Occurrences

Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Meghadūta
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Kathāsaritsāgara

Ṛgveda
ṚV, 1, 81, 1.2 tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat //
ṚV, 1, 102, 10.1 tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca /
Mahābhārata
MBh, 1, 1, 166.1 mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca /
MBh, 2, 5, 1.3 mahatsu copaviṣṭeṣu gandharveṣu ca bhārata /
MBh, 4, 30, 16.1 sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ /
MBh, 12, 290, 103.1 jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge /
MBh, 12, 290, 104.1 yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe /
Manusmṛti
ManuS, 8, 296.2 prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu //
Rāmāyaṇa
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 51, 11.1 dānayajñavivāheṣu samājeṣu mahatsu ca /
Amarakośa
AKośa, 1, 264.2 mahatsūllolakallolau syādāvarto 'mbhasāṃ bhramaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 1, 36.1 dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca /
Kumārasaṃbhava
KumSaṃ, 3, 12.2 vajraṃ tapovīryamahatsu kuṇṭhaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca //
Meghadūta
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Viṣṇusmṛti
ViSmṛ, 23, 46.2 kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 16.2 mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ //
BhāgPur, 11, 3, 29.2 paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 187.2 dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca //
Kathāsaritsāgara
KSS, 3, 4, 126.2 moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ //