Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Divyāvadāna
Kathāsaritsāgara
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 18, 7.1 satyo agniḥ satyā āpaḥ satyeme dyāvāpṛthivī viśvaśaṃbhuvau /
Atharvaveda (Śaunaka)
AVŚ, 6, 58, 1.1 yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime /
AVŚ, 10, 8, 2.1 skambheneme viṣṭabhite dyauś ca bhūmiś ca tiṣṭhataḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 3, 14, 1.3 atheme devate /
BaudhGS, 3, 14, 2.11 atheme devate /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 10.3 anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpṛthivī ubhe ime /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 5.2 tad ime dyāvāpṛthivī saṃśliṣyataḥ /
Jaiminīyabrāhmaṇa
JB, 1, 80, 8.0 ime vai devī dhiṣaṇe //
JB, 1, 145, 5.0 te bṛhadrathantare abrūtāṃ ye nāv ime priye tanvau tābhyāṃ vivahāvahā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 26.1 ya ime dyāvāpṛthivī ityādaya udvāhe homā jayaprabhṛtayaś ca naikakarmaṇi tantre sviṣṭakṛd ājyabhāgau ca //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 12, 13, 15.0 tad ime mithunaṃ samabhavatām //
KS, 13, 7, 39.0 saṃmātarā iva hīme //
KS, 13, 12, 1.0 ime vai sahāstām //
KS, 13, 12, 11.0 ime vai sahāstām //
KS, 19, 4, 20.0 acchidre bahule ubhe ity acchidre hīme bahule ubhe //
KS, 19, 4, 21.0 vyacasvatī iti tasmād ime vyacasvatī //
KS, 19, 4, 23.0 saṃvasāthāṃ svarvidau samīcī urasā tmaneti tasmād ime nānā satī samīcī //
KS, 19, 5, 30.0 sa jāto garbho asi rodasyor itīme vai rodasī //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 7.2 apa śatrūn vidhyataḥ saṃvidāne ārtnī ime visphurantī amitrān //
Taittirīyasaṃhitā
TS, 3, 4, 3, 1.1 ime vai sahāstām /
TS, 3, 4, 3, 2.2 yad ime garbham adadhātāṃ tasmād dyāvāpṛthivyā /
TS, 5, 1, 5, 33.1 ime vai rodasī //
TS, 5, 5, 4, 15.0 ime evāsmai samīcī retaḥ siñcataḥ //
TS, 5, 5, 4, 19.0 na hīme kaṃcana pratyavarohataḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 19.1 ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 4, 5, 7, 2.1 aṣṭau vasava ekādaśa rudrā dvādaśādityā ime eva dyāvāpṛthivī trayastriṃśyau /
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 7, 2, 3.5 ime vai dyāvāpṛthivī dyāvākṣāmā /
ŚBM, 6, 7, 3, 2.4 ā rodasī bhānunā bhāty antar itīme vai dyāvāpṛthivī rodasī /
Ṛgveda
ṚV, 1, 80, 11.1 ime cit tava manyave vepete bhiyasā mahī /
ṚV, 5, 32, 9.2 ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte //
ṚV, 6, 75, 4.2 apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantī amitrān //
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 9, 97, 54.1 mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre /
Ṛgvedakhilāni
ṚVKh, 2, 13, 3.2 tena sūryam arocayad yeneme rodasī ubhe //
Mahābhārata
MBh, 1, 97, 9.1 ime mahiṣyau bhrātuste kāśirājasute śubhe /
MBh, 1, 99, 3.17 ime mahiṣyau tasyeha kāśirājasute ubhe /
MBh, 1, 111, 10.1 gacchantyau śailarāje 'smin rājaputryau kathaṃ tvime /
MBh, 13, 12, 22.2 puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ //
Rāmāyaṇa
Rām, Ki, 3, 14.1 ime ca dhanuṣī citre ślakṣṇe citrānulepane /
Amarakośa
AKośa, 1, 126.2 pratipad dve ime strītve tadādyāstithayo dvayoḥ //
AKośa, 1, 242.1 adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tv ime /
Divyāvadāna
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Kathāsaritsāgara
KSS, 3, 4, 336.1 yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 30.0 devī dyāvāpṛthivī devayajane 'nu me maṃsāthām itīme vai mahāvīrāt saṃbhriyamāṇād abibhītām //
KaṭhĀ, 2, 5-7, 85.0 ime vai śaphā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.5 sinanti pākam adhi dhīra emi syone me dyāvāpṛthivī ubhe ime /
ŚāṅkhŚS, 16, 20, 2.1 dve vā ahorātre dve dyāvāpṛthivī dve ime pratiṣṭhe /