Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 1.2 jāhnavīphenalekheva yanmūrdhni śaśinaḥ kalā //
Hitop, 0, 8.1 yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet /
Hitop, 0, 10.6 sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ //
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 15.1 sa jāto yena jātena yāti vaṃśaḥ samunnatim /
Hitop, 0, 16.2 guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramād yasya /
Hitop, 0, 17.2 dāne tapasi śaurye ca yasya na prathitaṃ manaḥ /
Hitop, 0, 19.1 puṇyatīrthe kṛtaṃ yena tapaḥ kvāpy atiduṣkaram /
Hitop, 0, 23.1 yasya kasya prasūto 'pi guṇavān pūjyate naraḥ /
Hitop, 0, 26.2 dharmārthakāmamokṣāṇāṃ yasyaiko 'pi na vidyate /
Hitop, 0, 27.1 yac cocyate /
Hitop, 0, 29.2 yad abhāvi na tad bhāvi bhāvi cen na tad anyathā /
Hitop, 0, 34.1 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati /
Hitop, 0, 34.1 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati /
Hitop, 0, 37.2 mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ /
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 1, 2.5 yasyāyam ādyaḥ ślokaḥ /
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 14.3 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
Hitop, 1, 16.2 dātavyam iti yad dānaṃ dīyate'nupakāriṇi /
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 29.1 anantaraṃ te sarve jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma /
Hitop, 1, 31.2 sa bandhur yo vipannānām āpaduddharaṇakṣamaḥ /
Hitop, 1, 33.1 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Hitop, 1, 39.7 yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ /
Hitop, 1, 39.7 yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ /
Hitop, 1, 39.8 yasya mitreṇa saṃlāpas tato nāstīha puṇyavān //
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 50.6 yo 'dhikād yojanaśatān paśyatīhāmiṣaṃ khagaḥ /
Hitop, 1, 53.3 yāni kāni ca mitrāṇi kartavyāni śatāni ca /
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 63.2 atithir yasya bhagnāśo gṛhāt pratinivartate /
Hitop, 1, 65.8 sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye /
Hitop, 1, 65.8 sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye /
Hitop, 1, 66.2 eka eva suhṛd dharmo nidhane'py anuyāti yaḥ /
Hitop, 1, 67.2 yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram /
Hitop, 1, 67.2 yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram /
Hitop, 1, 68.2 martavyam iti yad duḥkhaṃ puruṣasyopajāyate /
Hitop, 1, 70.3 atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā /
Hitop, 1, 74.3 rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ //
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 75.6 suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam /
Hitop, 1, 80.2 upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam /
Hitop, 1, 91.1 yad aśakyaṃ na tac chakyaṃ yacchakyaṃ śakyam eva tat /
Hitop, 1, 91.1 yad aśakyaṃ na tac chakyaṃ yacchakyaṃ śakyam eva tat /
Hitop, 1, 92.2 mahatāpy arthasāreṇa yo viśvasiti śatruṣu /
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 120.2 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ /
Hitop, 1, 120.2 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ /
Hitop, 1, 120.3 yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ //
Hitop, 1, 120.3 yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ //
Hitop, 1, 127.1 yac cānyasmai etad vṛttāntakathanaṃ tad apy anucitam /
Hitop, 1, 128.1 yac cātraiva yācñayā jīvanaṃ tad apy atīvagarhitam /
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 133.4 yaj jīvati tan maraṇaṃ yan maraṇaṃ so 'sya viśrāmaḥ //
Hitop, 1, 135.5 sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam //
Hitop, 1, 136.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
Hitop, 1, 137.2 saṃtoṣāmṛtatṛptānāṃ yat sukhaṃ śāntacetasām /
Hitop, 1, 138.3 yenāśāḥ pṛṣṭhataḥ kṛtvā nairāśyam avalambitam //
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Hitop, 1, 150.2 yad adho 'dhaḥ kṣitau vittaṃ nicakhāna mitampacaḥ /
Hitop, 1, 151.2 nijasaukhyaṃ nirundhāno yo dhanārjanam icchati /
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 161.5 yad dadāti yad aśnāti tad eva dhanino dhanam /
Hitop, 1, 161.5 yad dadāti yad aśnāti tad eva dhanino dhanam /
Hitop, 1, 162.2 yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine /
Hitop, 1, 162.2 yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine /
Hitop, 1, 164.3 śāstrāṇy adhītyāpi bhavanti mūrkhā yas tu kriyāvān puruṣaḥ sa vidvān /
Hitop, 1, 172.2 yena śuklīkṛtā haṃsāḥ śukāś ca haritīkṛtāḥ /
Hitop, 1, 172.3 mayūrāś citritā yena sa te vṛttiṃ vidhāsyati //
Hitop, 1, 174.2 dharmārdhaṃ yasya vittehā varaṃ tasya nirīhatā /
Hitop, 1, 180.2 yad yad eva hi vāñcheta tato vāñchā pravartate /
Hitop, 1, 180.2 yad yad eva hi vāñcheta tato vāñchā pravartate /
Hitop, 1, 183.3 yasyārthino vā śaraṇāgatā vā nāśābhibhaṅgād vimukhāḥ prayānti //
Hitop, 1, 184.14 lobhād vātha bhayād vāpi yas tyajec charaṇāgatam /
Hitop, 1, 187.1 upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ /
Hitop, 1, 192.8 yasmāt madvidhasya vacasi tvayā viśvāsaḥ kṛtaḥ tasya phalam etat /
Hitop, 1, 193.2 ato 'haṃ bravīmyupāyena hi yac chakyam ityādi /
Hitop, 1, 194.1 svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate /
Hitop, 1, 199.2 mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate /
Hitop, 1, 199.3 ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat //
Hitop, 1, 200.16 yo dhruvāṇi parityajya adhruvāṇi niṣevate /
Hitop, 2, 1.4 yasyāyam ādyaḥ ślokaḥ /
Hitop, 2, 3.2 brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
Hitop, 2, 6.2 sampadā susthitaṃmanyo bhavati svalpayāpi yaḥ /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 11.1 dānopabhogarahitā divasā yasya yānti vai /
Hitop, 2, 14.4 phalaṃ punas tad eva syād yad vidher manasi sthitam //
Hitop, 2, 20.9 sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam /
Hitop, 2, 20.10 svātantryaṃ yac charīrasya mūḍhais tad api hāritam //
Hitop, 2, 21.2 śītavātātapakleśān sahante yān parāśritāḥ /
Hitop, 2, 25.2  prakṛtyaiva capalā nipataty aśucāv api /
Hitop, 2, 28.4 acireṇaiva ye tuṣṭāḥ pūrayanti manorathān //
Hitop, 2, 30.4 avyāpāreṣu vyāpāraṃ yo naraḥ kartum icchati /
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Hitop, 2, 31.14 parādhikāracarcāṃ yaḥ kuryāt svāmihitecchayā /
Hitop, 2, 32.15 gardabho brūte śṛṇu re barbara yācate kāryakāle yaḥ sa kimbhṛtyaḥ sa kiṃ suhṛt /
Hitop, 2, 32.17 bhṛtyān saṃbhāṣayed yas tu kāryakāle sa kiṃprabhuḥ //
Hitop, 2, 36.1 jīvite yasya jīvanti viprā mitrāṇi bāndhavāḥ /
Hitop, 2, 37.2 yasmin jīvati jīvanti bahavaḥ sa tu jīvatu /
Hitop, 2, 39.3 prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate //
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 51.4 ātmaśaktisamaṃ kopaṃ yo jānāti sa paṇḍitaḥ //
Hitop, 2, 52.3 anāhūto viśed yas tu apṛṣṭo bahu bhāṣate /
Hitop, 2, 53.3 yad eva rocate yasmai bhavet tat tasya sundaram //
Hitop, 2, 53.3 yad eva rocate yasmai bhavet tat tasya sundaram //
Hitop, 2, 54.2 yasya yasya hi yo bhāvas tena tena hi taṃ naram /
Hitop, 2, 54.2 yasya yasya hi yo bhāvas tena tena hi taṃ naram /
Hitop, 2, 54.2 yasya yasya hi yo bhāvas tena tena hi taṃ naram /
Hitop, 2, 58.3 prāyeṇa bhūmipatayaḥ pramadālatāś ca yaḥ pārśvato vasati taṃ pariveṣṭayanti //
Hitop, 2, 65.3 kalpayati yena vṛttiṃ yena ca loke praśasyate /
Hitop, 2, 65.3 kalpayati yena vṛttiṃ yena ca loke praśasyate /
Hitop, 2, 78.3 nṛpeṇāvamato yas tu sa sarvair avamanyate //
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 2, 81.4 kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ /
Hitop, 2, 81.9 yasya prasāde padmāste vijayaś ca parākrame /
Hitop, 2, 84.6 kṣudraśatrur bhaved yas tu vikramān naiva labhyate /
Hitop, 2, 86.3 matir eva balād garīyasī yadabhāve kariṇām iyaṃ daśā /
Hitop, 2, 89.5 kiṃtu yad devena jñātaṃ tat tathā /
Hitop, 2, 92.1 sa hy amātyaḥ sadā śreyān kākinīṃ yaḥ pravardhayet /
Hitop, 2, 96.2 aparaṃ ca niyogaprastāve yan mayā śrutaṃ tat kathyate /
Hitop, 2, 111.17 yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ /
Hitop, 2, 114.1 utpanneṣu ca kāryeṣu matir yasya na hīyate /
Hitop, 2, 122.7 buddhir yasya balaṃ tasya nirbuddhes tu kuto balam /
Hitop, 2, 124.11 ato 'haṃ bravīmi buddhir yasya ityādi /
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 130.2 yaḥ kuryāt sacivāyattāṃ śriyaṃ tadvyasane sati /
Hitop, 2, 131.4 na so 'sti puruṣo loke yo na kāmayate śriyam /
Hitop, 2, 132.3 kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 133.2 apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 134.3 yasmin evādhikaṃ cakṣur ārohayati pārthivaḥ /
Hitop, 2, 140.2 apṛṣṭas tasya na brūyād yaś ca necchet parābhavam /
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Hitop, 2, 141.3 sā śrīr na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 148.3 sakṛd duṣṭaṃ tu yo mitraṃ punaḥ saṃdhātum icchati /
Hitop, 2, 150.10 parābhavaṃ paricchettuṃ yogyāyogyaṃ ca vetti yaḥ /
Hitop, 2, 150.11 astīha yasya vijñānaṃ kṛcchreṇāpi na sīdati //
Hitop, 2, 152.2 etat sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni /
Hitop, 2, 152.19 svajīvite'py aviśvāsas teṣāṃ ye rājasevakāḥ //
Hitop, 2, 158.2 ayaṃ tv apūrvapratimāviśeṣo yaḥ sevyamāno riputām upaiti //
Hitop, 2, 159.3 nimittam uddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagame prasīdati /
Hitop, 2, 159.4 akāraṇadveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati //
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Hitop, 2, 164.4 antarbhūtaviṣo bahir madhumayaś cātīva māyāpaṭuḥ ko nāmāyam apūrvanāṭakavidhir yaḥ śikṣito durjanaiḥ //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 2, 166.3 yayor eva samaṃ vittaṃ yayor eva samaṃ balam /
Hitop, 2, 166.3 yayor eva samaṃ vittaṃ yayor eva samaṃ balam /
Hitop, 2, 173.3 preṣyaḥ pratīpo 'dhikṛtaḥ pramādī tyājyā ime yaś ca kṛtaṃ na vetti //
Hitop, 3, 1.3 viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi /
Hitop, 3, 1.4 vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ /
Hitop, 3, 8.2 ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam /
Hitop, 3, 19.6 aprāpyam api vāñchanti kiṃ punar labhyate'pi yat //
Hitop, 3, 26.12 yo 'sau mama prāṇeśvaro yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ /
Hitop, 3, 26.12 yo 'sau mama prāṇeśvaro yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ /
Hitop, 3, 26.17 paruṣāṇy api proktā dṛṣṭā yā krodhacakṣuṣā /
Hitop, 3, 26.17 paruṣāṇy api yā proktā dṛṣṭā krodhacakṣuṣā /
Hitop, 3, 27.3 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Hitop, 3, 29.6 tisraḥ koṭyo 'rdhakoṭī ca yāni lomāni mānave /
Hitop, 3, 29.7 tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati //
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi muñcati deham ātmanaḥ /
Hitop, 3, 32.2 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 35.4 vedyānām āturaḥ śreyān vyasanī yo niyoginām /
Hitop, 3, 36.2 samprati yat kartavyaṃ tan nirūpyatām /
Hitop, 3, 36.7 cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ //
Hitop, 3, 38.1 gūḍhacāraś ca yo jale sthale ca carati /
Hitop, 3, 39.2 mantrabhede hi ye doṣā bhavanti pṛthivīpateḥ /
Hitop, 3, 40.10 sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim /
Hitop, 3, 49.2 sa mūrkhaḥ kālam aprāpya yo 'pakartari vartate /
Hitop, 3, 56.3 yo yatra kuśalaḥ kārye taṃ tatra viniyojayet /
Hitop, 3, 56.4 karmasv adṛṣṭakarmā yaḥ śāstrajño 'pi vimuhyati //
Hitop, 3, 59.8 ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ /
Hitop, 3, 60.22 yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ /
Hitop, 3, 60.22 yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 69.7 viśanti sahasā mūḍhā ye 'vicārya dviṣadbalam /
Hitop, 3, 72.2 madhye kalatraṃ svāmī ca kośaḥ phalgu ca yad balam //
Hitop, 3, 81.2 phalgu sainyaṃ ca yat kiṃcin madhye vyūhasya kārayet //
Hitop, 3, 92.1 aprasādo 'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat /
Hitop, 3, 102.44 svāmirājyarakṣārthaṃ yasyopayogaḥ /
Hitop, 3, 105.5 yo 'kāryaṃ kāryavacchāsti sa kiṃ mantrī nṛpecchayā /
Hitop, 3, 106.1 vaidyo guruś ca mantrī ca yasya rājñaḥ priyaṃvadāḥ /
Hitop, 3, 107.2 puṇyāl labdhaṃ yad ekena tan mamāpi bhaviṣyati /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 108.13 ato 'haṃ bravīmi puṇyāl labdhaṃ yad ekena ityādi /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 3, 121.4 yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim /
Hitop, 3, 125.10 yaḥ kākiṇīm apy apathaprapannāṃ samuddharen niṣkasahasratulyām /
Hitop, 3, 130.3 tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ //
Hitop, 3, 132.3 yo yena pratibaddhaḥ syāt saha tenodayī vyayī /
Hitop, 3, 132.3 yo yena pratibaddhaḥ syāt saha tenodayī vyayī /
Hitop, 3, 133.2 dhūrtaḥ strī vā śiśur yasya mantriṇaḥ syur mahīpateḥ /
Hitop, 3, 134.2 harṣakrodhau yatau yasya śāstrārthe pratyayas tathā /
Hitop, 3, 135.1 yeṣāṃ rājñā saha syātām uccayāpacayau dhruvam /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 3, 149.3 āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ /
Hitop, 4, 1.5 yasyāyam ādyaḥ ślokaḥ /
Hitop, 4, 4.2 suhṛdāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Hitop, 4, 6.10 punas tāvat prātar yad ucitaṃ tat kartavyam /
Hitop, 4, 7.9 utpannām āpadaṃ yas tu samādhatte sa buddhimān /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 10.6 yad abhāvi na tad bhāvi bhāvi cenna tad anyathā /
Hitop, 4, 12.30 praṇayād upakārād vā yo viśvasiti śatruṣu /
Hitop, 4, 14.1 cakravāko brūte deva śrutaṃ yat praṇidhiḥ kathayati /
Hitop, 4, 21.8 anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati /
Hitop, 4, 22.7 anantaraṃ tāsu svapatnīṣu rūpayauvanavatī tasyām adhikānurāgaṃ kariṣyāmi /
Hitop, 4, 23.9 yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye /
Hitop, 4, 35.1 anekayuddhavijayī sandhānaṃ yasya gacchati /
Hitop, 4, 39.1 adeśastho bahuripur yuktaḥ kālena yaś ca na /
Hitop, 4, 52.2 yenaiva gacchati pathā tenaivāśu vipadyate //
Hitop, 4, 55.11  hi prāṇaparityāgamūlyenāpi na labhyate /
Hitop, 4, 56.2 vittaṃ sadā yasya samaṃ vibhaktaṃ gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ /
Hitop, 4, 56.3 na cāpriyaṃ prāṇiṣu yo bravīti sa sāgarāntāṃ pṛthivīṃ praśāsti //
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Hitop, 4, 59.3 ātmaupamyena yo vetti durjanaṃ satyavādinam /
Hitop, 4, 64.2 sarvakāmasamṛddhasya aśvamedhasya yat phalam /
Hitop, 4, 66.11 ato 'haṃ bravīmyātmaupamyena yo vettītyādi /
Hitop, 4, 68.12 rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ //
Hitop, 4, 70.3 viyogasākṣiṇī yeṣāṃ bhūmir adyāpi tiṣṭhati //
Hitop, 4, 80.1 nāyam atyantasaṃvāso labhyate yena kenacit /
Hitop, 4, 84.1 sukhāsvādaparo yas tu saṃsāre satsamāgamaḥ /
Hitop, 4, 85.2 yadviyogāsilūnasya manaso nāsti bheṣajam //
Hitop, 4, 88.1 yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ /
Hitop, 4, 91.5 akutsite karmaṇi yaḥ pravartate trivṛttarāgasya gṛhaṃ tapovanam //
Hitop, 4, 93.2 vṛttyarthaṃ bhojanaṃ yeṣāṃ santānārthaṃ ca maithunam /
Hitop, 4, 101.3 yo 'rthatattvam avijñāya krodhasyaiva vaśaṃ gataḥ /
Hitop, 4, 103.9 ato 'haṃ bravīmi yo 'rthatattvam avijñāya ityādi /
Hitop, 4, 118.2 sampradānād bhavati ya upahāraḥ sa ucyate //
Hitop, 4, 120.2 sampattau vā vipattau vā kāraṇair yo na bhidyate //
Hitop, 4, 122.1 ātmakāryasya siddhiṃ tu samuddiśya kriyeta yaḥ /
Hitop, 4, 123.2 iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate //
Hitop, 4, 126.2 yasmin paṇaḥ prakriyate sa sandhiḥ puruṣāntaraḥ //
Hitop, 4, 142.3 yāvat svarṇācalo 'yaṃ davadahanasamo yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām //
Hitop, 4, 144.3 yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ //