Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8851
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arcitaḥ saṃsmṛto dhyātaḥ kīrtitaḥ kathitaḥ śrutaḥ / (1.1) Par.?
yo dadāty amṛtatvaṃ hi sa māṃ rakṣatu keśavaḥ // (1.2) Par.?
tāpatrayeṇa saṃtaptaṃ yad etad akhilaṃ jagat / (2.1) Par.?
vakṣyāmi śāntaye hy asya kṛṣṇāmṛtamahārṇavam // (2.2) Par.?
te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam / (3.1) Par.?
yair na labdhā harer dīkṣā nārcito vā janārdanaḥ // (3.2) Par.?
saṃsāre 'smin mahāghore janmarogabhayākule / (4.1) Par.?
ayam eko mahābhāgaḥ pūjyate yad adhokṣajaḥ // (4.2) Par.?
sa nāma sukṛtī loke kulaṃ tena hy alaṃkṛtam / (5.1) Par.?
ādhāraḥ sarvabhūtānāṃ yena viṣṇuḥ prasāditaḥ // (5.2) Par.?
yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām / (6.1) Par.?
tadviśiṣṭaphalaṃ nṛṇāṃ sadaivārādhanaṃ hareḥ // (6.2) Par.?
kalau kalimaladhvaṃsisarvapāpaharaṃ harim / (7.1) Par.?
ye 'rcayanti narā nityaṃ te 'pi vandyā yathā hariḥ // (7.2) Par.?
nāsti śreyaskaraṃ nṛṇāṃ viṣṇor ārādhanān mune / (8.1) Par.?
yuge 'smiṃs tāmase loke satataṃ pūjyate nṛbhiḥ // (8.2) Par.?
arcite sarvadeveśe śaṅkhacakragadādhare / (9.1) Par.?
arcitāḥ sarvadevāḥ syur yataḥ sarvagato hariḥ // (9.2) Par.?
svarcite sarvalokeśe surāsuranamaskṛte / (10.1) Par.?
keśave kaṃsakeśighne na yāti narakaṃ naraḥ // (10.2) Par.?
sakṛd abhyarcya govindaṃ bilvapatreṇa mānavaḥ / (11.1) Par.?
muktibhāgī nirātaṅkī viṣṇuloke ciraṃ vaset // (11.2) Par.?
sakṛd abhyarcito yena helayā 'pi namaskṛtaḥ / (12.1) Par.?
sa yāti paramaṃ sthānaṃ yat surair api durlabham // (12.2) Par.?
nāradaḥ / (13.1) Par.?
samastalokanāthasya devadevasya śārṅgiṇaḥ / (13.2) Par.?
sākṣād bhagavato viṣṇoḥ pūjanaṃ janmanaḥ phalam // (13.3) Par.?
pulastyaḥ / (14.1) Par.?
bhaktyā dūrvāṅkuraiḥ puṃbhiḥ pūjitaḥ puruṣottamaḥ / (14.2) Par.?
harir dadāti hi phalaṃ sarvayajñaiś ca durlabham // (14.3) Par.?
vidhinā devadeveśaḥ śaṅkhacakradharo hariḥ / (15.1) Par.?
phalaṃ dadāti sulabhaṃ salilenāpi pūjitaḥ // (15.2) Par.?
narake pacyamānas tu yamena paribhāṣitaḥ / (16.1) Par.?
kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ // (16.2) Par.?
dharmaḥ / (17.1) Par.?
narasiṃho hṛṣīkeśaḥ puṇḍarīkanibhekṣaṇaḥ / (17.2) Par.?
smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ // (17.3) Par.?
dravyāṇām apy abhāve tu salilenāpi pūjitaḥ / (18.1) Par.?
yo dadāti svakaṃ sthānaṃ sa tvayā kiṃ na pūjitaḥ // (18.2) Par.?
garbhasthitāmṛtā vā 'pi muṣitāste sudūṣitāḥ / (19.1) Par.?
na prāptā yair harer dīkṣā sarvaduḥkhavimocanī // (19.2) Par.?
mārkaṇḍeyaḥ / (20.1) Par.?
sakṛd abhyarcito yena devadevo janārdanaḥ / (20.2) Par.?
yat kṛtaṃ tatkṛtaṃ tena samprāptaṃ paramaṃ padam // (20.3) Par.?
dharmārthakāmamokṣāṇāṃ nānyopāyas tu vidyate / (21.1) Par.?
satyaṃ bravīmi deveśa hṛṣīkeśārcanāhate // (21.2) Par.?
tasya yajñavarāhasya viṣṇor amitatejasaḥ / (22.1) Par.?
praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ // (22.2) Par.?
marīciḥ / (23.1) Par.?
anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja / (23.2) Par.?
na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam // (23.3) Par.?
atriḥ / (24.1) Par.?
paraḥ parāṇāṃ puruṣas tuṣṭo yasya janārdanaḥ / (24.2) Par.?
sa cāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam // (24.3) Par.?
aṅgirāḥ / (25.1) Par.?
yasyāntaḥ sarvam evedam acyutasyākhyayātmanaḥ / (25.2) Par.?
tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi // (25.3) Par.?
pulahaḥ / (26.1) Par.?
paraṃ brahma paraṃ dhāma yo 'sau brahma sanātanam / (26.2) Par.?
tam ārādhya hariṃ yāti muktim apy atidurlabhām // (26.3) Par.?
aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim / (27.1) Par.?
prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata // (27.2) Par.?
prāpnoty ārādhite viṣṇau manasā yad yad icchati / (28.1) Par.?
trailokyāntargataṃ sthānaṃ kimu lokottarottarān // (28.2) Par.?
ye smaranti sadā viṣṇuṃ śaṅkhacakragadādharam / (29.1) Par.?
sarvapāpavinirmuktāḥ paraṃ brahma viśanti te // (29.2) Par.?
tato 'niruddhaṃ deveśaṃ pradyumnaṃ ca tataḥ param / (30.1) Par.?
tataḥ saṃkarṣaṇaṃ devaṃ vāsudevaṃ parāt param // (30.2) Par.?
vāsudevāt paraṃ nāsti iti vedāntaniścayaḥ / (31.1) Par.?
vāsudevaṃ praviṣṭānāṃ punar āvartanaṃ kutaḥ // (31.2) Par.?
