Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Materia medica, Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 227
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā / (1.1) Par.?
avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratnagarbhā // (1.2) Par.?
kṣamādimā bhūmirilā vasundharā varā ca dhātrī vasudhācalorvarā / (2.1) Par.?
viśvambharādyā jagatī kṣitī rasā pṛthvī ca gotrā pṛthivī pṛthur mahī // (2.2) Par.?
kṣauṇī sarvasahānantā bhūtamātā ca niścalā / (3.1) Par.?
bhūmī bījaprasūḥ śyāmā kroḍakāntā ca kīrtitā // (3.2) Par.?
sā bhūmir urvarākhyā yā sarvaśasyodbhavapradā / (4.1) Par.?
samastavastūdbhavanād urvarā nāma bhūriyam // (4.2) Par.?
clay, mṛt
mṛn mṛttikā praśastā sā mṛtsā mṛtsneti ceṣyate // (5.1) Par.?
kṣārā mṛdūṣaro deśas tadvān iraṇam ūṣaram / (6.1) Par.?
khilam aprahataṃ prāhur dhanvā tu marur ucyate // (6.2) Par.?
maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ / (7.1) Par.?
kṛṣṇamṛt kṛṣṇabhūmiḥ syāt pāṇḍubhūmis tu pāṇḍumṛt // (7.2) Par.?
sa śārkaraḥ śārkarilo deśo yaḥ śarkarānvitaḥ / (8.1) Par.?
saikataḥ syāt sikatilaḥ sikatāvāṃś ca yo bhavet // (8.2) Par.?
deśa
deśo janapado nīvṛdviṣayaś copavartanam / (9.1) Par.?
pradeśaḥ sthānam ākhyā bhūr avakāśaḥ sthitiḥ padam // (9.2) Par.?
nadyambujair bhṛto dhānyair nadīmātraka ucyate / (10.1) Par.?
vṛṣṭyambujais tu tair eṣa deśaḥ syād devamātṛkaḥ // (10.2) Par.?
nadīvṛṣṭijalodbhūtair nānādhānyaiḥ samāvṛtaḥ / (11.1) Par.?
deśo dvayānugamanāt sa dvaimātṛka ucyate // (11.2) Par.?
mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat / (12.1) Par.?
vraiheyaṃ syāt kiṃca śāleyam evaṃ buddhāṇavyañcāṇavīnaṃ ca vidyāt // (12.2) Par.?
atha māṣyaṃ māṣīṇaṃ bhaṅgyaṃ bhāṅgīnam umyam aumīnam / (13.1) Par.?
tilyaṃ tailīnaṃ syād iti ṣaṣṭikyaṃ ca yavyaṃ ca // (13.2) Par.?
śākāder yatra niṣpattir etat syāc chākaśākaṭam / (14.1) Par.?
śākaśākinam ity etat tathā vāstūkaśākaṭam // (14.2) Par.?
mountain
atha giridharaṇīdhragotrabhūbhṛtśikhariśiloccayaśailasānumantaḥ / (15.1) Par.?
kṣitibhṛdaganagāvanīdharādristhirakudharāś ca dharādharo dharaś ca // (15.2) Par.?
ahāryaḥ parvato grāvā kaṭakī prasthavān api / (16.1) Par.?
śṛṅgī ca vṛkṣavāṃś ceti śabdāḥ śailārthavācakāḥ // (16.2) Par.?
madhyamas tu nitambaḥ syāt kaṭakaṃ mekhalā ca sā / (17.1) Par.?
taṭe taṭī prapātaś ca prasthe snuḥ sānusānunī // (17.2) Par.?
śṛṅgaṃ tu śikharaṃ kūṭaṃ kandare kandarā darī / (18.1) Par.?
bilaṃ guhā śilāsandhir devakhātaṃ ca gahvaram // (18.2) Par.?
pratyantagirayaḥ pādā gaṇḍaśailāścyutopalāḥ / (19.1) Par.?
ākaraḥ khanir ity ukto dhātavo gairikādayaḥ // (19.2) Par.?
stone
grāvā prastarapāṣāṇau dṛṣadaśmopalaḥ śilā / (20.1) Par.?
metals
lohāni vividhāni syur aśmasārādisaṃjñayā // (20.2) Par.?
kānanaṃ gahanaṃ satraṃ kāntāraṃ vipinaṃ vanam / (21.1) Par.?
araṇyam aṭavī dāvo davaś ca vanavācakāḥ // (21.2) Par.?
anyad udyānam ākrīḍo yatra krīḍanti rāgiṇaḥ / (22.1) Par.?
nṛpālayeṣu pramadavanam antaḥpurocitam // (22.2) Par.?
mahāvanam araṇyānī mahāraṇyaṃ mahāṭavī / (23.1) Par.?
athopavanam ārāmaḥ puraprānte vanaṃ tu yat // (23.2) Par.?
tree
kujaḥ kṣitiruho 'ṅghripaḥ śikharipādapau viṣṭaraḥ kuṭhas tarur anokahaḥ kuruhabhūruhadrudrumāḥ / (24.1) Par.?
ago nagavanaspatī viṭapiśākhibhūjāgamā mahījadharaṇīruhakṣitijavṛkṣaśālādayaḥ // (24.2) Par.?
phalitaḥ phalavān eṣa phalinaś ca phalī tathā / (25.1) Par.?
phalegrahir abandhyo yaḥ syād amoghaphalodayaḥ // (25.2) Par.?
athāvakeśī bandhyo 'yaṃ viphalo niṣphalo 'phalaḥ / (26.1) Par.?
uktau prāg ātmanā bhinnau vānaspatyavanaspatī // (26.2) Par.?
mūlaṃ tu netraṃ pādaḥ syād aṅghriścaraṇam ity api / (27.1) Par.?
udbhedas tv aṅkuro jñeyaḥ praroho 'ṅkūra ity api // (27.2) Par.?
arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet / (28.1) Par.?
āskandhātta prakāṇḍaḥ syāt kāṇḍo daṇḍaś ca kathyate // (28.2) Par.?
skandhapramāṇāsya latās tu śākhāḥ skandhotthaśākhās tu bhavanti śālāḥ / (29.1) Par.?
jaṭāḥ śirās tasya kilāvarohāḥ śākhā śiphā majjani sāram āhuḥ // (29.2) Par.?
niṣkuṭaṃ koṭaraṃ proktaṃ tvaci valkaṃ tu valkalam / (30.1) Par.?
navapuṣpāḍhyaśākhāgre vallarī mañjarī tathā // (30.2) Par.?
parṇaṃ patraṃ dalaṃ barhaṃ palāśaṃ chadanaṃ chadaḥ / (31.1) Par.?
syāt pallavaḥ kiśalayaḥ prabālaḥ pallavaṃ navam // (31.2) Par.?
vistāro viṭapaḥ proktaḥ prāgraṃ tu śikharaṃ śiraḥ / (32.1) Par.?
māḍhiḥ parṇaśirā jñeyā vṛntaṃ prasavabandhanam // (32.2) Par.?
kulakṣārakajālakakalikās tu kuḍamale kathitāḥ / (33.1) Par.?
kusumaṃ sumanaḥ prasūnaprasavasumaṃ sūnuphullapuṣpaṃ syāt // (33.2) Par.?
makarando marandaś ca madhu puṣparasāhvayam / (34.1) Par.?
pauṣpaṃ rajaḥ parāgaḥ syān madhulī dhūlikā ca sā // (34.2) Par.?
guccho guluñchaḥ stavako gucchakaḥ kusumoccayaḥ / (35.1) Par.?
samaṃ parimalāmodagandhasaurabhyasaurabham // (35.2) Par.?
ujjṛmbhitam ujjṛmbhaṃ smitam unmiṣitaṃ vinidram unnidram / (36.1) Par.?
unmīlitaṃ vijṛmbhitam udbuddhodbhidurabhinnam udbhinnam // (36.2) Par.?
vikasitahasitavikasvaravikacavyākośaphullasamphullam / (37.1) Par.?
sphuṭam uditadalitadīrṇasphuṭitotphullapraphullam ekārtham // (37.2) Par.?
nidrāṇaṃ mudritaṃ suptaṃ militaṃ mīlitaṃ natam / (38.1) Par.?
nikūṇitaṃ saṅkucitaṃ sanidram alasaṃ samam // (38.2) Par.?
āhus tarūṇāṃ phalam atra śasyaṃ tad āmam uktaṃ hi śalāṭusaṃjñam / (39.1) Par.?
śuṣkaṃ tu vānaṃ pravadanti gulmastambau prakāṇḍairahito mahījaḥ // (39.2) Par.?
ulapaṃ gulminī vīrullatā vallī pratāninī / (40.1) Par.?
vratatiḥ pratatiś caiṣā vistīrṇā vīrud ucyate // (40.2) Par.?
atha vakṣāmi nakṣatravṛkṣānāgamalakṣitān / (41.1) Par.?
pūjyān āyuṣyadāṃś caiva varddhanāt pālanād api // (41.2) Par.?
viṣadrudhātrītaruhemadugdhā jambūs tathā khādirakṛṣṇavaṃśāḥ / (42.1) Par.?
aśvatthanāgau ca vaṭaḥ palāśaḥ plakṣas tathāmbaṣṭhataruḥ krameṇa // (42.2) Par.?
bilvārjunau caiva vikaṅkato 'tha sakesarāḥ śambarasarjavañjulāḥ / (43.1) Par.?
sapānasārkāś ca śamīkadambās tathāmranimbau madhukadrumaḥ kramāt // (43.2) Par.?
amī nakṣatradaivatyā vṛkṣāḥ syuḥ saptaviṃśatiḥ / (44.1) Par.?
aśvinyādikramād eṣām eṣā nakṣatrapaddhatiḥ // (44.2) Par.?
yas tv eteṣām ātmajanmarkṣabhājāṃ martyaḥ kuryād bheṣajādīn madāndhaḥ / (45.1) Par.?
tasyāyuṣyaṃ śrīkalatraṃ ca putro naśyaty eṣā vardhate varddhanādyaiḥ // (45.2) Par.?
ācāryoktau sphuṭam atha bṛhatsuśrute nāradīye nārāyaṇyāṃ kvacid api tathānyatra tantrāntareṣu / (46.1) Par.?
jñātvāpīha prathitabhiṣajā nātidṛṣṭopayogaṃ naivāsmābhir viśaditam idaṃ gauravād granthabhīteḥ // (46.2) Par.?
tālādyā jātayaḥ sarvāḥ kramukaḥ ketakī tathā / (47.1) Par.?
kharjūrīnārikelādyās tarayavṛkṣāḥ prakīrtitāḥ // (47.2) Par.?
sarvāāṃro cārdrāṇi navaueṣadhāni suvīryyavantīti vadanti dhīrāḥ / (48.1) Par.?
sarvāriya śuṣkāriya tu madhyamāni śuṣkāṇi jeīrṇāni ca niṣphalāni // (48.2) Par.?
vāstūkakuṭajaguḍūcīvāsākuṣmāṇḍakādiśatapatrī / (49.1) Par.?
ityādi tu nityārdraṃ guṇavac chuṣkaṃ yadā tadā dvimuyaṇam / (49.2) Par.?
viḍaṅga madhu magūrī dāḍimaṃ pippalo guḍuḥ / (49.3) Par.?
nāgavalleīnduvaśśālyādyāḥ purāṇāḥ syuāāruṇottamāḥ // (49.4) Par.?
kāṭhinyaṃ madhyakāṭhinyaṃ mārdavaṃ ceti tu tridhā / (50.1) Par.?
dravyāṇām iha sarveṣāṃ prakṛtiḥ kathyate budhaiḥ // (50.2) Par.?
dravyāṇāṃ santi sarveṣāṃ pūrvair uktās trayo guṇāḥ / (51.1) Par.?
raso vīryaṃ vipākaś ca jñātavyās te 'tiyatnataḥ // (51.2) Par.?
rasas tu madhurādiḥ syād vīryaṃ kāryasamarthatā / (52.1) Par.?
pariṇāme guṇāḍhyatvaṃ vipāka iti saṃjñitam // (52.2) Par.?
śītam uṣṇaṃ ca rūkṣaṃ ca snigdhaṃ tīkṣṇaṃ tathā mṛdu / (53.1) Par.?
picchilaṃ viśadaṃ ceti vīryam aṣṭavidhaṃ smṛtam // (53.2) Par.?
niskuṭapramadakānanādiṣu dravyam etad api nirguṇaṃ bhavet / (54.1) Par.?
kvāpyalīkavacanopakarṇanāt kvāpyasādhuvanitādisevanāt // (54.2) Par.?
jātaṃ śmaśāne valmīke deśe mūtrādidūṣite / (55.1) Par.?
dravyaṃ naivopayogāya bhiṣajām upajāyate // (55.2) Par.?
kandaṃ himartau śiśire ca mūlaṃ puṣpaṃ vasante guṇadaṃ vadanti / (56.1) Par.?
prabālapatrāṇi nidāghakāle syuḥ paṅkajātāni śaratprayoge // (56.2) Par.?
nimboḍumbarajambavādyā yathākālaṃ guṇottarāḥ / (57.1) Par.?
kandādiṣv atha sarveṣāṃ pṛthag eva rasādyaḥ // (57.2) Par.?
kecit kande ke 'pi mūleṣu kecit patre puṣpe ke 'pi kecit phaleṣu / (58.1) Par.?
tvacy evānye valkale kecid itthaṃ dravyastomā bhinnabhinnaṃ guṇāḍhyāḥ // (58.2) Par.?
deśe deśe yojanadvādaśānte bhinnāny āhur dravyanāmāni loke / (59.1) Par.?
kiṃcāmīṣu prāṇināṃ varṇabhāṣāceṣṭācchāyā bhinnarūpā vibhāti // (59.2) Par.?
anirdiṣṭaprayogeṣu mūlaṃ grāhyaṃ tvagādiṣu / (60.1) Par.?
sāmānyoktau prayoktavyaṃ prāhus toyaṃ tu nābhasam // (60.2) Par.?
cūrṇakalkakaṣāyāṇāṃ pramāṇaṃ yatra noditam / (61.1) Par.?
tatra dravyapramāṇena svayaṃ buddhyā prayojayet // (61.2) Par.?
mādhvīkaṃ sarvamadyānāṃ madhūnāṃ mākṣikaṃ tathā / (62.1) Par.?
tailaṃ tu tilasambhūtaṃ dhātavo vastisambhavāḥ // (62.2) Par.?
śālīnāṃ raktaśāliḥ syāt sūpyānāṃ mudga eva ca / (63.1) Par.?
mūlānāṃ pippalīmūlaṃ phalānāṃ madanaṃ phalam // (63.2) Par.?
tvacā tu gandhadravyāṇāṃ patrāṇāṃ gandhapatrakam / (64.1) Par.?
jīvantiśākaṃ śākānāṃ lavaṇānāṃ ca saindhavam // (64.2) Par.?
sāmānyapuṣpanirdeśāt mālatīkusumaṃ kṣipet / (65.1) Par.?
ittham anye 'pi boddhavyāḥ prayogā yogalakṣitāḥ // (65.2) Par.?
dravyaṃ vātaharaṃ yat tat sakalaṃ dīpanaṃ param / (66.1) Par.?
kaphahāri samaṃ proktaṃ pittaghnaṃ mandadīpanam // (66.2) Par.?
yac chītavīryaṃ guru pittahāri dravyaṃ nṛṇāṃ vātakaraṃ tad uktam / (67.1) Par.?
yaduṣṇavīryaṃ laghu vātahāri śleṣmāpahaṃ pittakaraṃ ca tat syāt // (67.2) Par.?
iti bahuvidhadeśabhūdhrabhūmīruhavanagulmalatābhidhāguṇānām / (68.1) Par.?
savivaram abhidhāya lakṣma sādhāraṇam atha tac ca viśeṣato 'bhidhāsye // (68.2) Par.?
itthaṃ bhūmīvipinaviṣayakṣetragotrādināmastomākhyānaprakaraṇaguṇavyākṛtiprauḍham enam / (69.1) Par.?
vargaṃ buddhvā bhiṣag upacitānargalātyantasūkṣmaprajñālokaprakaṭitadhiyām ādhirājye bhiṣajyet // (69.2) Par.?
ity eṣa vaidyakavikalpavidhānidānacūḍāmaṇau mṛḍaparāgamapārageṇa / (70.1) Par.?
kāśmīravaṃśatilakena kṛtopavargaṃ vargo nṛsiṃhakṛtinā racito dvitīyaḥ // (70.2) Par.?
Duration=0.33201098442078 secs.