Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ / (1.1) Par.?
idānīṃ suhṛdbhedaṃ śrotum icchāmaḥ / (1.2) Par.?
viṣṇuśarmovāca suhṛdbhedaṃ tāvac chṛṇuta / (1.3) Par.?
yasyāyam ādyaḥ ślokaḥ / (1.4) Par.?
vardhamāno mahān sneho mṛgendravṛṣayor vane / (1.5) Par.?
piśunenātilubdhena jambukena vināśitaḥ // (1.6) Par.?
rājaputrair uktaṃ katham etat / (2.1) Par.?
viṣṇuśarmā kathayatyasti dakṣiṇāpathe suvarṇavatī nāma nagarī / (2.2) Par.?
tatra vardhamāno nāma vaṇiṅnivasati / (2.3) Par.?
tasya pracure'pi vitte 'parān bandhūn atisamṛddhān samīkṣya punar arthavṛddhiḥ karaṇīyeti matir babhūva / (2.4) Par.?
yataḥ / (2.5) Par.?
adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate / (2.6) Par.?
upary upari paśyantaḥ sarva eva daridrati // (2.7) Par.?
aparaṃ ca / (3.1) Par.?
brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam / (3.2) Par.?
śaśinas tulyavaṃśo 'pi nirdhanaḥ paribhūyate // (3.3) Par.?
anyac ca / (4.1) Par.?
avyavasāyinam alasaṃ daivaparaṃ sāhasāc ca parihīṇam / (4.2) Par.?
pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ // (4.3) Par.?
kiṃ ca / (5.1) Par.?
ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam / (5.2) Par.?
saṃtoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya // (5.3) Par.?
yataḥ / (6.1) Par.?
sampadā susthitaṃmanyo bhavati svalpayāpi yaḥ / (6.2) Par.?
kṛtakṛtyo vidhir manye na vardhayati tasya tām // (6.3) Par.?
aparaṃ ca / (7.1) Par.?
nirutsāhaṃ nirānandaṃ nirvīryam arinandanam / (7.2) Par.?
mā sma sīmantinī kācij janayet putram īdṛśam // (7.3) Par.?
tathā coktam / (8.1) Par.?
alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ / (8.2) Par.?
rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet // (8.3) Par.?
yato 'labdham icchato 'rthayogād arthasya prāptir eva / (9.1) Par.?
labdhasyāpy arakṣitasya nidher api svayaṃ vināśaḥ / (9.2) Par.?
api ca / (9.3) Par.?
avardhamānaś cārthaḥ kāle svalpavyayo 'py añjanavat kṣayam eti / (9.4) Par.?
nopabhujyamānaś ca niṣprayojana eva saḥ / (9.5) Par.?
tathā coktam / (9.6) Par.?
dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate / (9.7) Par.?
śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet // (9.8) Par.?
yataḥ / (10.1) Par.?
jalabindunipātena kramaśaḥ pūryate ghaṭaḥ / (10.2) Par.?
sa hetuḥ sarvavidyānāṃ dharmasya ca dhanasya ca // (10.3) Par.?
dānopabhogarahitā divasā yasya yānti vai / (11.1) Par.?
sa karmakārabhastreva śvasann api na jīvati // (11.2) Par.?
iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati / (12.1) Par.?
anyac ca / (12.2) Par.?
añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca saṃcayam / (12.3) Par.?
avandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ // (12.4) Par.?
yataḥ / (13.1) Par.?
ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām / (13.2) Par.?
ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām // (13.3) Par.?
atha gacchatas tasya sudurganāmni mahāraṇye saṃjīvako bhagnajānur nipatitaḥ / (14.1) Par.?
tam ālokya vardhamāno 'cintayat / (14.2) Par.?
karotu nāma nītijño vyavasāyam itas tataḥ / (14.3) Par.?
phalaṃ punas tad eva syād yad vidher manasi sthitam // (14.4) Par.?
kiṃtu / (15.1) Par.?
vismayaḥ sarvathā heyaḥ pratyūhaḥ sarvakarmaṇām / (15.2) Par.?
tasmād vismayam utsṛjya sādhye siddhir vidhīyatām // (15.3) Par.?
iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ / (16.1) Par.?
