Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 61, 17.2 sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ //
MBh, 2, 4, 6.1 tatra mallā naṭā jhallāḥ sūtā vaitālikāstathā /
MBh, 2, 27, 3.2 mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ //
MBh, 2, 27, 11.1 tato dakṣiṇamallāṃśca bhogavantaṃ ca pāṇḍavaḥ /
MBh, 4, 1, 10.3 daśārṇā navarāṣṭraṃ ca mallāḥ śālvā yugaṃdharāḥ /
MBh, 4, 2, 5.2 ye ca tasya mahāmallāḥ samareṣvaparājitāḥ /
MBh, 4, 12, 13.1 tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ /
MBh, 4, 12, 15.1 teṣām eko mahān āsīt sarvamallān samāhvayat /
MBh, 4, 12, 16.1 yadā sarve vimanasaste mallā hatacetasaḥ /
MBh, 4, 12, 16.2 atha sūdena taṃ mallaṃ yodhayāmāsa matsyarāṭ //
MBh, 4, 12, 19.2 tatastaṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat //
MBh, 4, 12, 21.1 cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā /
MBh, 4, 12, 22.2 tato mallāśca matsyāśca vismayaṃ cakrire param //
MBh, 4, 12, 23.2 pratyapiṃṣanmahābāhur mallaṃ bhuvi vṛkodaraḥ //
MBh, 4, 12, 24.1 tasmin vinihate malle jīmūte lokaviśrute /
MBh, 4, 12, 26.1 evaṃ sa subahūnmallān puruṣāṃśca mahābalān /
MBh, 5, 4, 12.2 dīrghaprajñāya mallāya rocamānāya cābhibho //
MBh, 6, 10, 45.1 mallāḥ sudeṣṇāḥ prāhūtāstathā māhiṣakārṣikāḥ /
MBh, 9, 22, 50.2 mallā iva samāsādya nijaghnur itaretaram /
MBh, 12, 69, 58.1 naṭāśca nartakāścaiva mallā māyāvinastathā /
MBh, 14, 69, 7.1 tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ /