Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 4, 1, 17.2 ā sūryo bṛhatas tiṣṭhad ajrāṁ ṛju marteṣu vṛjinā ca paśyan //
ṚV, 5, 18, 1.2 viśvāni yo amartyo havyā marteṣu raṇyati //
ṚV, 5, 25, 4.1 agnir deveṣu rājaty agnir marteṣv āviśan /
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 6, 66, 1.2 marteṣv anyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 7, 4, 4.1 ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi /
ṚV, 7, 60, 2.2 viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan //
ṚV, 7, 75, 2.2 citraṃ rayiṃ yaśasaṃ dhehy asme devi marteṣu mānuṣi śravasyum //
ṚV, 10, 45, 7.1 uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi /