Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 1, 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
RHT, 1, 6.1 rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā /
RHT, 1, 7.1 ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ /
RHT, 1, 7.2 vandyāste rasasiddhā mantragaṇāḥ kiṃkarā yeṣām //
RHT, 1, 8.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RHT, 1, 18.2 yadyogagamyamamalaṃ manaso'pi na gocaraṃ tattvam //
RHT, 1, 21.1 bhrūyugamadhyagataṃ yacchikhividyunnirmalaṃ jagadbhāsi /
RHT, 1, 26.2 ye brahmabhāvamamṛtaṃ samprāptāścaiva kṛtakṛtyāḥ //
RHT, 1, 29.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam /
RHT, 1, 31.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RHT, 1, 32.1 brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya /
RHT, 3, 9.2 sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //
RHT, 3, 14.1 dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /
RHT, 3, 19.1 taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /
RHT, 4, 1.1 kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /
RHT, 4, 4.1 pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu /
RHT, 4, 7.1 sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /
RHT, 4, 25.2 yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //
RHT, 5, 3.2 yena dravanti garbhe rasarājasyāmlavargeṇa //
RHT, 5, 30.1 ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca /
RHT, 5, 52.1 yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ /
RHT, 9, 3.1 yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /
RHT, 13, 7.2 śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //
RHT, 14, 1.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /
RHT, 16, 30.1 sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
RHT, 18, 24.1 vakṣye samprati samyagyad bījaṃ samarase jīrṇam /
RHT, 18, 59.3 rañjati yena vidhinā samāsataḥ sūtarājastu //
RHT, 19, 8.1 akṛtakṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
RHT, 19, 25.1 ye patrābhrakayogā rasāyanārthaṃ kīrtitā vidhinā /
RHT, 19, 44.1 pāne jalamakṣāraṃ madhurāṇi yāni kāni śastāni /
RHT, 19, 50.1 yastyaktvā śāstravidhiṃ pravartate svecchayā rase mūḍhaḥ /
RHT, 19, 58.1 yaḥ punarevaṃ satataṃ karoti mūḍhaḥ samāhāram /
RHT, 19, 59.1 yastu mahāgnisahatvād rasācchatasahasralakṣavedhīśaḥ /
RHT, 19, 67.1 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ ca vedhate lohān /
RHT, 19, 70.1 yasyāṅge nihiteyaṃ guṭikā mṛtasaṃjīvanī nāma /
RHT, 19, 77.2 kalitaḥ pradhānasiddhairyair dṛṣṭaste jayanti narāḥ //
RHT, 19, 79.1 yasya svayamavatīrṇā rasavidyā sakalamaṅgalādhārā /