Occurrences

Gopathabrāhmaṇa
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Ayurvedarasāyana
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Spandakārikā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Gopathabrāhmaṇa
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
Rāmāyaṇa
Rām, Yu, 3, 19.2 nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham //
Amarakośa
AKośa, 2, 51.1 ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 6.1 kṛtrimaṃ garasaṃjñaṃ tu kriyate vividhauṣadhaiḥ /
Kāmasūtra
KāSū, 6, 1, 1.2 ratitaḥ pravartanaṃ svābhāvikaṃ kṛtrimam arthārtham /
Suśrutasaṃhitā
Su, Ka., 2, 24.0 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam //
Su, Ka., 2, 25.2 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 3.0 balaṃ ca dvividhaṃ kṛtrimam akṛtrimaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 4.0 mātrādhikyena sahāyasampattyā ca kṛtaṃ kṛtrimaṃ svābhāvikam akṛtrimam //
Hitopadeśa
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Kathāsaritsāgara
KSS, 5, 1, 178.2 aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam //
Mātṛkābhedatantra
MBhT, 3, 12.1 śatrubhir dīyate yat tu kṛtrimaṃ dāruṇaṃ viṣam /
Rasamañjarī
RMañj, 6, 286.1 kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam /
Rasaratnasamuccaya
RRS, 5, 21.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /
RRS, 5, 24.2 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //
Rasendracintāmaṇi
RCint, 8, 26.1 kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
Rasendracūḍāmaṇi
RCūM, 14, 26.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /
RCūM, 14, 29.2 tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //
Spandakārikā
SpandaKār, 1, 13.1 atas tat kṛtrimaṃ jñeyaṃ sauṣuptapadavat sadā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
Ānandakanda
ĀK, 1, 26, 242.2 adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam //
ĀK, 2, 3, 2.2 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam //
ĀK, 2, 3, 6.1 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut /
ĀK, 2, 3, 9.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 66.2, 7.0 etacca vīryaṃ sahajaṃ kṛtrimaṃ ca jñeyam //
Agastīyaratnaparīkṣā
AgRPar, 1, 22.3 kṛtrimaṃ yāti vaivarṇyam sahajaṃ cātidīpyate //
AgRPar, 1, 42.3 kṛtrimaṃ bhaṅgam āyāti sahajaṃ cātidīpyate //
Bhāvaprakāśa
BhPr, 6, 8, 5.1 kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ /
BhPr, 6, 8, 17.1 kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /
BhPr, 6, 8, 19.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 7, 3, 44.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 5.0 atha tadbhedāḥ sahajaṃ khanisambhūtaṃ kṛtrimaṃ ca tridhā matam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 7.0 kṛtrimaṃ rasavādotthaṃ kiṃ vā rāmapadodbhavam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 10.0 akṛtrimaṃ kṛtrimaṃ ca //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
Rasasaṃketakalikā
RSK, 2, 10.1 kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi /
Yogaratnākara
YRā, Dh., 21.1 kṛtrimaṃ kaṭhinaṃ rūkṣaṃ raktapītadalaṃ laghu /