tataḥ saṃjīvako 'pi kathaṃ katham api khuratraye bharaṃ kṛtvotthitaḥ / (16.2) Par.?
yataḥ / (16.3) Par.?
nimagnasya payorāśau parvatāt patitasya ca / (16.4) Par.?
takṣakeṇāpi daṣṭasya āyur marmāṇi rakṣati // (16.5) Par.?
nākāle mriyate jantur viddhaḥ śaraśatair api / (17.1) Par.?
kuśāgreṇaiva saṃspṛṣṭaḥ prāptakālo na jīvati // (17.2) Par.?
arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati / (18.1) Par.?
jīvaty anātho 'pi vane visarjitaḥ kṛtaprayatno 'pi gṛhe na jīvati // (18.2) Par.?
tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāravihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭapuṣṭāṅgo balavan nanāda / (19.1) Par.?
tasmin vane piṅgalakanāmā siṃhaḥ svabhujopārjitarājyasukham anubhavan nivasati / (19.2) Par.?
tathā coktam / (19.3) Par.?
nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ / (19.4) Par.?
vikramārjitarājyasya svayam eva mṛgendratā // (19.5) Par.?
sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunākaccham agacchat / (20.1) Par.?
tena ca tatra siṃhenānanubhūtapūrvakam akālaghanagarjitam iva saṃjīvakanarditam aśrāvi / (20.2) Par.?
tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ / (20.3) Par.?
sa ca tathāvidhaḥ karaṭakadamanakābhyām asya mantriputrābhyāṃ dṛṣṭaḥ / (20.4) Par.?
taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate / (20.5) Par.?
karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate / (20.6) Par.?
yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam / (20.7) Par.?
yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam / (20.8) Par.?
sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam / (20.9) Par.?
svātantryaṃ yac charīrasya mūḍhais tad api hāritam // (20.10) Par.?
aparaṃ ca / (21.1) Par.?
śītavātātapakleśān sahante yān parāśritāḥ / (21.2) Par.?
tadaṃśenāpi medhāvī tapas taptvā sukhī bhavet // (21.3) Par.?
anyac ca / (22.1) Par.?
etāvaj janmasāphalyaṃ dehinām iha dehiṣu / (22.2) Par.?
prāṇair arthair dhiyā vācā śreya evācaret sadā // (22.3) Par.?
aparaṃ ca / (23.1) Par.?
ehi gaccha patottiṣṭha vada maunaṃ samācara / (23.2) Par.?
iti vitrastasāraṅganetrayā ko na vañcitaḥ // (23.3) Par.?
kiṃ ca / (24.1) Par.?
abudhair arthalābhāya paṇyastrībhir iva svayam / (24.2) Par.?
ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ // (24.3) Par.?
kiṃ ca / (25.1) Par.?
yā prakṛtyaiva capalā nipataty aśucāv api / (25.2) Par.?
svāmino bahu manyante dṛṣṭiṃ tām api sevakāḥ // (25.3) Par.?
aparaṃ ca / (26.1) Par.?
maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ / (26.2) Par.?
dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ // (26.3) Par.?
viśeṣataś ca / (27.1) Par.?
praṇamaty unnatihetor jīvitahetor vimuñcati prāṇān / (27.2) Par.?
duḥkhīyati sukhahetoḥ ko mūḍhaḥ sevakād anyaḥ // (27.3) Par.?
damanako brūte mitra sarvathā manasāpi naitat kartavyam / (28.1) Par.?
yataḥ / (28.2) Par.?
kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ / (28.3) Par.?
acireṇaiva ye tuṣṭāḥ pūrayanti manorathān // (28.4) Par.?
anyac ca / (29.1) Par.?
kutaḥ sevāvihīnānāṃ cāmaroddhūtasampadaḥ / (29.2) Par.?
uddaṇḍadhavalachatraṃ vājivāraṇavāhinī // (29.3) Par.?
karaṭako brūte tathāpi kim anenāsmākaṃ vyāpāreṇa / (30.1) Par.?
yato 'vyāpāreṣu vyāpāraḥ sarvathā pariharaṇīyaḥ / (30.2) Par.?
paśya / (30.3) Par.?
avyāpāreṣu vyāpāraṃ yo naraḥ kartum icchati / (30.4) Par.?
sa eva nidhanaṃ yāti kīlotpāṭīva vānaraḥ // (30.5) Par.?
damanakaḥ pṛcchati katham etat / (31.1) Par.?
karakaṭaḥ kathayati / (31.2) Par.?
asti magadhadeśe dharmāraṇyasaṃnihitavasudhāyāṃ śubhadattanāmnā kāyasthena vihāraḥ kartum ārabdhaḥ / (31.3) Par.?
tatra karapattradāryamāṇaikastambhasya kiyad dūrasphāṭitasya kāṣṭhakhaṇḍadvayamadhye kīlakaḥ sūtradhāreṇa nihitaḥ / (31.4) Par.?
tatra balavān vānarayūthaḥ krīḍann āgataḥ / (31.5) Par.?
eko vānaraḥ kālaprerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭaḥ / (31.6) Par.?
anantaraṃ sa ca sahajacapalatayā mahatā prayatnena taṃ kīlakam ākṛṣṭavān / (31.7) Par.?
ākṛṣṭe ca kīlake cūrṇitāṇḍadvayaḥ pañcatvaṃ gataḥ / (31.8) Par.?
ato 'haṃ bravīmyavyāpāreṣu vyāpāram ityādi / (31.9) Par.?
damanako brūte tathāpi svāmiceṣṭānirūpaṇaṃ sevakenāvaśyaṃ karaṇīyam / (31.10) Par.?
karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu / (31.11) Par.?
yato 'nujīvinā parādhikāracarcā sarvathā na kartavyā / (31.12) Par.?
paśya / (31.13) Par.?
parādhikāracarcāṃ yaḥ kuryāt svāmihitecchayā / (31.14) Par.?
sa viṣīdati cītkārād gardabhas tāḍito yathā // (31.15) Par.?
damanakaḥ pṛcchati katham etat / (32.1) Par.?
karaṭako brūte / (32.2) Par.?
asti vārāṇasyāṃ karpūrapaṭako nāma rajakaḥ / (32.3) Par.?
sa rātrau gāḍhanidrāyāṃ prasuptaḥ / (32.4) Par.?
tadanantaraṃ tadgṛhadravyāṇi hartuṃ cauraḥ praviṣṭaḥ / (32.5) Par.?
tasya prāṅgaṇe gardabho baddhas tiṣṭhati / (32.6) Par.?
kukkuraś copaviṣṭo 'sti / (32.7) Par.?
atha gardabhaḥ śvānam āha sakhe bhavatas tāvad ayaṃ vyāpāraḥ / (32.8) Par.?
tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi / (32.9) Par.?
kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā / (32.10) Par.?
tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi / (32.11) Par.?
yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti / (32.12) Par.?
tenādhunāpi mamāhāradāne mandādaraḥ / (32.13) Par.?
yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti / (32.14) Par.?
gardabho brūte śṛṇu re barbara yācate kāryakāle yaḥ sa kimbhṛtyaḥ sa kiṃ suhṛt / (32.15) Par.?
kukkuro brūte / (32.16) Par.?
bhṛtyān saṃbhāṣayed yas tu kāryakāle sa kiṃprabhuḥ // (32.17) Par.?
yataḥ / (33.1) Par.?
āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane / (33.2) Par.?
putrasyotpādane caiva na santi pratihastakāḥ // (33.3) Par.?
tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi / (34.1) Par.?
bhavatu tāvat / (34.2) Par.?
yathā svāmī jāgariṣyati / (34.3) Par.?
tan mayā kartavyam / (34.4) Par.?
yataḥ / (34.5) Par.?
pṛṣṭhataḥ sevayed arkaṃ jaṭhareṇa hutāśanam / (34.6) Par.?
svāminaṃ sarvabhāvena paralokam amāyayā // (34.7) Par.?
ity uktvātīva cītkāraśabdaṃ kṛtavān / (35.1) Par.?
tataḥ sa rajakas tena cītkāreṇa prabuddho nidrābhaṅgakopād utthāya gardabhaṃ laguḍena tāḍayāmāsa / (35.2) Par.?
tenāsau pañcatvam agamat / (35.3) Par.?
ato 'haṃ bravīmi parādhikāracarcām ityādi / (35.4) Par.?