ātreyaḥ / (32.1) Par.?
yo yān icchen naraḥ kāmān nārī vā varavarṇinī / (32.2) Par.?
tān samāpnoti vipulān samārādhya janārdanam // (32.3) Par.?
brahmā / (33.1) Par.?
bāhubhyāṃ sāgaraṃ tartuṃ ka iccheta pumān bhuvi / (33.2) Par.?
vāsudevam anārādhya ko mokṣaṃ gantum icchati // (33.3) Par.?
śaṃkaraḥ / (34.1) Par.?
kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate / (34.2) Par.?
prāyaścittaṃ tu tasyoktaṃ harisaṃsmaraṇaṃ param // (34.3) Par.?
na hy apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanām / (35.1) Par.?
bhaktir bhavati govinde smaraṇaṃ kīrtanaṃ tathā // (35.2) Par.?
tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ / (36.1) Par.?
jitendriyo viśuddhātmā yadaiva smarate harim // (36.2) Par.?
prāpte kaliyuge ghore dharmajñānavivarjite / (37.1) Par.?
na kaścit smarate devaṃ kṛṣṇaṃ kalimalāpaham // (37.2) Par.?
na kalau devadevasya janmaduḥkhāpahāriṇaḥ / (38.1) Par.?
karoti martyo mūḍhātmā smaraṇaṃ kīrtanaṃ hareḥ // (38.2) Par.?
ye smaranti sadā viṣṇuṃ viśuddhenāntarātmanā / (39.1) Par.?
te prayānti bhavaṃ tyaktvā viṣṇulokam anāmayam // (39.2) Par.?
garbhajanmajarārogaduḥkhasaṃsārabandhanaiḥ / (40.1) Par.?
na bādhyate naro nityaṃ vāsudevam anusmaran // (40.2) Par.?
yamamārgāṃ mahāghoraṃ narakāṇi yamaṃ tathā / (41.1) Par.?
svapne 'pi ca na paśyeta yaḥ smared garuḍadhvajam // (41.2) Par.?
hṛdi rūpaṃ mukhe nāma naivedyam udare hareḥ / (42.1) Par.?
pādodakaṃ ca nirmālyaṃ mastake yasya so 'cyutaḥ // (42.2) Par.?
govindasmaraṇaṃ puṃsāṃ pāparāśimahācalam / (43.1) Par.?
asaṃśayaṃ dahaty āśu tūlarāśim ivānalaḥ // (43.2) Par.?
agastyaḥ / (44.1) Par.?
smaraṇād eva kṛṣṇasya pāpasaṅghātapañjaram / (44.2) Par.?
śatadhā bhedam āyāti girir vajrahato yathā // (44.3) Par.?
kṛṣṇe ratāḥ kṛṣṇam anusmarantaḥ tadbhāvitās tadgatamānasāś ca / (45.1) Par.?
te bhinnadehāḥ praviśanti viṣṇuṃ havir yathā mantrahutaṃ hutāśe // (45.2) Par.?
sā hānis tan mahat chidraṃ sā cāndhajaḍamūkatā / (46.1) Par.?
yan muhūrtaṃ kṣaṇaṃ vā 'pi vāsudevo na cintyate // (46.2) Par.?
nārāyaṇo nāma naro narāṇāṃ prasaṃhya coraḥ kathitaḥ pṛthivyām / (47.1) Par.?
anekajanmārjitapāpasañcayaṃ dahaty aśeṣaṃ smṛtamātrayaiva // (47.2) Par.?
yasya saṃsmaraṇād eva vāsudevasya śārṅgiṇaḥ / (48.1) Par.?
koṭijanmārjitaṃ pāpaṃ tatkṣaṇād eva naśyati // (48.2) Par.?
kiṃ tasya bahubhis tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ / (49.1) Par.?
yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ // (49.2) Par.?
ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti / (50.1) Par.?
dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti // (50.2) Par.?
he citta cintayasveha vāsudevam aharniśam / (51.1) Par.?
nūnaṃ yaś cintitaḥ puṃsāṃ hanti saṃsārabandhanam // (51.2) Par.?
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ / (52.1) Par.?
idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // (52.2) Par.?
smṛte sakalakalyāṇabhājanaṃ yatra jāyate / (53.1) Par.?
puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim // (53.2) Par.?
vedeṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva / (54.1) Par.?
iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ puṇyaṃ smṛte tat khalu vāsudeve // (54.2) Par.?
aurvaḥ / (55.1) Par.?
ārādhyaiva naro viṣṇuṃ manaso yad yad icchati / (55.2) Par.?
phalaṃ prāpnoty avikalaṃ bhūri svalpam athāpi vā // (55.3) Par.?
yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam / (56.1) Par.?
maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ // (56.2) Par.?
kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām / (57.1) Par.?
prayāti vilayaṃ sadyaḥ sakṛt saṃkīrtite 'cyute // (57.2) Par.?
anāyāsena cāyānti muktiṃ keśavam āśritāḥ / (58.1) Par.?
tadvighātāya jāyante śakrādyāḥ paripanthinaḥ // (58.2) Par.?
catuḥsāgaram āsādya jambūdvīpottame kvacit / (59.1) Par.?
na pumān keśavād anyaḥ sarvapāpacikitsakaḥ // (59.2) Par.?
yad abhyarcya hariṃ bhaktyā kṛte varṣaśatair api / (60.1) Par.?
phalaṃ prāpnoty avikalaṃ kalau saṃkīrtya keśavam // (60.2) Par.?
kṣīyate tu yadā dharmaḥ prāpte ghore kalau yuge / (61.1) Par.?
tadā na kīrtayet kaścin muktidaṃ devam acyutam // (61.2) Par.?
avaśenāpi yannāmni kīrtite sarvapātakaiḥ / (62.1) Par.?
pumān vimucyate sadyaḥ siṃhatrastamṛgair iva // (62.2) Par.?
nārāyaṇeti mantro 'sti vāg asti vaśavartinī / (63.1) Par.?
tathā 'pi narake ghore majjantīty etad adbhutam // (63.2) Par.?
