Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Saundarānanda
Vaiśeṣikasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasendrasārasaṃgraha
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Mugdhāvabodhinī
Sātvatatantra
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
Chāndogyopaniṣad
ChU, 7, 21, 1.4 kṛtis tv eva vijijñāsitavyeti /
ChU, 7, 21, 1.5 kṛtiṃ bhagavo vijijñāsa iti //
Taittirīyasaṃhitā
TS, 3, 4, 3, 7.6 svagākṛtyai /
Śatapathabrāhmaṇa
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 3.1 nāsya prajā duṣyati jāyamānā na śailago bhavati na pāpakṛtyā /
Ṛgveda
ṚV, 7, 29, 2.1 brahman vīra brahmakṛtiṃ juṣāṇo 'rvācīno haribhir yāhi tūyam /
ṚV, 7, 29, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 30, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 3, 177, 25.3 vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate //
MBh, 10, 17, 14.2 sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim //
MBh, 12, 146, 6.2 dahyamānaḥ pāpakṛtyā jagāma janamejayaḥ //
MBh, 12, 221, 22.2 ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ //
MBh, 12, 246, 10.1 indriyāṇi janāḥ paurāstadarthaṃ tu parā kṛtiḥ /
MBh, 13, 15, 37.1 kṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavo 'vyayaḥ /
Saundarānanda
SaundĀ, 16, 94.1 vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryādṛte kācana nāsti siddhiḥ /
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
Vaiśeṣikasūtra
VaiśSū, 6, 1, 1.0 buddhipūrvā vākyakṛtirvede //
Amarakośa
AKośa, 1, 304.1 ityamarasiṃhakṛtau nāmaliṅgānuśāsane /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 3.1 dehauṣadhakṣayakṛteḥ kṣayas tatsaṃbhavācca saḥ /
Bodhicaryāvatāra
BoCA, 6, 68.2 sarve karmaparāyattaḥ ko 'ham atrānyathākṛtau //
Daśakumāracarita
DKCar, 1, 1, 82.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite kumārotpattir nāma prathama ucchvāsaḥ //
DKCar, 1, 2, 23.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite dvijopakṛtir nāma dvitīya ucchvāsaḥ //
DKCar, 1, 3, 14.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite somadattacaritaṃ nāma tṛtīya ucchvāsaḥ //
DKCar, 1, 4, 28.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite puṣpodbhavacaritaṃ nāma caturtha ucchvāsaḥ //
DKCar, 1, 5, 26.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'vantisundarīpariṇayo nāma pañcama ucchvāsaḥ //
DKCar, 2, 1, 83.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite rājavāhanacarito nāma prathama ucchvāsaḥ //
DKCar, 2, 3, 219.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite upahāravarmacaritaṃ nāma tṛtīya ucchvāsaḥ //
DKCar, 2, 4, 179.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'rthapālacaritaṃ nāma caturtha ucchvāsaḥ //
DKCar, 2, 5, 120.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracaritaṃ nāma pañcama ucchvāsaḥ //
DKCar, 2, 6, 311.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mitraguptacaritaṃ nāma ṣaṣṭha ucchvāsaḥ //
DKCar, 2, 7, 107.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mantraguptacaritaṃ nāma saptama ucchvāsaḥ //
DKCar, 2, 8, 291.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite viśrutacaritaṃ nāmāṣṭama ucchvāsaḥ //
Divyāvadāna
Divyāv, 12, 415.2 nirvṛtiṃ te gamiṣyanti buddhakārakṛtau janāḥ //
Kumārasaṃbhava
KumSaṃ, 1, 41.2 parājitenāpi kṛtau harasya yau kaṇṭhapāśau makaradhvajena //
Kātyāyanasmṛti
KātySmṛ, 1, 44.2 āyurbījaharī rājñāṃ sati vākye svayaṃkṛtiḥ //
Kāvyālaṃkāra
KāvyAl, 5, 69.1 iti nigaditāstāstā vācām alaṃkṛtayo mayā bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca /
Laṅkāvatārasūtra
LAS, 2, 137.11 sa tasyāṃ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravadabhiṣicyate /
Liṅgapurāṇa
LiPur, 1, 45, 7.1 purā vaḥ kathitaṃ sarvaṃ mayāṇḍasya yathā kṛtiḥ /
LiPur, 1, 98, 131.1 lokabandhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣaṇaḥ /
LiPur, 1, 99, 16.1 anādṛtya kṛtiṃ jñātvā satī dakṣeṇa tatkṣaṇāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 316.0 kiṃca tyāge kṛtihiṃsādīnāṃ dharmasādhanatvaprasaṅgaḥ //
Suśrutasaṃhitā
Su, Utt., 26, 42.1 kṛmikṣayakṛtau hitvā śirorogeṣu buddhimān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 56.2, 1.2 prakṛtikṛtau prakṛtikaraṇe prakṛtikriyāyām /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 22.2, 2.2 kṛtiriyamācāryavasubandhoḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.4 sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt //
Garuḍapurāṇa
GarPur, 1, 140, 13.2 kṛtyāṃ tasmādbrahmadatto viṣvaksenastadātmajaḥ //
GarPur, 1, 152, 3.2 dehauṣadhakṣayakṛteḥ kṣayastatsambhavācca saḥ //
Kathāsaritsāgara
KSS, 1, 8, 13.2 guṇāḍhyakṛtireṣeti darśitaṃ kāvyapustakam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 3.2 tasyāsti karaṇaṃ yena dṛṣṭā nākaraṇā kṛtiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
Rasahṛdayatantra
RHT, 19, 5.1 punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye /
Rasendrasārasaṃgraha
RSS, 1, 3.1 siddhayogāśca ye kecitkṛtisādhyā bhavanti hi /
Rājanighaṇṭu
RājNigh, 2, 39.2 amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau //
RājNigh, Guḍ, 149.2 tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ //
RājNigh, Parp., 145.2 vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ //
RājNigh, Pipp., 262.2 vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt //
RājNigh, Śat., 204.2 dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ //
RājNigh, Mūl., 225.2 tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ //
RājNigh, Śālm., 158.2 amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau //
RājNigh, Prabh, 158.2 tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ //
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 263.2 tasyāyaṃ kavituḥ kṛtau naraharer āmrādir ekādaśo vargaḥ svargasabhābhiṣagbhir abhidhācūḍāmaṇāv īritaḥ //
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, Māṃsādivarga, 88.2 tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau //
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
RājNigh, Sattvādivarga, 108.2 tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ //
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //
Tantrāloka
TĀ, 1, 20.1 abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā /
TĀ, 4, 48.2 bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ //
TĀ, 9, 39.1 karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ /
Ānandakanda
ĀK, 1, 26, 193.1 yatkṛtau sā tu mūṣā syāduttamā tāraśodhane /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 51.3 purā kṛtiyuge tāta vaidarbhaḥ pṛthivīpatiḥ //
Janmamaraṇavicāra
JanMVic, 1, 188.1 kṛtis tatrabhavan mahāmāheśvarācāryavaryaśrīmadbhaṭṭavāmadevasya /
Mugdhāvabodhinī
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
Sātvatatantra
SātT, 5, 33.1 dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 65.1 kṛtiḥ prayatnaḥ //