Occurrences

Rasendrasārasaṃgraha

Rasendrasārasaṃgraha
RSS, 1, 3.2 ekīkṛtya tu te sarve likhyante yatnato mayā //
RSS, 1, 19.2 ananyacittaḥ śivabhaktiyuktaḥ samācaretkarma rasasya tajjñaḥ //
RSS, 1, 21.2 tasyopari sthitaṃ khallaṃ taptakhallamiti smṛtam //
RSS, 1, 27.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sakanyakam /
RSS, 1, 27.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sakanyakam /
RSS, 1, 28.3 dinaikaṃ pātayetpaścāttaṃ śuddhaṃ viniyojayet //
RSS, 1, 37.1 tatastebhyaḥ pṛthakkṛtvā sūtaṃ prakṣālya kāñjikaiḥ /
RSS, 1, 39.1 tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /
RSS, 1, 42.1 sandhilepaṃ dvayoḥ kṛtvā tad yantraṃ bhuvi pūrayet /
RSS, 1, 43.2 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RSS, 1, 45.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RSS, 1, 45.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RSS, 1, 46.2 sūte jalaṃ vinikṣipya tatra tanmajjanāvadhi //
RSS, 1, 48.1 athavā hiṅgulātsūtaṃ grāhayettannigadyate /
RSS, 1, 52.2 kṛtvā sthālīmadhye nidhāya tadupari kaṭhinīghṛṣṭam //
RSS, 1, 53.2 uṣṇaṃ heyaṃ tathaiva tadūrdhvapātanena nirmmalaḥ śivajaḥ //
RSS, 1, 55.1 taṃ sūtaṃ yojayed yoge saptakañcukavarjitam /
RSS, 1, 58.3 ruddhvā tadbhūdhare yantre dinaikaṃ mārayetpuṭe //
RSS, 1, 59.3 bhasma tadyogavāhi syātsarvakarmasu yojayet //
RSS, 1, 60.2 puṭettaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
RSS, 1, 62.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācaghaṭe nidadhyāt //
RSS, 1, 63.1 saṃrudhya mṛtkarpaṭakair ghaṭīṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca dattvā /
RSS, 1, 63.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
RSS, 1, 70.2 sacchidrāyāṃ mṛdaḥ sthālyāṃ kupikāṃ tāṃ niveśayet //
RSS, 1, 74.1 piṣṭaṃ pāṃśupaṭupragāḍham amalaṃ vajryambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
RSS, 1, 74.2 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahniṃ dṛḍhaṃ ghasraṃ grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
RSS, 1, 78.2 pūrṇakhaṇḍena tadguñjāṃ bhakṣayetsatataṃ hitām //
RSS, 1, 82.2 dinaikaṃ tena kalkena vastraṃ liptvā tu varttikām //
RSS, 1, 83.1 vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /
RSS, 1, 83.2 tadājyabhāṇḍe prajvālya gṛhṇīyātpatitaṃ ca yat //
RSS, 1, 84.1 kṛṣṇabhasma bhavettacca punarmardyaṃ niyāmakaiḥ /
RSS, 1, 84.3 mṛtaḥ sūto bhavettacca tattadrogeṣu yojayet //
RSS, 1, 84.3 mṛtaḥ sūto bhavettacca tattadrogeṣu yojayet //
RSS, 1, 84.3 mṛtaḥ sūto bhavettacca tattadrogeṣu yojayet //
RSS, 1, 87.2 yāmamātraṃ dṛḍhaṃ mardyaṃ tena mūṣāṃ prakalpayet //
RSS, 1, 88.1 śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃnirodhayet /
RSS, 1, 109.1 prātareva purato virecanaṃ taddinopavasanaṃ vidhāya ca /
RSS, 1, 109.2 tatpare'hani pathyasevanaṃ tatpare'hani rasendrasevanam //
RSS, 1, 109.2 tatpare'hani pathyasevanaṃ tatpare'hani rasendrasevanam //
RSS, 1, 116.3 dhautaṃ tatsalile tasmingandhako gandhavat smṛtaḥ //
RSS, 1, 116.3 dhautaṃ tatsalile tasmingandhako gandhavat smṛtaḥ //
RSS, 1, 120.2 tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇa pidhāpayet //
RSS, 1, 122.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
