Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 4.1  viśvāyuḥ /
VSM, 1, 4.2  viśvakarmā /
VSM, 1, 4.3  viśvadhāyāḥ /
VSM, 1, 5.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
VSM, 1, 5.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 8.1 dhūr asi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ /
VSM, 1, 8.1 dhūr asi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ /
VSM, 1, 13.5 daivyāya karmaṇe śundhadhvaṃ devayajyāyai yad vo 'śuddhāḥ parājaghnur idaṃ vas tacchundhāmi //
VSM, 1, 15.3 sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣva /
VSM, 1, 25.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 26.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
VSM, 1, 26.9 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 28.2 yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante //
VSM, 2, 6.1 ghṛtācy asi juhūr nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.2 ghṛtācy asy upabhṛn nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.3 ghṛtācy asi dhruvā nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.5 dhruvā asadann ṛtasya yonau viṣṇo pāhi /
VSM, 2, 12.2 tena yajñam ava tena yajñapatiṃ tena mām ava //
VSM, 2, 12.2 tena yajñam ava tena yajñapatiṃ tena mām ava //
VSM, 2, 12.2 tena yajñam ava tena yajñapatiṃ tena mām ava //
VSM, 2, 14.1 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
VSM, 2, 15.2 agnīṣomau tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi /
VSM, 2, 15.4 indrāgnī tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi //
VSM, 2, 17.2 taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai /
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 28.1 agne vratapate vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi /
VSM, 2, 28.1 agne vratapate vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi /
VSM, 2, 28.2 idam ahaṃ ya evāsmi so 'smi //
VSM, 2, 30.2 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudāty asmāt //
VSM, 3, 3.1 taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi /
VSM, 3, 5.3 tasyās te pṛthivi devayajani pṛṣṭhe 'gnim annādam annādyāyādadhe //
VSM, 3, 14.2 taṃ jānann agna ārohāthā no vardhayā rayim //
VSM, 3, 17.4 agne yan me tanvā ūnaṃ tan me āpṛṇa //
VSM, 3, 24.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
VSM, 3, 26.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
VSM, 3, 26.2 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt //
VSM, 3, 29.2 sa naḥ siṣaktu yas turaḥ //
VSM, 3, 32.1 nahi teṣām amā cana nādhvasu vāraṇeṣu /
VSM, 3, 33.1 te hi putrāso aditeḥ pra jīvase martyāya /
VSM, 3, 35.1 tat savitur vareṇyaṃ bhargo devasya dhīmahi /
VSM, 3, 42.2 gṛhān upahvayāmahe te no jānantu jānataḥ //
VSM, 3, 45.2 yad enaś cakṛmā vayam idaṃ tad avayajāmahe svāhā //
VSM, 3, 57.1 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
VSM, 3, 61.1 etat te rudrāvasaṃ tena paro mūjavato 'tīhi /
VSM, 3, 62.2 yad deveṣu tryāyuṣaṃ tan no astu tryāyuṣam //
VSM, 4, 2.4 dīkṣātapasos tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan //
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
VSM, 4, 9.1 ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ /
VSM, 4, 9.1 ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ /
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 12.2  asmabhyam ayakṣmā anamīvā anāgasaḥ svadantu devīr amṛtā ṛtāvṛdhaḥ //
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 4, 18.1 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
VSM, 4, 19.2  naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 4, 20.2  devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 4, 27.4 ete vaḥ somakrayaṇās tān rakṣadhvaṃ mā vo dabhan //
VSM, 4, 30.4 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
VSM, 4, 34.3 śyeno bhūtvā parāpata yajamānasya gṛhān gaccha tan nau saṃskṛtam //
VSM, 4, 35.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
VSM, 4, 37.1 yā te dhāmāni haviṣā yajanti te viśvā paribhūr astu yajñam /
VSM, 5, 4.2 sa naḥ syonaḥ suyajā yajeha devebhyo havyaṃ sadam aprayucchant svāhā //
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā tvayi /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 20.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
VSM, 5, 23.2 idam ahaṃ taṃ valagam utkirāmi yaṃ me niṣṭyo yam amātyo nicakhāna /
VSM, 5, 23.3 idam ahaṃ taṃ valagam utkirāmi yaṃ me samāno yam asamāno nicakhāna /
VSM, 5, 23.4 idam ahaṃ taṃ valagam utkirāmi yaṃ me sabandhur yam asabandhur nicakhāna /
VSM, 5, 23.5 idam ahaṃ taṃ valagam utkirāmi yaṃ me sajāto yam asajāto nicakhāna /
VSM, 5, 39.1 deva savitar eṣa te somas taṃ rakṣasva mā tvā dabhan /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā mayi /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 6, 3.2 atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāri bhūri /
VSM, 6, 5.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayo divīva cakṣur ātatam //
VSM, 6, 15.6 yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu /
VSM, 6, 15.6 yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu /
VSM, 6, 17.3 āpo mā tasmād enasaḥ pavamānaś ca muñcatu //
VSM, 6, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
VSM, 6, 24.6  no hinvantv adhvaram //
VSM, 6, 27.2 taṃ devebhyo devatrā datta śukrapebhyo yeṣāṃ bhāga stha svāhā //
VSM, 6, 29.2 sa yantā śaśvatīr iṣaḥ svāhā //
VSM, 6, 33.2 tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ //
VSM, 6, 34.2  devīr devatremaṃ yajñaṃ nayatopahūtāḥ somasya pibata //
VSM, 7, 2.2 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā /
VSM, 7, 3.3 devāṃśo yasmai tveḍe tat satyam upariprutā bhaṅgena hato 'sau phaṭ /
VSM, 7, 10.2 tāṃ dhenuṃ mitrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm /
VSM, 7, 11.2 tayā yajñaṃ mimikṣatam /
VSM, 7, 12.1 taṃ pratnathā pūrvathā viśvathemathā jyeṣṭhatātiṃ barhiṣadaṃ svarvidam /
VSM, 7, 14.2  prathamā saṃskṛtir viśvavārā sa prathamo varuṇo mitro agniḥ //
VSM, 7, 14.2 sā prathamā saṃskṛtir viśvavārā sa prathamo varuṇo mitro agniḥ //
VSM, 7, 15.1 sa prathamo bṛhaspatiś cikitvāṃs tasmā indrāya sutam ājuhota svāhā /
VSM, 7, 15.1 sa prathamo bṛhaspatiś cikitvāṃs tasmā indrāya sutam ājuhota svāhā /
VSM, 7, 19.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 7, 26.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ juhomi manasā vaṣaṭkṛtaṃ svāhā /
VSM, 7, 36.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema /
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.4 yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre //
VSM, 8, 1.3 viṣṇa urugāyaiṣa te somas taṃ rakṣasva mā tvā dabhan //
VSM, 8, 5.1 vivasvann ādityaiṣa te somapīthas tasmin matsva /
VSM, 8, 9.2 ahaṃ parastād aham avastād yad antarikṣaṃ tad u me pitābhūt /
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 8, 13.6 yac cāham eno vidvāṃś cakāra yac cāvidvāṃs tasya sarvasyainaso 'vayajanam asi //
VSM, 8, 19.1 yāṃ āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
VSM, 8, 22.2 eṣa te yajño yajñapate sahasūktavākaḥ sarvavīras taj juṣasva svāhā //
VSM, 8, 26.1 devīr āpa eṣa vo garbhas taṃ suprītaṃ subhṛtaṃ bibhṛta /
VSM, 8, 26.2 deva somaiṣa te lokas tasmiñ chaṃ ca vakṣva pari ca vakṣva //
VSM, 8, 29.2 aṅgāny ahrutā yasya taṃ mātrā samajīgamaṃ svāhā //
VSM, 8, 31.2 sa sugopātamo janaḥ //
VSM, 8, 36.2 prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśī //
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
VSM, 8, 37.2 tayor aham anu bhakṣaṃ bhakṣayāmi vāg devī juṣāṇā somasya tṛpyatu /
VSM, 8, 42.2 punarūrjā nivartasva naḥ sahasraṃ dhukṣvorudhārā payasvatī punar māviśatād rayiḥ //
VSM, 8, 45.2 sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā /
VSM, 8, 46.2 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 8, 61.2 teṣāṃ chinnaṃ sam v etad dadhāmi svāhā gharmo apyetu devān //
VSM, 8, 62.1 yajñasya doho vitataḥ purutrā so aṣṭadhā divam anvātatāna /
VSM, 8, 62.2 sa yajña dhukṣva mahi me prajāyāṃ rāyaspoṣaṃ viśvam āyur aśīya svāhā //
VSM, 9, 3.2 apāṃ rasasya yo rasas taṃ vo gṛhṇāmy uttamam /
VSM, 9, 4.2 teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham /
VSM, 9, 5.3 yasyām idaṃ viśvaṃ bhuvanam āviveśa tasyāṃ no devaḥ savitā dharma sāviṣat //
VSM, 9, 6.2 devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set //
VSM, 9, 7.2 te agre 'śvam ayuñjaṃs te asmin javam ādadhuḥ //
VSM, 9, 7.2 te agre 'śvam ayuñjaṃs te asmin javam ādadhuḥ //
VSM, 9, 9.2 tena no vājin balavān balena vājajic ca bhava samane ca pārayiṣṇuḥ /
VSM, 9, 12.1 eṣā vaḥ satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.2 eṣā vaḥ satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 9, 17.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
VSM, 9, 23.2  asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
VSM, 9, 24.2 aditsantaṃ dāpayati prajānan sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
VSM, 9, 31.1 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣam /
VSM, 9, 31.2 aśvinau dvyakṣareṇa dvipado manuṣyān udajayatāṃ tān ujjeṣam /
VSM, 9, 31.3 viṣṇus tryakṣareṇa trīṃllokān udajayat tān ujjeṣam /
VSM, 9, 31.4 somaś caturakṣareṇa catuṣpadaḥ paśūn udajayat tān ujjeṣam //
VSM, 9, 32.1 pūṣā pañcākṣareṇa pañca diśa udajayat ujjeṣam /
VSM, 9, 32.2 savitā ṣaḍakṣareṇa ṣaḍ ṛtūn udajayat tān ujjeṣam /
VSM, 9, 32.3 marutaḥ saptākṣareṇa sapta grāmyān paśūn udajayaṃs tān ujjeṣam /
VSM, 9, 32.4 bṛhaspatir aṣṭākṣareṇa gāyatrīm udajayat tām ujjeṣam //
VSM, 9, 33.1 mitro navākṣareṇa trivṛtaṃ stomam udajayat tam ujjeṣam /
VSM, 9, 33.2 varuṇo daśākṣareṇa virājam udajayat tām ujjeṣam /
VSM, 9, 33.3 indra ekādaśākṣareṇa triṣṭubham udajayat tām ujjeṣam /
VSM, 9, 33.4 viśve devā dvādaśākṣareṇa jagatīm udajayaṃs tām ujjeṣam //
VSM, 9, 34.1 vasavas trayodaśākṣareṇa trayodaśaṃ stomam udajayaṃs tam ujjeṣam /
VSM, 9, 34.2 rudrāś caturdaśākṣareṇa caturdaśaṃ stomam udajayaṃs tam ujjeṣam /
VSM, 9, 34.3 ādityāḥ pañcadaśākṣareṇa pañcadaśaṃ stomam udajayaṃs tam ujjeṣam /
VSM, 9, 34.4 aditiḥ ṣoḍaśākṣareṇa ṣoḍaśaṃ stomam udajayat tam ujjeṣam /
VSM, 9, 34.5 prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣam //
VSM, 9, 35.1 eṣa te nirṛte bhāgas taṃ juṣasva svāhā /
VSM, 9, 36.1 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā /
VSM, 9, 36.2 ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā /
VSM, 9, 36.3 ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā /
VSM, 9, 36.4 ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā /
VSM, 9, 36.5 ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāhā //
VSM, 10, 19.2  āvavṛtrann adharāg udaktā ahiṃ budhnyam anurīyamāṇāḥ /
VSM, 10, 20.1 prajāpate na tvad etāny anyo viśvā rūpāṇi pari babhūva /
VSM, 10, 20.2 yatkāmās te juhumas tan no astu /
VSM, 10, 20.5 rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā //
VSM, 10, 22.1 mā ta indra te vayaṃ turāṣāḍ ayuktāso abrahmatā vidasāma /
VSM, 10, 28.7 indrasya vajro 'si tena me radhya //
VSM, 11, 3.2 bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān //
VSM, 11, 6.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
VSM, 11, 19.2 bhūmyā vṛktvāya no brūhi yataḥ khanema taṃ vayam //
VSM, 11, 24.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
VSM, 11, 33.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VSM, 11, 34.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VSM, 11, 38.2 tāsām āsthānād ujjihatām oṣadhayaḥ supippalāḥ //
VSM, 11, 43.1 sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu /
VSM, 11, 50.1 āpo hi ṣṭhā mayobhuvas na ūrje dadhātana /
VSM, 11, 51.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
VSM, 11, 52.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
VSM, 11, 54.2 teṣāṃ bhānur ajasra icchukro deveṣu rocate //
VSM, 11, 55.2 hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām //
VSM, 11, 56.2  tubhyam adite mahyokhāṃ dadhātu hastayoḥ //
VSM, 11, 57.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbha ā /
VSM, 11, 59.3 kṛtvāya mahīm ukhāṃ mṛnmayīṃ yonim agnaye /
VSM, 11, 71.2 yatrāham asmi tāṁ ava //
VSM, 11, 73.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 73.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 74.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 74.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 77.2 ye stenā ye ca taskarās tāṃs te agne 'pidadhāmy āsye //
VSM, 11, 78.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditān //
VSM, 11, 79.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
VSM, 11, 80.2 nindād yo asmān dhipsācca sarvaṃ taṃ bhasmasā kuru //
VSM, 12, 16.2 tasyās tvaṃ harasā tapan jātavedaḥ śivo bhava //
VSM, 12, 19.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
VSM, 12, 26.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
VSM, 12, 27.1 ā taṃ bhaja sauśravaseṣv agna uktha uktha ābhaja śasyamāne /
VSM, 12, 31.2 sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //
VSM, 12, 35.2 tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibhṛtāpsv enat //
VSM, 12, 36.1 apsv agne sadhiṣṭava sauṣadhīr anurudhyase /
VSM, 12, 43.1 sa bodhi sūrir maghavā vasupate vasudāvan /
VSM, 12, 47.1 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
VSM, 12, 48.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
VSM, 12, 51.2 syān naḥ sūnus tanayo vijāvāgne te sumatir bhūtv asme //
VSM, 12, 52.2 taṃ jānann agna ārohāthā no vardhayā rayim //
VSM, 12, 53.1 cid asi tayā devatayāṅgirasvad dhruvā sīda /
VSM, 12, 53.2 paricid asi tayā devatayāṅgirasvad dhruvā sīda //
VSM, 12, 55.1  asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 12, 61.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //
VSM, 12, 62.2 anyam asmad iccha ta ityā namo devi nirṛte tubhyam astu //
VSM, 12, 65.2 taṃ te viṣyāmy āyuṣo na madhyād athaitaṃ pitum addhi prasūtaḥ /
VSM, 12, 71.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam //
VSM, 12, 78.1 oṣadhīr iti mātaras tad vo devīr upabruve /
VSM, 12, 80.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //
VSM, 12, 88.2 tāḥ sarvāḥ saṃvidānā idaṃ me prāvatā vacaḥ //
VSM, 12, 89.2 bṛhaspatiprasūtās no muñcantv aṃhasaḥ //
VSM, 12, 91.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
VSM, 12, 92.2 tāsām asi tvam uttamāraṃ kāmāya śaṃ hṛde //
VSM, 12, 96.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
VSM, 12, 101.2 upastir astu so 'smākaṃ yo asmāṁ abhidāsati //
VSM, 12, 104.2 tad devebhyo bharāmasi //
VSM, 12, 109.2 sa darśatasya vapuṣo virājasi pṛṇakṣi sānasiṃ kratum //
VSM, 12, 116.1 tubhyaṃ aṅgirastama viśvāḥ sukṣitayaḥ pṛthak /
VSM, 13, 3.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
VSM, 13, 4.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
VSM, 13, 6.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 7.2 ye vāvaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 8.2 yeṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 12.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 21.2 tasyās te devīṣṭake vidhema haviṣā vayam //
VSM, 13, 22.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
VSM, 13, 23.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhatta bṛhaspate //
VSM, 13, 24.5 agniṣṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 13, 26.2 sahasravīryāsi mā jinva //
VSM, 13, 34.2 sa gāyatryā triṣṭubhānuṣṭubhā ca devebhyo havyaṃ vahatu prajānan //
VSM, 13, 43.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam //
VSM, 13, 45.2 yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
VSM, 13, 47.2 mayuṃ paśuṃ medham agne juṣasva tena cinvānas tanvo niṣīda /
VSM, 13, 47.3 mayuṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 48.2 gauram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 48.3 gauraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 49.3 gavayam āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 49.4 gavayaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 50.3 uṣṭram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 50.4 uṣṭraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 51.1 ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre /
VSM, 13, 51.3 śarabham āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 51.4 śarabhaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 54.2 tasya prāṇo bhauvāyanaḥ /
VSM, 13, 55.2 tasya mano vaiśvakarmaṇam /
VSM, 13, 56.2 tasya cakṣur vaiśvavyacasam /
VSM, 13, 57.2 tasya śrotraṃ sauvam /
VSM, 13, 58.2 tasyai vāṅ mātyā /
VSM, 13, 58.13  asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 14, 4.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 10.10  asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 14.3 vāyuṣ ṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 22.5  asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 30.5 saptaviṃśatyāstuvata dyāvāpṛthivī vyaitāṃ vasavo rudrā ādityā anuvyāyaṃs ta evādhipataya āsan //
VSM, 14, 31.6  asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 15, 3.3 agneḥ purīṣam asyapso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /