Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 3.2 na kṣayaṃ samanuprāpto varadānānmahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 8.2 ṛṣayaśca mahātmāno divyatejaḥsamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.2 mahādevaṃ mahātmānamīśānamajam avyayam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 20.1 etatsaṃkṣepataḥ sarvaṃ saṃkṣiptaṃ tairmahātmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 29.2 sarvābhyaśca saridbhyaś ca varadānānmahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 6.1 tatra suptaṃ mahātmānaṃ brahmalokanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 1.3 vibhaktā ṛṣibhiḥ sarvaistapoyuktairmahātmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 8.1 sanakādyā mahātmāno ye ca vaimānikā gaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 39.2 jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 3.1 sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra /
SkPur (Rkh), Revākhaṇḍa, 16, 3.2 saṃvartakākhyaḥ sahabhānubhāvaḥ śambhurmahātmā jagato variṣṭhaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 16.3 sarvātmane sarva namonamaste mahātmane bhūtapate namaste //
SkPur (Rkh), Revākhaṇḍa, 19, 36.1 saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā /
SkPur (Rkh), Revākhaṇḍa, 19, 38.1 teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām /
SkPur (Rkh), Revākhaṇḍa, 21, 58.2 yena tatra tapastaptaṃ kapilena mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 22, 24.1 tato dhiṣṇiḥ pāvakendro devenokto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 29, 24.1 te dhanyāste mahātmānasteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 34, 1.2 tatraiva tu bhavedanyad ādityasya mahātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 12.1 jñātvā paitāmahaṃ vṛttaṃ mayenāpi mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 35, 15.1 tenaiva jātamātreṇa rāvo mukto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 36, 11.2 mahādevaṃ mahātmānaṃ varadaṃ śūlapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 38, 28.2 kṛtvā haste kapālaṃ tu brahmaṇaśca mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 43.2 ekībhūtvā mahātmāno vyājahruśca ruṣā giram //
SkPur (Rkh), Revākhaṇḍa, 43, 28.2 sarvadevādhidevena īśvareṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 63, 3.2 ugratejā mahātmāsau saṃjātastīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 69, 7.1 maṅgalo 'pi mahātmā vai sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 76, 1.3 parāśaro mahātmā vai narmadāyāstaṭe śubhe //
SkPur (Rkh), Revākhaṇḍa, 76, 8.3 parāśaro mahātmā vai sthāpayāmāsa pārvatīm //
SkPur (Rkh), Revākhaṇḍa, 76, 10.1 parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 84, 48.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 85, 87.1 ye vrajanti mahātmānaḥ saṅgame suradurlabhe /
SkPur (Rkh), Revākhaṇḍa, 109, 8.2 vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 34.2 surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā //
SkPur (Rkh), Revākhaṇḍa, 121, 20.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 125, 21.1 te dhanyāste mahātmānasteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 129, 15.2 ye paśyanti mahātmāno hyamṛtatvaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 132, 12.1 dhyāyamānā mahātmāno rūpaṃ nārāyaṇaṃ hareḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 47.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 134, 2.2 mahādevaṃ mahātmānaṃ mucyante sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 57.1 nimantritāstu rājendra keśavena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 143, 2.2 jayaṃ prāptau mahātmānau naranārāyaṇāvubhau //
SkPur (Rkh), Revākhaṇḍa, 154, 8.2 martyaloke mahātmāsau jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 155, 27.3 purā yena pratijñātaṃ dhīgarbheṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 155, 118.2 prāptaḥ sa taṃ rājasuto mahātmā nikṣipya dehaṃ śubhaśuklatīrthe //
SkPur (Rkh), Revākhaṇḍa, 158, 16.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 164, 11.2 nirīkṣitaṃ viśeṣeṇa sāṃvaureṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 164, 12.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 171, 5.1 sarve te tatra sāṃnidhyān māṇḍavyasya mahātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 18.1 evamuktastu bhagavānpiṅgalena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 190, 27.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 191, 9.2 siddheśvare mahārāja kāśyapeyairmahātmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 13.1 yogayuktau mahātmānāvāsthitāvurutāpasau /
SkPur (Rkh), Revākhaṇḍa, 193, 12.3 devāṅganābhirdevasya dehe dṛṣṭaṃ mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 5.3 saṃśrutaṃ devadevasya mārtaṇḍasya mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 11.2 jagāma cāśramaṃ puṇyamṛṣestasya mahātmanaḥ //