Occurrences

Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasendracūḍāmaṇi
Tantrāloka
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 5, 1.2 tayor ha maitreyī brahmavādinī babhūva /
Chāndogyopaniṣad
ChU, 4, 16, 2.1 tayor anyatarāṃ manasā saṃskaroti brahmā /
Jaiminīyabrāhmaṇa
JB, 1, 252, 6.0 tayor eṣa etad ādityo 'dhyūḍhas tapati //
Taittirīyasaṃhitā
TS, 5, 1, 5, 34.1 tayor eṣa garbho yad agniḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 11.1 āhavanīyāgāre yajamāno viharati gārhapatyāgāre patnī tayor dakṣiṇā //
Āpastambaśrautasūtra
ĀpŚS, 16, 24, 15.1 tayoḥ pravargye mantrau //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
Ṛgveda
ṚV, 3, 55, 11.1 nānā cakrāte yamyā vapūṃṣi tayor anyad rocate kṛṣṇam anyat /
Avadānaśataka
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
Carakasaṃhitā
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Mahābhārata
MBh, 1, 14, 13.1 tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ /
MBh, 1, 73, 7.1 tatastayor mithastatra virodhaḥ samajāyata /
MBh, 1, 96, 53.1 tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ /
MBh, 1, 97, 10.1 tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ /
MBh, 1, 99, 35.1 tayor utpādayāpatyaṃ samartho hyasi putraka /
MBh, 2, 16, 17.1 tayoścakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ /
MBh, 2, 16, 19.1 tayor madhyagataś cāpi rarāja vasudhādhipaḥ /
MBh, 2, 16, 33.1 tayoḥ samabhavad garbhaḥ phalaprāśanasaṃbhavaḥ /
MBh, 2, 16, 37.1 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave /
MBh, 3, 281, 84.2 tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati //
MBh, 3, 297, 74.1 yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ /
MBh, 6, 1, 24.1 tayostu senayor āsīd adbhutaḥ sa samāgamaḥ /
MBh, 7, 24, 37.2 sainikānāṃ ca sarveṣāṃ tayośca prītivardhanaḥ //
MBh, 7, 172, 38.1 hatāviti tayor āsīt senayor ubhayor matiḥ /
MBh, 8, 1, 15.1 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 8, 7, 41.2 tayoḥ pakṣaiḥ prapakṣaiś ca nirjagmur vai yuyutsavaḥ //
MBh, 12, 9, 25.2 nākalyāṇaṃ na kalyāṇaṃ cintayann ubhayostayoḥ //
MBh, 12, 330, 17.2 tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā //
MBh, 13, 50, 8.1 gaṅgā ca yamunā caiva saritaścānugāstayoḥ /
MBh, 14, 21, 16.2 tayor api ca ghoṣiṇyor nirghoṣaiva garīyasī //
MBh, 15, 1, 8.3 samāṃ vṛttim avartanta tayoḥ śvaśrvor yathāvidhi //
MBh, 15, 45, 35.2 tayośca devyor ubhayor dṛṣṭāni bharatarṣabha //
MBh, 15, 47, 20.2 dadau rājā samuddiśya tayor mātror mahīpatiḥ //
Rāmāyaṇa
Rām, Bā, 34, 13.1 yā meruduhitā rāma tayor mātā sumadhyamā /
Rām, Bā, 37, 11.1 tayos tad vacanaṃ śrutvā bhṛguḥ paramadhārmikaḥ /
Rām, Bā, 71, 6.2 varayema sute rājaṃs tayor arthe mahātmanoḥ //
Agnipurāṇa
AgniPur, 19, 13.2 kaśyapasya tu bhārye dve tayoḥ putrāś ca koṭayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 14.2 ūrdhvādho 'srakaphāpūrṇakoṣṭho naśyet tayoḥ kramāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 36.1 tayor abhavatāṃ putrau mātṛnāmasanāmakau /
Harivaṃśa
HV, 3, 73.1 tayoḥ putrasahasrāṇi ṣaṣṭiṃ dānavasattamān /
HV, 8, 46.1 yavīyasī tayor yā tu yamī kanyā yaśasvinī /
HV, 27, 3.2 āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kūrmapurāṇa
KūPur, 1, 12, 2.2 dhātāvidhātroste bhārye tayorjātau sutāvubhau //
Liṅgapurāṇa
LiPur, 1, 66, 16.1 aurvastuṣṭastayoḥ prādādyatheṣṭaṃ varamuttamam /
Matsyapurāṇa
MPur, 27, 7.1 tatastayor mithastatra virodhaḥ samajāyata /
MPur, 48, 105.4 yaśodevī ca satyā ca tayorvaṃśaṃ ca me śṛṇu //
Nāradasmṛti
NāSmṛ, 2, 1, 21.2 ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute //
Nāṭyaśāstra
NāṭŚ, 3, 23.2 tayoḥ kakṣyāvibhāgena daivatāni niveśayet //
Suśrutasaṃhitā
Su, Cik., 19, 23.2 pradahet prayataḥ kiṃtu snāyucchedo 'dhikastayoḥ //
Tantrākhyāyikā
TAkhy, 2, 342.1 tayor mātṛkapayovirahād aham āñjasīṃ vedmi nordhvam //
Viṣṇupurāṇa
ViPur, 1, 10, 3.2 dhātṛvidhātros te bhārye tayor jātau sutāv ubhau //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 17.1, 4.1 anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 19.1 tayoḥ spṛdhos tigmagadāhatāṅgayoḥ kṣatāsravaghrāṇavivṛddhamanyvoḥ /
BhāgPur, 4, 8, 8.1 jāye uttānapādasya sunītiḥ surucis tayoḥ /
Garuḍapurāṇa
GarPur, 1, 5, 10.1 dhātāvidhātroste bhārye tayorjātau sutāvubhau /
Kathāsaritsāgara
KSS, 3, 3, 169.2 tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam //
KSS, 3, 5, 10.2 tayoś ca vibhavāyaiva jātaḥ svādvauṣadhakramaḥ //
KSS, 3, 6, 230.1 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
KSS, 4, 1, 9.2 na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 3.0 tayośca kalāniyatyoranvarthakalāśabdābhidheyatāṃ vaktumāha //
Rasendracūḍāmaṇi
RCūM, 5, 63.2 vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //
Tantrāloka
TĀ, 6, 77.1 tayostu viśramo 'rdhe 'rdhe tithyaḥ pañcadaśetarāḥ /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 37.2 tayormadhye ca pātālāstiṣṭhanti parameśvari //
Ānandakanda
ĀK, 1, 26, 62.1 vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /
Śyainikaśāstra
Śyainikaśāstra, 4, 19.2 tayoścāvāntarā bhedā lakṣyante'nye'pi bhūriśaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 42.1 tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet /
Haribhaktivilāsa
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Mugdhāvabodhinī
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 16, 21.2, 3.0 tayormadhye ekā mūṣā uttānā kāryā aparā nimneti bhāvaḥ //
Rasakāmadhenu
RKDh, 1, 1, 92.1 vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
Yogaratnākara
YRā, Dh., 44.2 kākatuṇḍī dvitīyā sā tayorādyā guṇādhikā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 5.0 vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya //