Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //
RājNigh, Gr., 4.2 muhyaty avaśyam anavekṣya nighaṇṭum enaṃ tasmād ayaṃ viracito bhiṣajāṃ hitāya //
RājNigh, Gr., 13.2 arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ //
RājNigh, Gr., 16.1 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
RājNigh, Gr., 18.2 seyaṃ śrīnarasiṃhanāmaviduṣaḥ svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā //
RājNigh, 2, 7.2 sūkṣmatvāl lakṣma tattvasya tadvidhair vedam iṣyate //
RājNigh, 2, 11.2 siddhakiṃnarasuparvasevitaṃ vaiśyam ākhyad idam induśekharaḥ //
RājNigh, 2, 21.1 brahmā viṣṇuś ca rudro 'smād īśvaro 'tha sadāśivaḥ /
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Dharaṇyādivarga, 4.2 samastavastūdbhavanād urvarā nāma bhūriyam //
RājNigh, Dharaṇyādivarga, 26.1 athāvakeśī bandhyo 'yaṃ viphalo niṣphalo 'phalaḥ /
RājNigh, Dharaṇyādivarga, 28.1 arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet /
RājNigh, Guḍ, 8.2 asmin vīrudvarge nāmnā ca guṇaiś ca kīrtyante //
RājNigh, Guḍ, 43.2 hemavallī hemalatā nāmāny asyāś caturdaśa //
RājNigh, Guḍ, 74.2 syād bṛhadvāruṇī saumyā nāmāny asyāś caturdaśa //
RājNigh, Guḍ, 102.2 dīrghavallī dṛḍhalatā nāmāny asyāś caturdaśa //
RājNigh, Guḍ, 107.2 kākaprāṇā ca vijñeyā nāmāny asyās trayodaśa //
RājNigh, Guḍ, 149.2 tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ //
RājNigh, Parp., 33.1 prayogeṣv anayor ekaṃ yathālābhaṃ prayojayet /
RājNigh, Parp., 144.3 teṣāṃ kṣupāṇāṃ vargo 'yam ādāne dhātur ucyate //
RājNigh, Pipp., 46.2 citrāṅgo 'yaṃ raktacitro mahāṅgaḥ syād rudrāhvaś citrako 'nyo guṇāḍhyaḥ //
RājNigh, Pipp., 147.2 sāmānyena mateyam ekādaśasaṃjñā bahujñadhiyā //
RājNigh, Pipp., 239.2 trayodaśāhvayaś cāyaṃ kathitas tu bhiṣagvaraiḥ //
RājNigh, Śat., 24.2 ḍoralī vanavṛntākī nāmāny asyāś caturdaśa //
RājNigh, Śat., 48.2 siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa //
RājNigh, Śat., 120.2 śatavīryā suvīryā ca nāmāny asyās trayodaśa //
RājNigh, Śat., 203.2 svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam //
RājNigh, Mūl., 6.1 eṣu nāgakarāhvā ca pattraśākam athocyate /
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 69.2 romāhvaḥ syāt so 'pi tāmbūlapattro lālākandaḥ piṇḍako 'yaṃ daśāhvaḥ //
RājNigh, Mūl., 171.2 dhārāphalā dīrghaphalā sukośā dhāmārgavaḥ syān navasaṃjñako 'yam //
RājNigh, Mūl., 177.2 phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam //
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //
RājNigh, Mūl., 224.2 teṣāṃ śākānām ayam āśrayabhūḥ śākavarga iti kathitaḥ //
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
RājNigh, Śālm., 102.2 nālavaṃśaḥ poṭagala ity asyāhvās tripañcadhā //
RājNigh, Śālm., 142.2 tatra sthūlo laghuś cānyas tridhāyaṃ dvādaśābhidhaḥ //
RājNigh, Śālm., 158.1 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
RājNigh, Śālm., 158.2 amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau //
RājNigh, Prabh, 123.2 kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī //
RājNigh, Prabh, 158.2 tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ //
RājNigh, Kar., 16.2 kṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ //
RājNigh, Kar., 40.2 raktapuṣpo raktareṇur aruṇo 'yaṃ navāhvayaḥ //
RājNigh, Kar., 75.2 janeṣṭā hṛdyagandhā ca nāmāny asyāś caturdaśa /
RājNigh, Kar., 130.2 subhago bhramarānandaḥ syād ity ayaṃ pakṣacandramitaḥ //
RājNigh, Kar., 182.2 utpalam īṣan nīlaṃ trividham itīdaṃ bhavet kamalam //
RājNigh, Kar., 183.1 utpalādir ayaṃ dāharaktapittaprasādanaḥ /
RājNigh, Kar., 206.2 teṣāṃ bhūṣayatāṃ surādikaśiraḥ pattraprasūnātmanāṃ vargo 'yaṃ vasatir matā sumanasām uttaṃsavargākhyayā //
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 152.2 pavanī mahāphalā ca syād iyam iti vedabhūmimitā //
RājNigh, Āmr, 171.2 yogīraṅgo nāgaro yogaraṅgaḥ gandhāḍhyo 'yaṃ gandhapattro ravīṣṭaḥ //
RājNigh, Āmr, 217.2 māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam //
RājNigh, Āmr, 221.2 tryasrāṃ tu cetakīṃ vidyād ity āsāṃ rūpalakṣaṇam //
RājNigh, Āmr, 224.2 itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā //
RājNigh, Āmr, 263.2 tasyāyaṃ kavituḥ kṛtau naraharer āmrādir ekādaśo vargaḥ svargasabhābhiṣagbhir abhidhācūḍāmaṇāv īritaḥ //
RājNigh, 12, 21.1 raktacandanam idaṃ ca lohitaṃ śoṇitaṃ ca haricandanaṃ himam /
RājNigh, 12, 36.2 madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn //
RājNigh, 12, 51.2 sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā //
RājNigh, 12, 55.2 yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, 12, 56.1 śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, 12, 61.2 paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ //
RājNigh, 12, 156.2 teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ //
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, 13, 11.2 prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt //
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
RājNigh, 13, 36.1 idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
RājNigh, 13, 111.2 pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //
RājNigh, 13, 115.2 vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //
RājNigh, 13, 123.2 kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //
RājNigh, 13, 134.2 karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //
RājNigh, 13, 141.2 ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //
RājNigh, 13, 142.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, 13, 172.2 tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, 13, 176.2 sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //
RājNigh, 13, 183.1 sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /
RājNigh, 13, 183.2 viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //
RājNigh, 13, 185.2 svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //
RājNigh, 13, 186.2 dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //
RājNigh, 13, 205.2 yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //
RājNigh, 13, 208.2 yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, 13, 219.2 avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //
RājNigh, 13, 220.2 teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā //
RājNigh, Pānīyādivarga, 19.2 vahnidīpanakaraṃ virocanaṃ yāmunaṃ jalam idaṃ balapradam //
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 71.2 abhivṛṣṭamidaṃ toyaṃ sāmudramiti śabditam //
RājNigh, Pānīyādivarga, 102.1 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
RājNigh, Pānīyādivarga, 123.2 yadvṛkṣakoṭarāntasthaṃ madhu dālamidaṃ smṛtam //
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
RājNigh, Pānīyādivarga, 158.2 teṣāṃ rasānāṃ vasatiḥ kilāyaṃ vargaḥ prasiddho rasavarganāmnā //
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Kṣīrādivarga, 22.2 dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam //
RājNigh, Kṣīrādivarga, 50.2 yāvadyāvanmadhuraṃ doṣaharaṃ tāvad uktam idam //
RājNigh, Kṣīrādivarga, 78.2 durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca //
RājNigh, Śālyādivarga, 4.2 tasmād eṣāṃ yeṣu bhogopayogās tānyasmābhir vyākriyante kiyanti //
RājNigh, Śālyādivarga, 10.1 rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ /
RājNigh, Śālyādivarga, 11.2 ṣaṣṭivāsarajaḥ so 'yaṃ jñeyo māsadvayodbhavaḥ //
RājNigh, Śālyādivarga, 12.1 gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī /
RājNigh, Śālyādivarga, 12.2 balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ //
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Śālyādivarga, 163.2 āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām //
RājNigh, Śālyādivarga, 164.2 teṣāṃ khalu dhānyānāṃ vargo 'yaṃ bhojyavarga iti kathitaḥ //
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
RājNigh, Māṃsādivarga, 9.1 athaiṣāṃ kramaśo lakṣmaguṇān vakṣyāmi vargaśaḥ /
RājNigh, Māṃsādivarga, 19.1 ayameva guṇo jñeyaḥ pakṣiṇāṃ ca yathākramam /
RājNigh, Māṃsādivarga, 71.1 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
RājNigh, Māṃsādivarga, 82.2 tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān //
RājNigh, Māṃsādivarga, 88.2 tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau //
RājNigh, Manuṣyādivargaḥ, 17.2 eṣāmeva prātilomyānulomyājjāyante'nyā jātayaḥ saṃkareṇa //
RājNigh, Manuṣyādivargaḥ, 83.2 prādeśatālābhidhagosravas tathā vitastir atyartham iha kramād iyam //
RājNigh, Manuṣyādivargaḥ, 103.2 asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ //
RājNigh, Manuṣyādivargaḥ, 123.2 naraharikṛtināyaṃ nirmite yāti nāmapracayamukuṭaratne śāntimaṣṭādaśāṅkaḥ //
RājNigh, Siṃhādivarga, 5.2 drāghiṣṭhaḥ syāt dīrghakeśaś cirāyur jñeyaḥ so 'yaṃ duścaro dīrghadarśī //
RājNigh, Siṃhādivarga, 38.2 śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ //
RājNigh, Siṃhādivarga, 39.1 itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ /
RājNigh, Siṃhādivarga, 39.2 atrāsmābhirna prapañcaḥ kṛto'smādājāneyo 'pyatra vājī kulīnaḥ //
RājNigh, Siṃhādivarga, 53.2 mandurābhūṣaṇākhyo 'yaṃ vijñeyaḥ kṛṣṇavānaraḥ //
RājNigh, Siṃhādivarga, 183.1 kathiteṣveṣu yo jīvaḥ kṣodīyān vṛścikādikaḥ /
RājNigh, Rogādivarga, 54.1 vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm /
RājNigh, Rogādivarga, 56.1 pratyāyitāḥ pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ /
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
RājNigh, Sattvādivarga, 14.2 miśraprakṛtikaḥ so 'yaṃ vijñātavyo manīṣibhiḥ //
RājNigh, Sattvādivarga, 18.1 pittaṃ ca tiktāmlarasaṃ ca sārakaṃ coṣṇaṃ dravaṃ tīkṣṇam idaṃ madhau bahu /
RājNigh, Sattvādivarga, 33.1 pakṣaḥ syātpañcadaśabhirahorātrair ubhāv imau /
RājNigh, Sattvādivarga, 92.1 kṛtvaikam avadhiṃ tasmād idaṃ pūrvaṃ ca paścimam /
RājNigh, Miśrakādivarga, 19.2 kaṭupūrvam idaṃ cānyaccāturjātakamucyate //
RājNigh, Miśrakādivarga, 20.2 mṛgāṅkamukuṭārho 'yaṃ militair devakardarmaḥ //
RājNigh, Miśrakādivarga, 21.2 ekīkṛtamidaṃ sarvaṃ yakṣakardama iṣyate //
RājNigh, Miśrakādivarga, 22.2 tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate //
RājNigh, Miśrakādivarga, 26.2 tathā gokṣurakaśceti laghvidaṃ pañcamūlakam //
RājNigh, Miśrakādivarga, 35.2 samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam //
RājNigh, Miśrakādivarga, 38.1 śairīṣaṃ kusumaṃ mūlaṃ phalaṃ pattraṃ tvagityayam /
RājNigh, Miśrakādivarga, 41.2 prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ //
RājNigh, Miśrakādivarga, 42.2 saktukaśceti yogo'yaṃ mahāpañcaviṣābhidhaḥ //
RājNigh, Miśrakādivarga, 59.2 jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ //
RājNigh, Miśrakādivarga, 63.2 yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ //