Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 74, 12.3 niḥsaṃśayo viśeṣeṇa puruṣaṃ marmakṛntanam /
MBh, 1, 74, 12.10 parasya vai marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu /
MBh, 1, 82, 11.2 parasya vā marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 1, 119, 36.2 kupitair daṃśayāmāsa sarveṣvevāṅgamarmasu //
MBh, 1, 119, 37.1 daṃṣṭrāśca daṃṣṭriṇāṃ teṣāṃ marmasvapi nipātitāḥ /
MBh, 1, 128, 4.91 tataḥ satyajitaṃ pārtho daśabhir marmabhedibhiḥ /
MBh, 1, 181, 20.17 chittvā dhanūṃṣi karṇasya karṇamarmasvatāḍayat /
MBh, 2, 59, 7.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 2, 68, 17.1 yathā tudasi marmāṇi vākśarair iha no bhṛśam /
MBh, 2, 68, 17.2 tathā smārayitā te 'haṃ kṛntanmarmāṇi saṃyuge //
MBh, 3, 18, 16.2 mumoca bāṇaṃ tvarito marmabhedinam āhave //
MBh, 3, 21, 18.1 tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ /
MBh, 3, 21, 22.2 chādayāmāsur asurā bāṇair marmavibhedibhiḥ //
MBh, 3, 40, 33.1 tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ /
MBh, 3, 225, 17.2 tāni praviṣṭāni vṛkodarāṅgaṃ dahanti marmāgnir ivendhanāni //
MBh, 3, 264, 37.1 sa bhinnamarmābhihato vaktrācchoṇitam udvaman /
MBh, 3, 269, 12.1 tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ /
MBh, 3, 273, 19.1 avidhyad indrajit tīkṣṇaiḥ saumitriṃ marmabhedibhiḥ /
MBh, 4, 52, 3.2 vikṛṣya cikṣepa bahūnnārācānmarmabhedinaḥ //
MBh, 4, 52, 13.1 athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ /
MBh, 4, 59, 2.2 śarān ādāya tīkṣṇāgrānmarmabhedapramāthinaḥ //
MBh, 5, 30, 5.1 na marmagāṃ jātu vaktāsi rūkṣāṃ nopastutiṃ kaṭukāṃ nota śuktām /
MBh, 5, 36, 7.1 marmāṇyasthīni hṛdayaṃ tathāsūn ghorā vāco nirdahantīha puṃsām /
MBh, 5, 47, 33.1 yadā virāṭaḥ paravīraghātī marmāntare śatrucamūṃ praveṣṭā /
MBh, 5, 47, 49.2 asthicchido marmabhido vameccharāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 180, 33.1 te samāsādya māṃ raudrā bahudhā marmabhedinaḥ /
MBh, 6, 43, 20.2 avidhyanniśitair bāṇair bahubhir marmabhedibhiḥ //
MBh, 6, 44, 12.1 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ /
MBh, 6, 44, 17.2 saṃjajñe tumulaḥ śabdaḥ patatāṃ paramarmasu //
MBh, 6, 45, 6.2 kecid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ //
MBh, 6, 45, 41.1 bhinnamarmā śaravrātaiśchinnahastaḥ sa vāraṇaḥ /
MBh, 6, 48, 41.2 tam arjunaḥ pratyavidhyad daśabhir marmavedhibhiḥ //
MBh, 6, 50, 46.2 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ //
MBh, 6, 60, 77.2 ghaṭṭayantaśca marmāṇi tava putrasya māriṣa /
MBh, 6, 71, 29.2 vivyādha samare rājanmarmāṇyuddiśya vīryavān //
MBh, 6, 74, 5.2 nārācena sutīkṣṇena bhṛśaṃ marmaṇyatāḍayat //
MBh, 6, 79, 32.2 bhaimaseniṃ raṇe tūrṇaṃ sarvamarmasvatāḍayat //
MBh, 6, 86, 58.3 cicheda sarvamarmajñaḥ kāmarūpo durāsadaḥ //
MBh, 6, 86, 78.1 tathā marmātigair bhīṣmo nijaghāna mahārathān /
MBh, 6, 97, 15.1 te tasya viviśustūrṇaṃ kāyaṃ nirbhidya marmaṇi /
MBh, 6, 109, 22.2 sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi //
MBh, 6, 109, 25.2 tribhistribhir akuṇṭhāgrair bhṛśaṃ marmasvatāḍayan //
MBh, 6, 110, 6.2 vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ //
MBh, 6, 110, 26.2 athainaṃ sāyakaistīkṣṇair bhṛśaṃ vivyādha marmaṇi //
MBh, 6, 112, 10.1 śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata /
MBh, 6, 113, 7.1 yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati /
MBh, 6, 113, 7.2 tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇyakṛntata //
MBh, 6, 114, 4.2 vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu //
MBh, 6, 114, 44.2 sarvagātreṣu saṃkruddhaḥ sarvamarmasvatāḍayat //
MBh, 6, 114, 56.1 nikṛntamānā marmāṇi dṛḍhāvaraṇabhedinaḥ /
MBh, 6, 114, 58.2 mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 73.2 atiṣṭhad āhave bhīṣmo bhidyamāneṣu marmasu //
MBh, 6, 116, 17.2 marmāṇi paridūyante vadanaṃ mama śuṣyati //
MBh, 6, 116, 51.2 tūṣṇīm āsīcchalyasaṃtaptamarmā yatvātmānaṃ vedanāṃ saṃnigṛhya //
MBh, 7, 9, 16.2 marmātigo bāṇadhārastumulaḥ śoṇitodakaḥ //
MBh, 7, 13, 35.1 senāpatiḥ suśarmāṇaṃ śīghraṃ marmasvatāḍayat /
MBh, 7, 15, 7.2 vivyādha cainaṃ daśabhir nārācair marmabhedibhiḥ //
MBh, 7, 20, 5.1 tataḥ satyajitaṃ tīkṣṇair daśabhir marmabhedibhiḥ /
MBh, 7, 24, 11.2 nārācair bahubhiḥ kruddhaḥ sarvamarmasvatāḍayat //
MBh, 7, 24, 16.1 taṃ dharmarājo bahubhir marmabhidbhir avākirat /
MBh, 7, 28, 15.2 tvaramāṇo dvisaptatyā sarvamarmasvatāḍayat //
MBh, 7, 31, 2.2 jīvitāntam abhiprepsur marmaṇyāśu jaghāna ha //
MBh, 7, 35, 20.2 kṣiprāstro nyavadhīd vrātānmarmajño marmabhedibhiḥ //
MBh, 7, 35, 20.2 kṣiprāstro nyavadhīd vrātānmarmajño marmabhedibhiḥ //
MBh, 7, 36, 33.1 tataḥ sa viddho 'stravidā marmabhidbhir ajihmagaiḥ /
MBh, 7, 38, 10.1 ghaṭṭayann iva marmāṇi tava putrasya māriṣa /
MBh, 7, 50, 50.1 kathaṃ bāle maheṣvāse nṛśaṃsā marmabhedinaḥ /
MBh, 7, 67, 7.1 taṃ droṇaḥ pañcaviṃśatyā marmabhidbhir ajihmagaiḥ /
MBh, 7, 67, 68.1 sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 7, 71, 7.2 ājaghne viśikhaistīkṣṇair ghorair marmāsthibhedibhiḥ //
MBh, 7, 74, 19.2 ājaghāna raṇe kruddho marmajño marmabhedibhiḥ //
MBh, 7, 74, 19.2 ājaghāna raṇe kruddho marmajño marmabhedibhiḥ //
MBh, 7, 78, 1.2 evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ /
MBh, 7, 81, 18.2 ājaghne bharataśreṣṭha sarvamarmasu bhārata //
MBh, 7, 88, 18.2 vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ //
MBh, 7, 92, 22.2 avākiraccharair hṛṣṭo bahubhir marmabhedibhiḥ //
MBh, 7, 106, 33.2 kruddhaścāpyahanat pārśve nārācair marmabhedibhiḥ //
MBh, 7, 106, 50.2 marmasvamaravikrāntaḥ sūtaputraṃ mahāraṇe //
MBh, 7, 108, 38.2 durjayaṃ bhinnamarmāṇam anayad yamasādanam //
MBh, 7, 109, 22.1 śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam /
MBh, 7, 109, 31.1 sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ /
MBh, 7, 112, 29.1 te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau /
MBh, 7, 120, 63.2 sāyakānāṃ śatenaiva sarvamarmasvatāḍayat //
MBh, 7, 128, 27.2 marmāṇi bhittvā te sarve saṃbhagnāḥ kṣitim āviśan //
MBh, 7, 131, 40.1 ghaṭotkaco 'tividdhastu droṇaputreṇa marmasu /
MBh, 7, 135, 24.2 marmabhidbhiḥ śaraistīkṣṇair jaghāna bharatarṣabha //
MBh, 7, 141, 19.1 tataḥ śaraśataistīkṣṇair marmabhedibhir āśugaiḥ /
MBh, 7, 148, 1.3 ājaghānorasi śarair daśabhir marmabhedibhiḥ //
MBh, 7, 150, 42.1 ghaṭotkaco vinirbhinnaḥ sūtaputreṇa marmasu /
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 165, 26.2 marmāṇyabhyahanad bhūyaḥ sa vyathāṃ paramām agāt //
MBh, 7, 166, 23.2 paśyatāṃ sarvasainyānāṃ tanme marmāṇi kṛntati //
MBh, 7, 168, 14.2 bhayārditānām asmākaṃ vācā marmāṇi kṛntasi //
MBh, 7, 168, 35.1 tacca me kṛntate marma yanna tasya śiro mayā /
MBh, 7, 172, 10.2 yudhiṣṭhirasya tair vākyair marmaṇyapi ca ghaṭṭite //
MBh, 7, 172, 13.2 pārthena paruṣaṃ vākyaṃ sarvamarmaghnayā girā /
MBh, 8, 4, 2.2 hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati //
MBh, 8, 8, 41.2 jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu //
MBh, 8, 10, 3.2 nārācena sutīkṣṇena marmadeśe samardayat //
MBh, 8, 11, 2.2 sarvamarmāṇi samprekṣya marmajño laghuhastavat //
MBh, 8, 11, 2.2 sarvamarmāṇi samprekṣya marmajño laghuhastavat //
MBh, 8, 12, 53.1 sa keśavaṃ cārjunaṃ cātitejā vivyādha marmasv atiraudrakarmā /
MBh, 8, 12, 60.1 teṣāṃ dvipānāṃ vicakarta pārtho varmāṇi marmāṇi karān niyantṝn /
MBh, 8, 14, 12.1 dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ /
MBh, 8, 15, 20.1 marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ /
MBh, 8, 17, 11.2 nārācenogravegena bhittvā marmaṇy apātayat //
MBh, 8, 17, 23.1 nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca /
MBh, 8, 18, 50.2 pārṣataṃ chādayāmāsa niśceṣṭaṃ sarvamarmasu //
MBh, 8, 18, 53.1 daivayogāt tu te bāṇā nātaran marmabhedinaḥ /
MBh, 8, 18, 53.2 preṣitā dvijamukhyena marmāṇy uddiśya sarvaśaḥ //
MBh, 8, 29, 9.1 pramuñcantaṃ bāṇasaṃghān amoghān marmacchido vīrahaṇaḥ sapatrān /
MBh, 8, 34, 34.2 rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ /
MBh, 8, 34, 34.2 rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ /
MBh, 8, 35, 26.2 marmasv api ca marmajño ninadan vyadhamad bhṛśam //
MBh, 8, 35, 26.2 marmasv api ca marmajño ninadan vyadhamad bhṛśam //
MBh, 8, 38, 25.2 sārathiṃ ca śareṇāsya bhṛśaṃ marmaṇy atāḍayat //
MBh, 8, 38, 26.2 suketuṃ triṃśatā bāṇaiḥ sarvamarmasv atāḍayat //
MBh, 8, 40, 70.1 tatra marmasu bhīmena nārācais tāḍitā gajāḥ /
MBh, 8, 51, 84.2 tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam //
MBh, 8, 51, 85.1 ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ /
MBh, 8, 62, 60.1 vivyādha cainaṃ daśabhiḥ pṛṣatkair marmasv asaktaṃ prasabhaṃ kirīṭī /
MBh, 8, 65, 40.3 marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ //
MBh, 8, 66, 30.1 tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit /
MBh, 8, 66, 30.1 tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit /
MBh, 8, 66, 35.2 tatakṣa karṇaṃ bahubhiḥ śarottamair bibheda marmasv api cārjunas tvaran //
MBh, 8, 66, 44.2 marmābhighātāc calitaḥ kriyāsu punaḥ punar dharmam agarhad ājau //
MBh, 8, 67, 17.1 marmacchidaṃ śoṇitamāṃsadigdhaṃ vaiśvānarārkapratimaṃ mahārham /
MBh, 8, 68, 15.1 mahīdharābhaiḥ patitair mahāgajaiḥ sakṛt praviddhaiḥ śaraviddhamarmabhiḥ /
MBh, 9, 11, 24.2 bhṛśaṃ marmaṇyabhihatāvubhāvāstāṃ suvihvalau //
MBh, 9, 11, 48.2 marmāṇyuddiśya marmajño nicakhāna hasann iva //
MBh, 9, 11, 48.2 marmāṇyuddiśya marmajño nicakhāna hasann iva //
MBh, 9, 16, 49.1 sā tasya marmāṇi vidārya śubhram uro viśālaṃ ca tathaiva varma /
MBh, 9, 22, 18.1 atipravṛddhe yuddhe ca chidyamāneṣu marmasu /
MBh, 9, 22, 71.2 bhindatāṃ paramarmāṇi rājan durmantrite tava //
MBh, 9, 25, 5.2 mumoca niśitān bāṇān putrāṇāṃ tava marmasu //
MBh, 9, 27, 53.2 tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ //
MBh, 10, 4, 24.2 pratyakṣam api te sarvaṃ tanme marmāṇi kṛntati //
MBh, 10, 5, 23.2 vārttikānāṃ kathayatāṃ sa me marmāṇi kṛntati //
MBh, 10, 8, 21.2 marmasvabhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ //
MBh, 11, 19, 6.1 karṇinālīkanārācair bhinnamarmāṇam āhave /
MBh, 12, 15, 14.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 52, 8.2 marmāṇi paritapyante bhrāntaṃ cetastathaiva ca //
MBh, 12, 59, 64.2 upārjanaṃ ca dravyāṇāṃ paramarma ca tāni ṣaṭ //
MBh, 12, 125, 17.1 tasya marmacchidaṃ ghoraṃ sumitro 'mitrakarśanaḥ /
MBh, 12, 138, 50.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 13, 25, 10.2 dadyānmarmātigaṃ śokaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 107, 57.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 14, 17, 16.2 bhinatti jīvasthānāni tāni marmāṇi viddhi ca //
MBh, 14, 17, 17.2 śarīraṃ tyajate jantuśchidyamāneṣu marmasu /
MBh, 14, 17, 19.1 garbhasaṃkramaṇe cāpi marmaṇām atisarpaṇe /
MBh, 14, 17, 24.3 tat tanmarma vijānīhi śāstradṛṣṭaṃ hi tat tathā //
MBh, 14, 17, 25.1 teṣu marmasu bhinneṣu tataḥ sa samudīrayan /
MBh, 14, 17, 26.1 tamasā saṃvṛtajñānaḥ saṃvṛteṣvatha marmasu /
MBh, 14, 30, 7.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 7.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 10.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 10.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 13.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 13.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 16.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 16.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 19.3 tavaiva marma bhetsyanti tato hāsyasi jīvitam //
MBh, 14, 30, 22.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 22.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 25.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 25.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 37, 4.2 nikṛnta chinddhi bhinddhīti paramarmāvakartanam //
MBh, 14, 75, 18.1 sa tena vāraṇo rājanmarmaṇyabhihato bhṛśam /
MBh, 14, 78, 34.2 viveśa pāṇḍavaṃ rājanmarma bhittvātiduḥkhakṛt //