ārtā viṣaṇṇāḥ śithilāś ca bhītā ghoreṣu ca vyādhiṣu vartamānāḥ / (64.1) Par.?
saṃkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti // (64.2) Par.?
kauśikaḥ / (65.1) Par.?
sakṛd uccāritaṃ yais tu kṛṣṇeti na viśanti te / (65.2) Par.?
garbhāgāraṃ gṛhaṃ mātur yamalokaṃ ca dussaham // (65.3) Par.?
kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam / (66.1) Par.?
kva japo vāsudeveti muktibījam anuttamam // (66.2) Par.?
buddhyā buddhvā vadasvainaṃ harir ity akṣaradvayam / (67.1) Par.?
smaraṇād eva kṛṣṇasya na punarjāyate kvacit // (67.2) Par.?
he jihve mama niḥsnehe hariṃ kiṃ nuna bhāṣase / (68.1) Par.?
hariṃ vadasva kalyāṇi saṃsārodadhinaur hariḥ // (68.2) Par.?
asāre khalu saṃsāre sārāt sārataro hariḥ / (69.1) Par.?
puṇyahīnā na vindanti sāraṅgāś ca yathā jalam // (69.2) Par.?
kurukṣetreṇa kiṃ tasya kiṃ kāśyā puṣkareṇa vā / (70.1) Par.?
jihvāgre vartate tasya harir ity akṣaradvayam // (70.2) Par.?
brahmovāca / (71.1) Par.?
asāre khalu saṃsāre sāram ekaṃ nirūpitam / (71.2) Par.?
samastalokanāthasya sāram ārādhanaṃ hareḥ // (71.3) Par.?
sā jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam / (72.1) Par.?
tāv eva kevalau ślāghyau yau tatpūjākarau karau // (72.2) Par.?
yas tu viṣṇuparo nityaṃ dṛḍhabhaktir jitendriyaḥ / (73.1) Par.?
svagṛhe 'pi vasan yāti tad viṣṇoḥ paramaṃ padam // (73.2) Par.?
śaṅkaraḥ / (74.1) Par.?
sādhu sādhu mahābhāga sādhu dānavanāśan / (74.2) Par.?
yan māṃ pṛcchasi dharmajña keśavārādhanaṃ prati // (74.3) Par.?
nimiṣaṃ nimiṣārdhaṃ vā muhūrtam api bhārgava / (75.1) Par.?
nādagdhāśeṣapāpānāṃ bhakti bhavati keśave // (75.2) Par.?
kiṃ tena manasā kāryaṃ yan na tiṣṭhati keśave / (76.1) Par.?
mano muktiphalāvāptyai kāraṇaṃ saprayojanam // (76.2) Par.?
rogo nāma na sā jihvā yayā na stūyate hariḥ / (77.1) Par.?
gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam // (77.2) Par.?
nūnaṃ tat kaṇṭhaśālūkam athavā 'py upajihvikā / (78.1) Par.?
rogo nāma na sā jihvā yā na vakti harer guṇān // (78.2) Par.?
bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija / (79.1) Par.?
caraṇau tau tu saphalau keśavālayagāminau / (79.2) Par.?
te ca netre mahābhāga yābhyāṃ saṃdṛśyate hariḥ // (79.3) Par.?
kiṃ tasya caraṇaiḥ kāryaṃ vṛthāsañcaraṇair dvija / (80.1) Par.?
yair hi na vrajate jantuḥ keśavālayadarśane // (80.2) Par.?
vedavedāṅgaviduṣāṃ munīnāṃ bhāvitātmanām / (81.1) Par.?
ṛṣitvam api dharmajña vijñeyaṃ tatprasādajam // (81.2) Par.?
vicitraratnaparyaṅke mahābhogena bhoginaḥ / (82.1) Par.?
ramante nākanārībhiḥ keśavasmaraṇāt phalam // (82.2) Par.?
aśvamedhasahasrāṇāṃ yaḥ sahasraṃ samācaret / (83.1) Par.?
nāsau tat phalam āpnoti tadbhaktair yad avāpyate // (83.2) Par.?
re re manuṣyāḥ puruṣottamasya karau na kasmān mukulīkurudhve / (84.1) Par.?
kriyājuṣāṃ ko bhavatāṃ prayāsaḥ phalaṃ hi yat padam acyutasya // (84.2) Par.?
viṣṇor vimānaṃ yaḥ kuryāt sakṛd bhaktyā pradakṣiṇam / (85.1) Par.?
aśvamedhasahasrasya phalam āpnoti mānavaḥ // (85.2) Par.?
pradakṣiṇaṃ tu yaḥ kuryāddharibhaktyā samanvitaḥ / (86.1) Par.?
haṃsayuktivimānena viṣṇulokaṃ sa gacchati // (86.2) Par.?
tīrthakoṭisahasrāṇi vratakoṭiśatāni ca / (87.1) Par.?
nārāyaṇapraṇāmasya kalāṃ nārhanti ṣoḍaśīm // (87.2) Par.?
urasā śirasā dṛṣṭyā manasā vacasā tathā / (88.1) Par.?
padbhyāṃ karābhyāṃ jānubhyāṃ praṇāmo 'ṣṭāṅga īritaḥ // (88.2) Par.?
śāṭhyenāpi namaskāraṃ kurvataḥ śārṅgapāṇaye / (89.1) Par.?
śātajanmārjitaṃ pāpaṃ naśyaty eva na saṃśayaḥ // (89.2) Par.?
saṃsārārṇavam agrānāṃ narāṇāṃ pāpakarmaṇām / (90.1) Par.?
nānyo dhartā jagannāthaṃ muktvā nārāyaṇaṃ param // (90.2) Par.?
reṇukuṇṭhigātrasya kaṇā yāvanti bhārata / (91.1) Par.?
tāvad varṣasahasrāṇi viṣṇuloke mahīyate // (91.2) Par.?
pāvanaṃ viṣṇunaivedyaṃ subhojyam ṛṣibhiḥ smṛtam / (92.1) Par.?
anyadevasya naivedyaṃ bhuktvā cāndrāyaṇaṃ caret // (92.2) Par.?
koṭyaindavasahasrais tu māsopoṣaṇakoṭibhiḥ / (93.1) Par.?
yat phalaṃ labhyate puṃbhir viṣṇor naivedyabhakṣaṇāt // (93.2) Par.?
trirātraphaladā nadyo yāḥ kāścid asamudragāḥ / (94.1) Par.?
samudragās tu pakṣasya māsasya saritāṃ patiḥ // (94.2) Par.?
ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī / (95.1) Par.?
viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm // (95.2) Par.?
gaṅgāprayāgagayapuṣkaranaimiṣāni saṃsevitāni bahuśaḥ kurujāṅgalāni / (96.1) Par.?
kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ // (96.2) Par.?
yāni kāni ca tīrthāni brahmāṇḍāntargatāni vai / (97.1) Par.?
viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm // (97.2) Par.?
snānaṃ pādodakaṃ viṣṇoḥ piban śirasi dhārayan / (98.1) Par.?
sarvapāpavinirmukto vaiṣṇavīṃ siddhim āpnuyāt // (98.2) Par.?
yathā pādodakaṃ puṇyaṃ nirmālyaṃ cānulepanam / (99.1) Par.?
naivedyaṃ dhūpaśeṣaṃ ca ārārttiś ca tathā hareḥ // (99.2) Par.?
tulasyās tu rajojuṣṭaṃ naivedyasya ca bhakṣaṇam / (100.1) Par.?
nirmālyaṃ śirasā dhāryaṃ mahāpātakanāśanam // (100.2) Par.?
bhaktyā vā yadi vābhaktyā cakrāṅkitaśilām prati / (101.1) Par.?
darśanaṃ sparśanaṃ vā 'pi sarvapāpapraṇāśanam // (101.2) Par.?
sālagrāmodbhavo devo devo dvāravatībhavaḥ / (102.1) Par.?
ubhayoḥ snānatoyena brahmahatyāṃ vyapohati // (102.2) Par.?
mlecchadeśe 'śucau vā 'pi cakrāṅko yatra tiṣṭhati / (103.1) Par.?
yojanāni tathā trīṇi mama kṣetraṃ vasundhare // (103.2) Par.?
śālagrāmodbhavo devaḥ śailaṃ cakrāṅkamaṇḍitam / (104.1) Par.?
yatrāpi nīyate tatra vāraṇasyā śatādhikam // (104.2) Par.?
sālagrāmodbhavo devo devo dvāravatībhavaḥ / (105.1) Par.?
ubhayoḥ saṃgamo yatra tatra muktir na saṃśayaḥ // (105.2) Par.?
hariṇā muktidānīha muktisthānāni sarvaśaḥ / (106.1) Par.?
sa yasya sarvabhāveṣu tasya taiḥ kiṃ prayojanam // (106.2) Par.?
harir yāti harir yāti dasyuvyājena yo vadet / (107.1) Par.?
so 'pi sadgatim āpnoti gatiṃ sukṛtino yathā // (107.2) Par.?
vāsudevaṃ parityajya yo 'nyaṃ devam upāsate / (108.1) Par.?
tyaktvā 'mṛtaṃ sa mūḍhātmā bhuṅkte hālāhalaṃ viṣam // (108.2) Par.?
tyaktvāmṛtaṃ yathā kaścid anyapānaṃ piben naraḥ / (109.1) Par.?
tathā hariṃ parityajya cānyaṃ devam upāsate // (109.2) Par.?
svadharmaṃ tu parityajya paradharmaṃ yathā caret / (110.1) Par.?
tathā hariṃ parityajya cānyaṃ devam upāsate // (110.2) Par.?
gāṃ ca tyaktvā vimūḍhātmā gardabhīṃ vandate yathā / (111.1) Par.?
tathā hariṃ parityajya cānyaṃ devam upāsate // (111.2) Par.?
vāsudevaṃ parityajya yo 'nyaṃ devam upāsate / (112.1) Par.?
tṛṣito jāhnavītīre kūpaṃ khanati durmatiḥ // (112.2) Par.?
yathā gaṅgodakaṃ tyaktvā pibet kūpodakaṃ naraḥ / (113.1) Par.?
tathā hariṃ parityajya yo 'nyaṃ devam upāsate // (113.2) Par.?
svamātaraṃ parityajya śvapākīṃ vandate tathā / (114.1) Par.?
tathā hariṃ parityajya yo 'nyaṃ devam upāsate // (114.2) Par.?
yāvat svastham idaṃ piṇḍaṃ nirujaṃ karaṇānvitam / (115.1) Par.?
tāvat kuruṣvātmahitaṃ paścāt tāpena tapyase // (115.2) Par.?
yāvat svāsthyaṃ śarīreṣu karaṇeṣu ca pāṭavam / (116.1) Par.?
tāvad arcaya govindam āyuṣyaṃ sārthakaṃ kuru // (116.2) Par.?
smaryatāṃ tu hṛṣīkeśo hṛṣīkeṣu dṛḍheṣu ca / (117.1) Par.?
adṛḍheṣu hṛṣīkeṣu hṛṣīkeśaṃ smaranti ke // (117.2) Par.?
yāvac cintayate jantur viṣayān viṣasannibhān / (118.1) Par.?
tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt // (118.2) Par.?
yāvat pralapate jantur viṣayān viṣasannibhān / (119.1) Par.?
tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt // (119.2) Par.?
sūta uvāca / (120.1) Par.?
jñātvā viprās tithiṃ samyag daivajñaiḥ samudīritām / (120.2) Par.?
kartavya upavāsaś ca anyathā narakaṃ vrajet // (120.3) Par.?
kṣaye vāpy athavā vṛddhau samprāpte vā dinakṣaye / (121.1) Par.?
upoṣyā dvādaśī puṇyā pūrvaviddhāṃ parityajet // (121.2) Par.?
pūrvaviddhāṃ prakurvāṇo naro dharmān nikṛntati / (122.1) Par.?
saṃtates tu vināśāya sampado haraṇāya ca // (122.2) Par.?
kalāvedhe tu viprendrā daśamyaikādaśīṃ tyajet / (123.1) Par.?
surāyā bindunā spṛṣṭaṃ gaṅgāmbha iva saṃtyajet // (123.2) Par.?
śvadṛtau pañcagavyaṃ ca daśamyā dūṣitāṃ tyajet / (124.1) Par.?
ekādaśīṃ dvijaśreṣṭhāḥ pakṣayor ubhayor api // (124.2) Par.?
tasmād viprā na viddhā hi kartavyaikādaśī kvacit / (125.1) Par.?
viddhā hanti purāpuṇyaṃ śrāddhaṃ ca vṛṣalīpatiḥ // (125.2) Par.?
japtaṃ dattaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ / (126.1) Par.?
tat sarvaṃ vilayaṃ yāti tamaḥ sūryodaye yathā // (126.2) Par.?
ekādaśyāṃ yadā brahman dinakṣayatithir bhavet / (127.1) Par.?
upoṣyā dvādaśī tatra trayodaśyāṃ tu pāraṇam // (127.2) Par.?
pratipatprabhṛtayaḥ sarvā udayād udayād raveḥ / (128.1) Par.?
sampūrṇā iti vijñeyā harivāsaravarjitāḥ // (128.2) Par.?
aruṇodayakāle tu daśamī yadi dṛśyate / (129.1) Par.?
pāpamūlaṃ tadā jñeyam ekādaśyupavāsanam // (129.2) Par.?
aruṇodayakāle tu daśamī yadi dṛśyate / (130.1) Par.?
na tatraikādaśī kāryā dharmakāmārthanāśinī // (130.2) Par.?
catasro ghaṭikāḥ prātar aruṇodaya ucyate / (131.1) Par.?
yatīnāṃ snānakālo 'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ // (131.2) Par.?
udayāt prāg yadā viprā muhūrtadvayasaṃyutā / (132.1) Par.?
sampūrṇaikādaśī nāma tatraivopavased vratī // (132.2) Par.?
udayāt prāk trighaṭikā vyāpiny ekādaśī yadā / (133.1) Par.?
saṃdigdhaikādaśī nāma varjyā dharmārthanāśinī // (133.2) Par.?
putrapautravivṛddhyarthaṃ dvādaśyām upavāsayet / (134.1) Par.?
tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇaṃ // (134.2) Par.?
udayāt prāg dvighaṭikāvyāpinyekādaśī yadā / (135.1) Par.?
saṃkīrṇaikādaśī nāma varjyā dharmārthakāṅkṣibhiḥ // (135.2) Par.?
putrarājyavivṛddhyarthaṃ dvādaśyām upavāsanam / (136.1) Par.?
tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇam // (136.2) Par.?
daśamīśeṣasaṃyuktā gāndhāryā samupoṣitā / (137.1) Par.?
tasyāḥ putraśataṃ naṣṭaṃ tasmāt tāṃ parivarjayet // (137.2) Par.?
bahvāgamavirodheṣu brāhmaṇeṣu vivādiṣu / (138.1) Par.?
upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam // (138.2) Par.?
ekādaśyāṃ tu viddhāyāṃ samprāpte śravaṇe tathā / (139.1) Par.?
upoṣyā dvādaśī puṇyā pakṣayor ubhayor api // (139.2) Par.?
uparāgasahasrāṇi vyatīpātāyutāni ca / (140.1) Par.?
amālakṣaṃ tu dvādaśyāḥ kalāṃ nārhanti ṣoḍaśīm // (140.2) Par.?
śuddhāpi dvādaśī grāhyā parato dvādaśī yadi / (141.1) Par.?
viṣaṃ tu daśamī jñeyā 'mṛtaṃ caikādaśī tithiḥ / (141.2) Par.?
viṣapradhānā varjyā sāmṛtā grāhyā pradhānataḥ // (141.3) Par.?
dvādaśyāṃ bhojanaṃ caiva viddhāyāṃ haryupoṣaṇam / (142.1) Par.?
yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati // (142.2) Par.?
yāni kāni ca vākyāni viddhopāsyāparāṇi tu / (143.1) Par.?
dhanadārcāparāṇi syur vaiṣṇavī na daśāyutā // (143.2) Par.?
athavā mohanārthāya mohinyā bhagavān hariḥ / (144.1) Par.?
arthitaḥ kārayāmāsa vyāsarūpī janārdanaḥ // (144.2) Par.?
dhanadārcāvivṛddhyarthaṃ mahāvittalayasya ca / (145.1) Par.?
asurāṇāṃ mohanārthaṃ pāṣaṇḍānāṃ vivṛddhaye / (145.2) Par.?
