Occurrences

Kṛṣṇāmṛtamahārṇava

Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.2 yo dadāty amṛtatvaṃ hi sa māṃ rakṣatu keśavaḥ //
KAM, 1, 3.1 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
KAM, 1, 3.1 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
KAM, 1, 5.1 sa nāma sukṛtī loke kulaṃ tena hy alaṃkṛtam /
KAM, 1, 5.1 sa nāma sukṛtī loke kulaṃ tena hy alaṃkṛtam /
KAM, 1, 6.2 tadviśiṣṭaphalaṃ nṛṇāṃ sadaivārādhanaṃ hareḥ //
KAM, 1, 7.2 ye 'rcayanti narā nityaṃ te 'pi vandyā yathā hariḥ //
KAM, 1, 12.2 sa yāti paramaṃ sthānaṃ yat surair api durlabham //
KAM, 1, 17.3 smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 18.2 yo dadāti svakaṃ sthānaṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 19.1 garbhasthitāmṛtā vā 'pi muṣitāste sudūṣitāḥ /
KAM, 1, 20.3 yat kṛtaṃ tatkṛtaṃ tena samprāptaṃ paramaṃ padam //
KAM, 1, 20.3 yat kṛtaṃ tatkṛtaṃ tena samprāptaṃ paramaṃ padam //
KAM, 1, 22.1 tasya yajñavarāhasya viṣṇor amitatejasaḥ /
KAM, 1, 22.2 praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ //
KAM, 1, 24.3 sa cāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam //
KAM, 1, 25.3 tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi //
KAM, 1, 26.3 tam ārādhya hariṃ yāti muktim apy atidurlabhām //
KAM, 1, 27.2 prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata //
KAM, 1, 29.2 sarvapāpavinirmuktāḥ paraṃ brahma viśanti te //
KAM, 1, 32.3 tān samāpnoti vipulān samārādhya janārdanam //
KAM, 1, 34.3 prāyaścittaṃ tu tasyoktaṃ harisaṃsmaraṇaṃ param //
KAM, 1, 39.2 te prayānti bhavaṃ tyaktvā viṣṇulokam anāmayam //
KAM, 1, 42.2 pādodakaṃ ca nirmālyaṃ mastake yasya so 'cyutaḥ //
KAM, 1, 45.1 kṛṣṇe ratāḥ kṛṣṇam anusmarantaḥ tadbhāvitās tadgatamānasāś ca /
KAM, 1, 45.1 kṛṣṇe ratāḥ kṛṣṇam anusmarantaḥ tadbhāvitās tadgatamānasāś ca /
KAM, 1, 45.2 te bhinnadehāḥ praviśanti viṣṇuṃ havir yathā mantrahutaṃ hutāśe //
KAM, 1, 46.1  hānis tan mahat chidraṃ sā cāndhajaḍamūkatā /
KAM, 1, 46.1 sā hānis tan mahat chidraṃ sā cāndhajaḍamūkatā /
KAM, 1, 46.1 sā hānis tan mahat chidraṃ cāndhajaḍamūkatā /
KAM, 1, 48.2 koṭijanmārjitaṃ pāpaṃ tatkṣaṇād eva naśyati //
KAM, 1, 49.1 kiṃ tasya bahubhis tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
KAM, 1, 53.2 puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
KAM, 1, 54.2 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ puṇyaṃ smṛte tat khalu vāsudeve //
KAM, 1, 58.2 tadvighātāya jāyante śakrādyāḥ paripanthinaḥ //
KAM, 1, 65.2 sakṛd uccāritaṃ yais tu kṛṣṇeti na viśanti te /
KAM, 1, 70.1 kurukṣetreṇa kiṃ tasya kiṃ kāśyā puṣkareṇa vā /
KAM, 1, 70.2 jihvāgre vartate tasya harir ity akṣaradvayam //
KAM, 1, 72.1  jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam /
KAM, 1, 72.1 sā jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam /
KAM, 1, 72.1 sā jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam /
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
KAM, 1, 73.2 svagṛhe 'pi vasan yāti tad viṣṇoḥ paramaṃ padam //
KAM, 1, 76.1 kiṃ tena manasā kāryaṃ yan na tiṣṭhati keśave /
KAM, 1, 77.1 rogo nāma na jihvā yayā na stūyate hariḥ /
KAM, 1, 77.2 gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam //
KAM, 1, 77.2 gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam //
KAM, 1, 78.1 nūnaṃ tat kaṇṭhaśālūkam athavā 'py upajihvikā /
KAM, 1, 78.2 rogo nāma na jihvā yā na vakti harer guṇān //
KAM, 1, 79.1 bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija /
KAM, 1, 79.2 caraṇau tau tu saphalau keśavālayagāminau /
KAM, 1, 79.3 te ca netre mahābhāga yābhyāṃ saṃdṛśyate hariḥ //
KAM, 1, 80.1 kiṃ tasya caraṇaiḥ kāryaṃ vṛthāsañcaraṇair dvija /
KAM, 1, 81.2 ṛṣitvam api dharmajña vijñeyaṃ tatprasādajam //
KAM, 1, 83.2 nāsau tat phalam āpnoti tadbhaktair yad avāpyate //
KAM, 1, 83.2 nāsau tat phalam āpnoti tadbhaktair yad avāpyate //
KAM, 1, 86.2 haṃsayuktivimānena viṣṇulokaṃ sa gacchati //
KAM, 1, 106.2 sa yasya sarvabhāveṣu tasya taiḥ kiṃ prayojanam //
KAM, 1, 106.2 sa yasya sarvabhāveṣu tasya taiḥ kiṃ prayojanam //
KAM, 1, 106.2 sa yasya sarvabhāveṣu tasya taiḥ kiṃ prayojanam //
KAM, 1, 107.2 so 'pi sadgatim āpnoti gatiṃ sukṛtino yathā //
KAM, 1, 108.2 tyaktvā 'mṛtaṃ sa mūḍhātmā bhuṅkte hālāhalaṃ viṣam //
KAM, 1, 126.2 tat sarvaṃ vilayaṃ yāti tamaḥ sūryodaye yathā //
KAM, 1, 137.2 tasyāḥ putraśataṃ naṣṭaṃ tasmāt tāṃ parivarjayet //
KAM, 1, 137.2 tasyāḥ putraśataṃ naṣṭaṃ tasmāt tāṃ parivarjayet //
KAM, 1, 142.2 yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati //
KAM, 1, 147.1 yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati /
KAM, 1, 147.2 tat sarvaṃ vilayaṃ yāti pareṣām upavāsanāt /
KAM, 1, 147.3 na ca tasmāt priyatamaḥ keśavasya mamāpi vā //
KAM, 1, 151.2 śuklāyām atha kṛṣṇāyāṃ nirayaṃ yāti sa dhruvam //
KAM, 1, 152.2 ekādaśīṃ sa vai yāti nirayaṃ nātra saṃśayaḥ //
KAM, 1, 154.2 bharaṇyādiniṣedhe 'pi tāni kāmyaphalārthinām //
KAM, 1, 158.1 atiriktā dvādaśī cet sa tāṃ nopoṣayed yadi /
KAM, 1, 158.1 atiriktā dvādaśī cet sa tāṃ nopoṣayed yadi /
KAM, 1, 160.2 pañcasaṃvatsarakṛtaṃ puṇyaṃ tasya vinaśyati //
KAM, 1, 168.2 ekādaśyupavāsena tat sarvaṃ vilayaṃ nayet //
KAM, 1, 170.2 sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ /
KAM, 1, 170.2 sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ /
KAM, 1, 170.2 sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ /
KAM, 1, 172.2 avalokya mukhaṃ teṣām ādityam avalokayet //
KAM, 1, 195.2 amṛtāya smṛtas teṣāṃ kṛṣṇāmṛtamaharṇavaḥ //
KAM, 1, 198.2 vāñchanti karasaṃsparśaṃ teṣāṃ devāḥ savāsavāḥ //
KAM, 1, 202.2 baddhaḥ parikaras tena mokṣāya gamanaṃ prati //
KAM, 1, 204.1 kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 209.2 kriyate yena devo 'pi svapadād bhraśyate hi saḥ //
KAM, 1, 211.2 sarvabhūteṣu kurute tasya viṣṇuḥ prasīdati //
KAM, 1, 212.2 tathā karoti pūjādi samabuddhiḥ sa ucyate //
KAM, 1, 215.2 sa caṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
KAM, 1, 217.2 avalokya mukhaṃ teṣām ādityam avalokayet //
KAM, 1, 218.2 vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinākṛtam //
KAM, 1, 219.2 taṃ taṃ śuddhaṃ vijānīyān nātra kāryā vicāraṇā //
KAM, 1, 219.2 taṃ taṃ śuddhaṃ vijānīyān nātra kāryā vicāraṇā //
KAM, 1, 220.2 vaiṣṇavo 'smatkule jātaḥ sa naḥ saṃtārayiṣyati //
KAM, 1, 222.1 kiṃ tena jātamātreṇa bhūbhāreṇānnaśatruṇā /
KAM, 1, 228.2 vedapraṇihito dharmo hy adharmas tadviparyayaḥ //