Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 13.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 2, 9.1 svastyayanaṃ tārkṣyamariṣṭanemiṃ mahadbhūtaṃ vāyasaṃ devatānām /
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 24.1 mahat svastyayanam ity ācakṣate //
BaudhGS, 2, 9, 12.2 pañcānāṃ mahatām eṣāṃ sa yajñaiḥ saha gacchati //
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //