Occurrences

Bhāradvājaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 5.0 yad ahaḥ pūrṇaś candramāḥ syāt tāṃ paurṇamāsīm upavaset //
BhārŚS, 1, 1, 7.0 yad ahar na dṛśyeta tām amāvāsyām //
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ vā dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 1, 1, 19.0 yatra kva copatiṣṭhate 'numantrayata iti codayed yajamāna eva tat kuryāt //
BhārŚS, 1, 2, 9.0  yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 12.0 tayā ṣaḍavarārdhyān vatsān apākaroti vāyava stho pāyava stha iti //
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
BhārŚS, 1, 3, 10.0 tasya dve tisro vā nāḍīr utsṛjati avaśiṣṭo gavāṃ bhāgaḥ iti //
BhārŚS, 1, 3, 14.0 sa prastaro bhavati //
BhārŚS, 1, 3, 20.0 yad anyat pariṣavaṇād utsarjanād iti sarvaṃ tat karoti //
BhārŚS, 1, 4, 7.0 tatraiṣo 'tyantapradeśo yāni kāni ca śulbāni na samasyante pradakṣiṇaṃ tāny āveṣṭayet //
BhārŚS, 1, 4, 8.0 atha yāni samasyante prasavyaṃ teṣāṃ guṇam āveṣṭya pradakṣiṇam abhisamasyet //
BhārŚS, 1, 4, 9.0 udagagraṃ śulbaṃ nidhāya tasmin prāgagraṃ barhir nidadhāti //
BhārŚS, 1, 4, 13.0 sa te mā sthād iti paścāt prāñcam upagūhati //
BhārŚS, 1, 5, 1.2 tāsāṃ parva rādhyāsaṃ paristaram āharan /
BhārŚS, 1, 5, 12.1 tasminn idhmaṃ saṃbharati //
BhārŚS, 1, 6, 9.1 prajñātāni vedāgrāṇi nidhāya yayā śākhayā vatsān apākaroti tasyā antarvedi palāśānām ekadeśaṃ praśātayati //
BhārŚS, 1, 6, 10.1 mūlataḥ śākhāṃ parivāsya tam upaveṣaṃ karoty upaveṣo 'si yajñāya tvāṃ pariveṣam adhārayan /
BhārŚS, 1, 7, 9.1 tasyām etaṃ sthālīpākaṃ pratiṣṭhāpya dakṣiṇataḥ kaśipūpabarhaṇam āñjanam abhyañjanam ity ekaikaśa āsādya //
BhārŚS, 1, 8, 3.1 ye mekṣaṇe taṇḍulās tān agnaye kavyavāhanāya sviṣṭakṛte svadhā nama iti tṛtīyām //
BhārŚS, 1, 8, 5.3 parāpuro nipuro ye haranty agniṣṭāṃl lokāt praṇudātv asmād iti //
BhārŚS, 1, 9, 5.1 abhiparyāvṛtya yaḥ sthālyāṃ śeṣas tam avajighrati vīraṃ dhatta pitara iti //
BhārŚS, 1, 9, 6.1 āmayāvinā prāśyo 'nnādyakāmena prāśyo yo 'lam annādyāya sann annaṃ nādyāt tena prāśya iti vijñāyate //
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
BhārŚS, 1, 10, 7.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samā itītarau //
BhārŚS, 1, 10, 14.1 yasmin praharet tam upatiṣṭhetety aparam //
BhārŚS, 1, 12, 12.1 teṣu kumbhīm adhiśrayati mātariśvano gharmo 'sīti //
BhārŚS, 1, 13, 3.2 tad indrāgnī jinvataṃ sūnṛtāvat tad yajamānam amṛtatve dadhātv iti //
BhārŚS, 1, 13, 3.2 tad indrāgnī jinvataṃ sūnṛtāvat tad yajamānam amṛtatve dadhātv iti //
BhārŚS, 1, 13, 6.1 taṃ pṛcchati kām adhukṣaḥ pra ṇo brūhīndrāya havir indriyam iti //
BhārŚS, 1, 13, 9.1  viśvāyur ity anumantrayate //
BhārŚS, 1, 13, 13.1  viśvavyacā iti dvitīyām anumantrayate /
BhārŚS, 1, 13, 13.2  viśvakarmeti tṛtīyam //
BhārŚS, 1, 15, 11.1 ta ete mahendrayājinaḥ śuśruvān grāmaṇī rājanya aurvo gautamo bhāradvājaḥ //
BhārŚS, 1, 15, 12.1 ta ādita evāgnīn ādhāya mahendraṃ yajeran //
BhārŚS, 1, 15, 14.1 sa ya indrayājī mahendraṃ yiyakṣeta saṃvatsaram indram iṣṭvāgnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //
BhārŚS, 1, 16, 7.1 yāny anādiṣṭavṛkṣāṇi yaḥ kaś ca yajñiyo vṛkṣas tasya syur ity āśmarathyaḥ //
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 18, 6.2 ko vaḥ praṇayati sa vaḥ praṇayatu /
BhārŚS, 1, 18, 8.1 uttareṇāhavanīyaṃ praṇītāḥ sādayati ko vo yunakti sa vo yunaktv iti //
BhārŚS, 1, 19, 4.0 apareṇa gārhapatyaṃ prāgīṣaṃ śakaṭam avasthāpya tasmin puroḍāśīyān ādhāya dakṣiṇāṃ yugadhuram abhimṛśati dhūr asi dhūrva dhūrvantam iti //
BhārŚS, 1, 19, 14.0 atha yadi pātryāṃ nirvaped dakṣiṇataḥ sphyam avadhāya tasyāṃ sarvān śakaṭamantrān japet //
BhārŚS, 1, 22, 10.1 yā yajamānasya patnī sābhyudety āvahanty anyo vā //
BhārŚS, 1, 22, 12.3 rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti //
BhārŚS, 1, 24, 3.1 ā devayajaṃ vahety anyataram avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
BhārŚS, 1, 24, 4.1 tat savyasyāṅgulyādhinidhāya kapāle 'ṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
BhārŚS, 7, 1, 3.1 yat sthālyām ājyaṃ pariśiṣṭaṃ tac ca sruvaṃ cādhvaryur ādatte /
BhārŚS, 7, 1, 3.2 yat takṣaṇaśastraṃ tat takṣā //
BhārŚS, 7, 1, 4.0 yasyāṃ diśi yūpam eśiṣyanto bhavanti tāṃ diśaṃ yanti //
BhārŚS, 7, 1, 5.0 ta ete yūpyā vṛkṣāḥ palāśaḥ khadiro rauhitaka iti //
BhārŚS, 7, 1, 7.0 sa nityakāmaḥ //
BhārŚS, 7, 1, 9.1 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛścet /
BhārŚS, 7, 1, 9.2 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛścet /
BhārŚS, 7, 1, 9.3 yaṃ kāmayeta paśumān syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛścet /
BhārŚS, 7, 1, 10.1 yo dakṣiṇāvṛn na taṃ vṛścet /
BhārŚS, 7, 1, 10.2 ya udaṅṅāvṛn na taṃ na ghūrṇam /
BhārŚS, 7, 1, 10.3 ya ṛjur ūrdhvaśalko yasyarjoḥ sata īṣadagram upāvanataṃ taṃ vṛścet /
BhārŚS, 7, 1, 10.4 yaḥ prāṅ vā pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vā vṛścati //
BhārŚS, 7, 2, 15.0 saiṣāgnyanvādhānasya sthānaṃ pratyeti //
BhārŚS, 7, 2, 17.0 tasyāṃ saṃsthitāyāṃ śākhām āhṛtyāgreṇāhavanīyaṃ vediṃ karoti //
BhārŚS, 7, 2, 19.0 yat prāguttarasmāt parigrāhāt tat kṛtvāpareṇa yūpāvaṭadeśaṃ śamyayottaravediṃ parimimīte //
BhārŚS, 7, 3, 9.0 yat prokṣaṇīnām ucchiṣyet tad dakṣiṇata uttaravedyām ekasphyāṃ niḥsāryopaninayed āpo ripraṃ nirvahateti //
BhārŚS, 7, 3, 10.0 yaṃ dviṣyāt taṃ dhyāyet //
BhārŚS, 7, 4, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām iti //
BhārŚS, 7, 5, 4.1 yatrābhijānāti sīda hotaḥ sva u loka iti tat saṃbhāreṣv agniṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BhārŚS, 7, 7, 4.0 tasyājyenaiva kalpo vyākhyāto 'nyatrādhiśrayaṇāt //
BhārŚS, 7, 7, 11.2 āpas tat sarvaṃ jīvalāḥ punantu śucayaḥ śucim iti //
BhārŚS, 7, 8, 13.0 taṃ pratyagnim agniṣṭhāṃ mitvā pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravanim iti //
BhārŚS, 7, 8, 16.0 tad viṣṇoḥ paramaṃ padam iti yūpasyāgram udīkṣate //
BhārŚS, 7, 9, 10.0 yā bahuparṇā bahuśākhā tayopākuryāt paśukāmasya //
BhārŚS, 7, 10, 5.0 yatrābhijānāti pra devaṃ devavītaya iti tad agreṇottaraṃ paridhim anupraharati saṃdhinā vā bhavataṃ naḥ samanasāv iti //
BhārŚS, 7, 10, 9.0 ye 'rvācīnam ekādaśinyāḥ paśava ālabhyante tān uttarato yūpasya niyunakti dakṣiṇata ekādaśinān //
BhārŚS, 7, 11, 14.0 tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BhārŚS, 7, 11, 15.0 yāktā dhārā tayā paśuṃ samanakti //
BhārŚS, 7, 11, 16.0 tayaiva haviṣaḥ śṛtasyāvadyatītarayā viśāsti //
BhārŚS, 7, 12, 10.0 yatrābhijānāti prāsmā agniṃ bharateti tad āhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 12, 14.0 sa śāmitro bhavati //
BhārŚS, 7, 12, 16.0 yābhyāṃ barhirbhyāṃ paśum upākaroti tayor anyatarad āchyānārthaṃ nidhāya //
BhārŚS, 7, 13, 2.0 tasmin paśuṃ pratyañcam udīcīnapādaṃ saṃjñapayanti //
BhārŚS, 7, 13, 4.4  naḥ payasvatīḥ santv asmin goṣṭhe vayovṛdha iti //
BhārŚS, 7, 16, 4.0  pañcāvattā bhavati //
BhārŚS, 7, 16, 13.6 āpo mā tasmād enaso viśvān muñcantv aṃhasa iti //
BhārŚS, 7, 18, 9.1 tasyā madhyam aṅgānām avadyati //
BhārŚS, 7, 19, 7.0 tasya madhyamaṃ juhvāṃ dvaidhaṃ kṛtvāvadadhāti sthaviṣṭham upabhṛty aṇiṣṭham iḍāyāṃ dvaidhaṃ kṛtvā //
BhārŚS, 7, 22, 15.0 bāhuṃ śamitre taṃ sa brāhmaṇāya dadāti yady abrāhmaṇo bhavati //
BhārŚS, 7, 22, 15.0 bāhuṃ śamitre taṃ sa brāhmaṇāya dadāti yady abrāhmaṇo bhavati //
BhārŚS, 7, 23, 2.0 śuṣkasya cārdrasya ca saṃdhau hṛdayaśūlam udvāsayati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BhārŚS, 7, 23, 13.0 sa yadi bhakṣayed etayā bhakṣayet manasāgnibhyaḥ prahiṇomi bhakṣaṃ mama vācā taṃ saha bhakṣayantv apramādyann apramattaś carāmi śivena manasā saha bhakṣayata //
BhārŚS, 7, 23, 13.0 sa yadi bhakṣayed etayā bhakṣayet manasāgnibhyaḥ prahiṇomi bhakṣaṃ mama vācā taṃ saha bhakṣayantv apramādyann apramattaś carāmi śivena manasā saha bhakṣayata //