RSS, 1, 130.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
RSS, 1, 132.2 mudgaraistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RSS, 1, 133.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
RSS, 1, 135.1 vaikrāntaṃ vajravacchodhyaṃ dhmātaṃ taddhayamūtrake /
RSS, 1, 135.2 himaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //
RSS, 1, 136.1 vaikrāntaṃ vajravacchodhyaṃ māraṇaṃ caiva tasya tat /
RSS, 1, 136.1 vaikrāntaṃ vajravacchodhyaṃ māraṇaṃ caiva tasya tat /
RSS, 1, 136.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RSS, 1, 138.1 kṣiptvā ruddhvā pacedevaṃ yāvattadbhasmatāṃ vrajet /
RSS, 1, 147.2 trirātraṃ sthāpayennīre tatklinnaṃ mardayeddṛḍham //
RSS, 1, 148.2 taddhānyābhram iti proktam abhramāraṇasiddhaye //
RSS, 1, 161.1 rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti /
RSS, 1, 162.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RSS, 1, 170.2 cūrṇodake pṛthaktaile tasminpūte na doṣakṛt //
RSS, 1, 174.1 tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
RSS, 1, 177.2 pacedevaṃ hi taccūrṇaṃ kuṣṭhādau pariyojayet //
RSS, 1, 185.2 tadraktidvitayaṃ khādedghṛtabhrāmaramarditam //
RSS, 1, 208.3 tadadhaḥ patitaṃ śastamevaṃ śudhyati mākṣikam //
RSS, 1, 221.2 rasavaidyair vinirdiṣṭā varāṭakasaṃjñikā //
RSS, 1, 223.2 tuṣeṇa pūrayettasyāḥ kiṃcinmadhyaṃ bhiṣagvaraḥ //
RSS, 1, 224.1 varāṭapūritāṃ mūṣāṃ tanmadhye viniveśayet /
RSS, 1, 240.2 dinānte tatsamuddhṛtya jambīrāmbugataṃ tataḥ //
RSS, 1, 246.1 taptataptāni siñcet tattaddrāve ca saptadhā /
RSS, 1, 246.1 taptataptāni siñcet tattaddrāve ca saptadhā /
RSS, 1, 262.2 tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam //
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
RSS, 1, 277.2 guñjāmātram idaṃ tato dviguṇitaṃ tacchuddhakāyena ced bhuktaṃ sthaulyajarāpamṛtyuśamanaṃ pathyāśinā vatsarāt //
RSS, 1, 284.1 tata uddhṛtya taccūrṇaṃ vāsānīreṇa mardayet /
RSS, 1, 285.2 saśilo bhasmatāmeti tadrajaḥ sarvamehajit //
RSS, 1, 286.2 mehānhanti hataṃ nāgaṃ sevyaṃ vaṅgaṃ ca tadguṇam //
RSS, 1, 289.2 apāmārgodbhavaṃ cūrṇaṃ tattulyaṃ tatra melayet //
RSS, 1, 290.1 sthūlāgrayā lauhadarvyā śanais tad abhimardayet /
RSS, 1, 292.2 dravībhūte punastasmin cūrṇānyetāni dāpayet //
RSS, 1, 297.2 tatkvāthe pādaśeṣe tu lauhasya palapañcakam //
RSS, 1, 304.1 athavā tatra tatkvāthaṃ dattvā dattvā bhiṣagvaraḥ /
RSS, 1, 306.1 tasya ṣoḍaśikaṃ toyamaṣṭabhāgāvaśeṣitam /
RSS, 1, 334.2 militairekaśo vā tairyatheṣṭaṃ puṭayettataḥ /
RSS, 1, 341.1 trirātraṃ dhānyarāśisthaṃ tattato mardayed dṛḍham /
RSS, 1, 341.2 rajastadvastragalitaṃ nīre tarati haṃsavat /
RSS, 1, 352.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RSS, 1, 361.2 madhye'pi takrasahitaṃ sthāpayettāṃ nirodhayet /
RSS, 1, 362.2 tasminpādāvaśeṣe ca kvāthe'ṣṭau maṇayaḥ śilāḥ //
RSS, 1, 370.2 tacchodhyaṃ dolikāyantre kṣīrapūrṇe'tha pātrake //
RSS, 1, 372.2 keśayantre ca tadbhāvyaṃ pācyaṃ dugdhena saṃplutam /
RSS, 1, 375.1 tasminkṣipet jalaukāṃ tāṃ svayaṃ lālāṃ parityajet /
RSS, 1, 375.1 tasminkṣipet jalaukāṃ tāṃ svayaṃ lālāṃ parityajet /
RSS, 1, 375.2 tyaktalālā jalaukā ca yojyā raktamokṣaṇe //
RSS, 1, 381.2 gharmeṇa śodhanaṃ teṣāṃ na dadyātsaindhavaṃ tataḥ //