ātmasvarūpāvijñaptyai svarūpāprāptaye tathā // (145.3) Par.?
evaṃ viddhāṃ parityajya dvādaśyām upavāsane / (146.1) Par.?
koṭijanmārjitaṃ pāpam ekayaiva vinaśyati / (146.2) Par.?
tataḥ koṭiguṇaṃ vā 'pi niṣiddhasyetarair janaiḥ // (146.3) Par.?
yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati / (147.1) Par.?
tat sarvaṃ vilayaṃ yāti pareṣām upavāsanāt / (147.2) Par.?
na ca tasmāt priyatamaḥ keśavasya mamāpi vā // (147.3) Par.?
ekādaśyā hy avedhe tu dvādaśīṃ na parityajet / (148.1) Par.?
pāraṇe maraṇe caiva tithis tātkālikī smṛtā // (148.2) Par.?
brahmacārī gṛhastho vā vānaprastho yatis tathā / (149.1) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro bhartṛmatī tathā // (149.2) Par.?
abhartṛkā tathā 'nye vā sūtavaidehikādayaḥ / (150.1) Par.?
ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api // (150.2) Par.?
ekādaśyāṃ tu yo bhuṅkte mohenāvṛtacetanaḥ / (151.1) Par.?
śuklāyām atha kṛṣṇāyāṃ nirayaṃ yāti sa dhruvam // (151.2) Par.?
vivecayati yo mohācchuklā kṛṣṇeti pāpakṛt / (152.1) Par.?
ekādaśīṃ sa vai yāti nirayaṃ nātra saṃśayaḥ // (152.2) Par.?
yathā gaur naiva hantavyā śuklā kṛṣṇeti bhāmini / (153.1) Par.?
ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api // (153.2) Par.?
yāni kāni ca vākyāni kṛṣṇaikādaśivarjane / (154.1) Par.?
bharaṇyādiniṣedhe 'pi tāni kāmyaphalārthinām // (154.2) Par.?
kāmino 'pi hi nityārthaṃ kuryur evopavāsanam / (155.1) Par.?
prīṇanārthaṃ harer nityaṃ na tu kāmavyapekṣayā // (155.2) Par.?
tasmācchuklām atho kṛṣṇāṃ bharaṇyādiyutām api / (156.1) Par.?
pratyavāyaniṣedhārtham upavāsīta nityaśaḥ / (156.2) Par.?
prīṇanārthaṃ hareś vāpi viṣṇulokasya cāptaye // (156.3) Par.?
kalā vā ghaṭikā vāpi apare dvādaśī yadi / (157.1) Par.?
dvādaśadvādaśīr hanti pūrvedyuḥ pāraṇe kṛte // (157.2) Par.?
atiriktā dvādaśī cet sa tāṃ nopoṣayed yadi / (158.1) Par.?
dvādaśadvādaśīr hanti dvādaśī cātilaṅghitā // (158.2) Par.?
dvādaśyām atiriktāyāṃ yo bhuṅkte pūrvavāsare / (159.1) Par.?
dvādaśadvādaśīr hanti dvādaśīṃ na parityajet // (159.2) Par.?
dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ / (160.1) Par.?
pañcasaṃvatsarakṛtaṃ puṇyaṃ tasya vinaśyati // (160.2) Par.?
ekādaśīm upoṣyātha dvādaśīm apy upoṣayet / (161.1) Par.?
na tatra vidhilopaḥ syād ubhayor devatā hariḥ // (161.2) Par.?
pārayitvodakenāpi bhuñjāno naiva duṣyati / (162.1) Par.?
aśitānaśitā yasmād āpo vidvadbhir īritāḥ / (162.2) Par.?
ambhasā kevalenātha kariṣye vratapāraṇam // (162.3) Par.?
na kāśī na gayā gaṅgā na revā na ca gautamī / (163.1) Par.?
na cāpi kauravaṃ kṣetraṃ samā bhūpa harer dināt // (163.2) Par.?
aśvamedhasahasrāṇi vājapeyāyutāni ca / (164.1) Par.?
ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm // (164.2) Par.?
ekādaśīsamutthena vahninā pātakendhanam / (165.1) Par.?
bhasmībhavati rājendra api janmaśatodbhavam // (165.2) Par.?
nedṛśaṃ pāvanaṃ kiṃcin narāṇāṃ bhuvi vidyate / (166.1) Par.?
yādṛśaṃ padmanābhasya dinaṃ pātakahānidam // (166.2) Par.?
tāvat pāpāni dehe 'smiṃs tiṣṭhanti manujādhipa / (167.1) Par.?
yāvan nopoṣayej jantuḥ padmanābhadinaṃ śivam // (167.2) Par.?
ekādaśendriyaiḥ pāpaṃ yat kṛtaṃ bhavati prabho / (168.1) Par.?
ekādaśyupavāsena tat sarvaṃ vilayaṃ nayet // (168.2) Par.?
ekādaśīsamaṃ kiṃcit pāpatrāṇaṃ na vidyate / (169.1) Par.?
vyājenāpi kṛtā rājan na darśayati bhāskarim // (169.2) Par.?
śrī vedavyāsa uvāca / (170.1) Par.?
sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ / (170.2) Par.?
ekādaśyāṃ tu bhuñjānaḥ pakṣayor ubhayor api // (170.3) Par.?
varaṃ svamātṛgamanaṃ varaṃ gomāṃsabhakṣaṇam / (171.1) Par.?
varaṃ hatyā surāpānam ekādaśyāṃ tu bhojanāt // (171.2) Par.?
ekādaśīdine puṇye bhuñjate ye narādhamāḥ / (172.1) Par.?
avalokya mukhaṃ teṣām ādityam avalokayet // (172.2) Par.?
pṛthivyāṃ yāni pāpāni brahmahatyādikāni ca / (173.1) Par.?
annam āśritya tiṣṭhanti samprāpte harivāsare // (173.2) Par.?
rugmāṅgadaḥ / (174.1) Par.?
aṣṭavarṣādhiko yas tu aśītir na hi pūryate / (174.2) Par.?
yo bhuṅkte mānavaḥ pāpo viṣṇor ahani cāgate // (174.3) Par.?
pitā vā yadi vā putro bhāryā vā 'pi suhṛjjanaḥ / (175.1) Par.?
padmanābhadine bhuṅkte nigrāhyo dasyuvad bhavet // (175.2) Par.?
dharmavibhūṣaṇaḥ / (176.1) Par.?
prātar haridine lokās tiṣṭhadhvaṃ caikabhojanāḥ / (176.2) Par.?
akṣāralavaṇāḥ sarve haviṣyān niṣeviṇaḥ // (176.3) Par.?
avanītapaśayanāḥ priyāsaṃgavivarjitāḥ / (177.1) Par.?
smaradhvaṃ devadeveśaṃ purāṇapuruṣottamam // (177.2) Par.?
sakṛd bhojanasaṃyuktā hy upavāse bhaviṣyatha / (178.1) Par.?
akṛtaśrāddhanicayā jalapiṇḍodakakriyāḥ // (178.2) Par.?
brahmā / (179.1) Par.?
upoṣya dvādaśīṃ puṇyāṃ sarvapāpakṣayapradām / (179.2) Par.?
na paśyati yamaṃ vā 'pi narakān na ca yātanām // (179.3) Par.?
raṭantīha purāṇāni bhūyo bhūyo varānane / (180.1) Par.?
na bhoktavyaṃ na bhoktavyaṃ samprāpte harivāsare // (180.2) Par.?
dvādaśī na pramoktavyā yāvad āyuḥ pravartate / (181.1) Par.?
arcanīyo hṛṣīkeśo viśuddhenāntarātmanā // (181.2) Par.?
bhaktyā grāhyo hṛṣīkeśo na dhanair dharaṇīsurāḥ / (182.1) Par.?
bhaktyā sampūjito viṣṇuḥ phalaṃ datte samīhitam // (182.2) Par.?
jalenāpi jagannāthaḥ pūjitaḥ kleśanāśanaḥ / (183.1) Par.?
paritoṣaṃ prayāty āśu tṛṣārtās tu yathā jalaiḥ // (183.2) Par.?
āsīnasya śayānasya tiṣṭhato vrajato 'pi vā / (184.1) Par.?
ramasva puṇḍarīkākṣa hṛdaye mama sarvadā // (184.2) Par.?
sarvagaś caiva sarvātmā sarvāvasthāsu cācyuta / (185.1) Par.?
ramasva puṇḍarīkākṣa nṛsiṃha hṛdaye mama // (185.2) Par.?
karāvalambanaṃ dehi śrīkṛṣṇa kamalekṣaṇa / (186.1) Par.?
bhavapaṅkārṇave ghore majjato mama sarvadā // (186.2) Par.?
trāhi trāhi jagannātha vāsudevācyutāvyaya / (187.1) Par.?
māṃ samuddhara govinda duḥkhasaṃsārasāgarāt // (187.2) Par.?
etat puṇyaṃ paraṃ guhyaṃ pavitraṃ pāpanāśanam / (188.1) Par.?
āyuṣyaṃ ca yaśasyaṃ ca kaliduḥsvapnanāśanam // (188.2) Par.?
kalau pāpaṃ kiyanmātraṃ hatyāsteyādisambhavam / (189.1) Par.?
smṛte manasi govinde dahyate tūlarāśivat // (189.2) Par.?
kalau keśavabhaktānāṃ na bhayaṃ vidyate kvacit / (190.1) Par.?
smṛte saṃkīrtite dhyāte saṃkṣayaṃ yāti pātakam // (190.2) Par.?
adhyetavyam idaṃ śāstraṃ śrotavyam anasūyayā / (191.1) Par.?
bhaktebhyaś ca pradātavyaṃ dhārmikebhyaḥ punaḥ punaḥ // (191.2) Par.?
adhīyāna idaṃ śāstram viṣṇor māhātmyam uttamam / (192.1) Par.?
sarvapāpavinirmuktaḥ prāpnoti paramaṃ padam // (192.2) Par.?
śrutvā dharmaṃ vijānāti śrutvā tyajati durmatim / (193.1) Par.?
śrutvā jñānam avāpnoti śrutvā mokṣaṃ ca gacchati // (193.2) Par.?
tasmād idaṃ samāśrāvyaṃ śrotavyaṃ ca sadaiva hi / (194.1) Par.?
kutarkadāvadagdhebhyo na dātavyaṃ kathañcana // (194.2) Par.?
saṃsāraviṣapānena ye mṛtāḥ prāṇino bhuvi / (195.1) Par.?
amṛtāya smṛtas teṣāṃ kṛṣṇāmṛtamaharṇavaḥ // (195.2) Par.?
klinnaṃ pādodakenaiva yasya nityaṃ kalebaram / (196.1) Par.?
tīrthakoṭisahasrais tu snāto bhavati pratyaham // (196.2) Par.?
tīrthakoṭisahasrais tu sevitaiḥ kiṃ prayojanam / (197.1) Par.?
toyaṃ yadi piben nityaṃ sālagrāmaśilācyutam // (197.2) Par.?
sālagrāmaśilāsparśaṃ ye kurvanti dine dine / (198.1) Par.?
vāñchanti karasaṃsparśaṃ teṣāṃ devāḥ savāsavāḥ // (198.2) Par.?
duḥsaho nārako vahnir duḥsahā yamakiṅkarāḥ / (199.1) Par.?
viṣamaśvāntakapathaḥ pretatvaṃ cātidāruṇam // (199.2) Par.?
vicintya manasā 'py evaṃ pātakād vinivartayet / (200.1) Par.?
smaraṇaṃ kīrtanaṃ viṣṇoḥ sadaiva na parityajet // (200.2) Par.?
śrī vedavyāsaḥ / (201.1) Par.?
acyutānantagovindanāmoccāraṇabhīṣitāḥ / (201.2) Par.?
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmy aham // (201.3) Par.?
sakṛd uccāritaṃ yena harir ity akṣaradvayam / (202.1) Par.?
baddhaḥ parikaras tena mokṣāya gamanaṃ prati // (202.2) Par.?
evaṃ brahmādayo devā ṛṣayaś ca tapodhanāḥ / (203.1) Par.?
kīrtayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum // (203.2) Par.?
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ / (204.1) Par.?
yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ // (204.2) Par.?
nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ / (205.1) Par.?
yeṣāṃ hṛdistho bhagavān maṅgalāyatano hariḥ // (205.2) Par.?
jīvaṃś caturdaśād ūrdhvaṃ puruṣo niyamena tu / (206.1) Par.?
strī vā 'py anūnadaśakaṃ dehaṃ mānuṣam ārjate // (206.2) Par.?
caturdaśordhvajīvīni saṃsāraś cādivarjitaḥ / (207.1) Par.?
ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune // (207.2) Par.?
ā caturdaśamād varṣāt karmāṇi niyamena tu / (208.1) Par.?
daśāvarāṇāṃ dehānāṃ kāraṇāni karoty ayam / (208.2) Par.?
ataḥ karmakṣayān muktiḥ kuta eva bhaviṣyati // (208.3) Par.?
samānāṃ viṣamā pūjā viṣamāṇāṃ samā tathā / (209.1) Par.?
kriyate yena devo 'pi svapadād bhraśyate hi saḥ // (209.2) Par.?
vittaṃ bandhur vayaḥ karma vidyā caiva tu pañcamī / (210.1) Par.?
etāni mānyasthānāni garīyo yad yad uttaram // (210.2) Par.?
guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ / (211.1) Par.?
sarvabhūteṣu kurute tasya viṣṇuḥ prasīdati // (211.2) Par.?
yathā suhṛtsu kartavyaṃ pitṛśatrusuteṣu ca / (212.1) Par.?
tathā karoti pūjādi samabuddhiḥ sa ucyate // (212.2) Par.?
tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe 'pi ca / (213.1) Par.?
na cānyan nāma vibrūyāt paraṃ nārāyaṇādṛte // (213.2) Par.?
naivedyaśeṣaṃ devasya yo bhunakti dine dine / (214.1) Par.?
sikthe sikthe bhavet puṇyaṃ cāndrāyaṇaśatādhikam // (214.2) Par.?
ūrdhvapuṇḍram ṛjuṃ saumyaṃ lalāṭe dṛśyate / (215.1) Par.?
sa caṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ // (215.2) Par.?
aśucir vā 'py anācāro manasā pāpam ācaran / (216.1) Par.?
śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ // (216.2) Par.?
ūrdhvapuṇḍravihīnasya śmaśānasadṛśaṃ mukham / (217.1) Par.?
avalokya mukhaṃ teṣām ādityam avalokayet // (217.2) Par.?
yajño dānaṃ tapaś caiva svādhyāyaḥ pitṛtarpaṇam / (218.1) Par.?
vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinākṛtam // (218.2) Par.?
gopīcandanaliptāṅgo yaṃ yaṃ paśyati cakṣuṣā / (219.1) Par.?
taṃ taṃ śuddhaṃ vijānīyān nātra kāryā vicāraṇā // (219.2) Par.?
āsphoṭayanti pitaraḥ pranṛtyanti pitāmahāḥ / (220.1) Par.?
vaiṣṇavo 'smatkule jātaḥ sa naḥ saṃtārayiṣyati // (220.2) Par.?
jīvitaṃ viṣṇubhaktasya varaṃ pañcadināny api / (221.1) Par.?
na tu kalpasahasrais tu bhaktihīnasya keśave // (221.2) Par.?
kiṃ tena jātamātreṇa bhūbhāreṇānnaśatruṇā / (222.1) Par.?
yo jāto nārcayed viṣṇuṃ na smaren nāpi kīrtayet // (222.2) Par.?
yo dadāti dvijātibhyaś candanaṃ gopimarditam / (223.1) Par.?
api sarṣapamātreṇa punāty ā saptamaṃ kulam // (223.2) Par.?
jñānī ca karmāṇi sadoditāni / (224.1) Par.?
kuryād akāmaḥ satataṃ bhavet // (224.2) Par.?
atītānāgatajñānī trailokyodvaraṇakṣamaḥ / (225.1) Par.?
etādṛśo 'pi nācāraṃ śrautaṃ smārtaṃ parityajet // (225.2) Par.?
yad eva vidyayā karoti śraddhayopaniṣadā / (226.1) Par.?
sad eva vīryavattaraṃ bhavati // (226.2) Par.?
kurvan eveha karmāṇi jijīviṣecchataṃ samāḥ / (227.1) Par.?
evaṃ tvayi nānyatheto 'sti na karma lipyate nare // (227.2) Par.?
ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca / (228.1) Par.?
vedapraṇihito dharmo hy adharmas tadviparyayaḥ // (228.2) Par.?
niṣkāmaṃ jñānapūrvaṃ tu nivṛttam iha cocyate / (229.1) Par.?
nivṛttaṃ sevamānas tu brahmābhyeti sanātanam // (229.2) Par.?
Duration=0.78994083404541 secs.