 11, 10.1 sarvaścet saṃcarenmātuḥ piturvā maraṇaṃ bhavet /
Ca, Sū., 17, 103.1 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti /
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Ca, Sū., 26, 84.16 matsyanistālanasiddhāḥ pippalyastathā kākamācī madhu ca maraṇāya /
Ca, Sū., 26, 84.17 madhu coṣṇam uṣṇārtasya ca madhu maraṇāya /
Ca, Sū., 30, 6.1 tasyopaghātānmūrchāyaṃ bhedānmaraṇamṛcchati /
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 6, 9.3 kṣayo hyasya bahūn rogānmaraṇaṃ vā niyacchati //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 50.2 maraṇaṃ prati bhūtānāṃ kālākālaviniścayaḥ //
Ca, Vim., 3, 51.1 yathā cākālamaraṇaṃ yathāyuktaṃ ca bheṣajam /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 1, 37.2 atra mohaḥ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ svatā //
Ca, Śār., 1, 40.2 na vijñānaṃ na śāstrāṇi na janma maraṇaṃ na ca //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 22.2 cūrṇako vāpi danteṣu lakṣaṇaṃ maraṇasya tat //
Ca, Indr., 1, 26.2 balamāṃsavihīnasya tat sarvaṃ maraṇodayam //
Ca, Indr., 2, 5.1 na tvariṣṭasya jātasya nāśo'sti maraṇādṛte /
Ca, Indr., 2, 5.2 maraṇaṃ cāpi tannāsti yannāriṣṭapuraḥsaram //
Ca, Indr., 2, 7.1 jñānasambodhanārthaṃ tu liṅgairmaraṇapūrvajaiḥ /
Ca, Indr., 2, 9.1 tamāhuḥ puṣpitaṃ dhīrā naraṃ maraṇalakṣaṇaiḥ /
Ca, Indr., 2, 15.2 vakṣyāmo yad abhijñāya bhiṣaṅmaraṇamādiśet //
Ca, Indr., 2, 23.3 puṣpitasya narasyaitat maraṇamādiśet //
Ca, Indr., 4, 5.2 ālakṣyetānimittena lakṣaṇaṃ maraṇasya tat //
Ca, Indr., 4, 7.2 vigītam ubhayaṃ hyetat paśyan maraṇamṛcchati //
Ca, Indr., 4, 12.2 vidyuto vā vinā meghaiḥ paśyan maraṇamṛcchati //
Ca, Indr., 4, 15.2 agniṃ vā niṣprabhaṃ rātrau dṛṣṭvā maraṇamṛcchati //
Ca, Indr., 4, 26.2 paśyanti ye 'sad bahuśas teṣāṃ maraṇamādiśet //
Ca, Indr., 4, 27.3 maraṇaṃ jīvitaṃ caiva sa bhiṣak jñātumarhati //
Ca, Indr., 5, 5.2 viśantyanena kalpena tasyāpi maraṇaṃ dhruvam //
Ca, Indr., 8, 6.2 apūrvānakṛtān vyaktān dṛṣṭvā maraṇamādiśet //
Ca, Indr., 8, 21.2 tairevāramamāṇasya glāsnormaraṇamādiśet //
Ca, Indr., 9, 5.2 so 'mlābhilāṣī puruṣaḥ pittānmaraṇamaśnute //
Ca, Indr., 9, 12.2 rogavṛddhimayuktyā ca dṛṣṭvā maraṇamādiśet //
Ca, Indr., 9, 14.1 apasvaraṃ bhāṣamāṇaṃ prāptaṃ maraṇamātmanaḥ /
Ca, Indr., 9, 23.2 vijñānāni manuṣyāṇāṃ maraṇe pratyupasthite /
Ca, Indr., 10, 21.3 sa jīvitaṃ ca martyānāṃ maraṇaṃ cāvabudhyate //
Ca, Indr., 12, 10.2 bhiṣagabhyāgataṃ dṛṣṭvā dūtaṃ maraṇamādiśet //
Ca, Indr., 12, 24.2 dūtānāṃ vyāhṛtaṃ śrutvā dhīro maraṇamādiśet //
Ca, Indr., 12, 62.1 maraṇāyeha rūpāṇi paśyatāpi bhiṣagvidā /
Ca, Indr., 12, 62.2 apṛṣṭena na vaktavyaṃ maraṇaṃ pratyupasthitam //
Ca, Indr., 12, 64.1 abruvanmaraṇaṃ tasya nainamiccheccikitsitum /
Ca, Indr., 12, 65.1 liṅgebhyo maraṇākhyebhyo viparītāni paśyatā /
Ca, Indr., 12, 89.1 uktaṃ gomayacūrṇīye maraṇārogyalakṣaṇam /
Ca, Cik., 22, 18.2 ghoropadravayuktās tṛṣṇā maraṇāya vijñeyāḥ //