paśya paśūnām anveṣaṇam evāsmanniyogaḥ / (35.5) Par.?
svaniyogacarcā kriyatām / (35.6) Par.?
kiṃtvadya tayā carcayā na prayojanam / (35.7) Par.?
yata āvayor bhakṣitaśeṣāhāraḥ pracuro 'sti / (35.8) Par.?
damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā / (35.9) Par.?
yataḥ / (35.10) Par.?
suhṛdām upakārakāraṇād dviṣatām apy apakārakāraṇāt / (35.11) Par.?
nṛpasaṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam // (35.12) Par.?
jīvite yasya jīvanti viprā mitrāṇi bāndhavāḥ / (36.1) Par.?
saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati // (36.2) Par.?
api ca / (37.1) Par.?
yasmin jīvati jīvanti bahavaḥ sa tu jīvatu / (37.2) Par.?
kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam // (37.3) Par.?
paśya / (38.1) Par.?
pañcabhir yāti dāsatvaṃ purāṇaiḥ ko 'pi mānavaḥ / (38.2) Par.?
ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate // (38.3) Par.?
anyac ca / (39.1) Par.?
manuṣyajātau tulyāyāṃ bhṛtyatvam atigarhitam / (39.2) Par.?
prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate // (39.3) Par.?
tathā coktam / (40.1) Par.?
vājivāraṇalohānāṃ kāṣṭhapāṣāṇavāsasām / (40.2) Par.?
nārīpuruṣatoyānām antaraṃ mahadantaram // (40.3) Par.?
tathā hi svalpam apy atiricyate / (41.1) Par.?
svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye / (41.2) Par.?
siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam // (41.3) Par.?
aparaṃ ca / (42.1) Par.?
sevyasevakayor antaraṃ paśya / (42.2) Par.?
lāṅgūlacālanam adhaś caraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca / (42.3) Par.?
śvā piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte // (42.4) Par.?
kiṃ ca / (43.1) Par.?
yaj jīvyate kṣaṇam api prathitaṃ manuṣyair vijñānavikramayaśobhir abhajyamānam / (43.2) Par.?
tan nāma jīvitam iha pravadanti tajjñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte // (43.3) Par.?
aparaṃ ca / (44.1) Par.?
yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge / (44.2) Par.?
kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte // (44.3) Par.?
aparam api / (45.1) Par.?
ahitahitavicāraśūnyabuddheḥ śrutisamayair bahubhir bahiṣkṛtasya / (45.2) Par.?
udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ // (45.3) Par.?
karaṭako brūta āvāṃ tāvad apradhānau / (46.1) Par.?
tadāpy āvayoḥ kim anayā vicāraṇayā / (46.2) Par.?
damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante / (46.3) Par.?
yataḥ / (46.4) Par.?
na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo vā / (46.5) Par.?
loke gurutvaṃ viparītatāṃ vā svaceṣṭitāny eva naraṃ nayanti // (46.6) Par.?
kiṃ ca / (47.1) Par.?
āropyate śilā śaile yatnena mahatā yathā / (47.2) Par.?
nipātyate kṣaṇenādhas tathātmā guṇadoṣayoḥ // (47.3) Par.?
yāty adho 'dhaḥ vrajaty uccair naraḥ svair eva karmabhiḥ / (48.1) Par.?
kūpasya khanitā yadvat prākārasyeva kārakaḥ // (48.2) Par.?
tad bhadram / (49.1) Par.?
svayatnāyatto hy ātmā sarvasya / (49.2) Par.?
karaṭako brūte atha bhavān kiṃ bravīti / (49.3) Par.?
sa āhāyaṃ tāvat svāmī piṅgalakaḥ kuto 'pi kāraṇāt sacakitaḥ parivṛtyopaviṣṭaḥ / (49.4) Par.?
karaṭako brūte / (49.5) Par.?
udīrito 'rthaḥ paśunāpi gṛhyate hayāś ca nāgāś ca vahanti coditāḥ / (49.6) Par.?
anuktam apy ūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ // (49.7) Par.?
ākārair iṅgitair gatyā ceṣṭayā bhāṣaṇena ca / (50.1) Par.?
netravaktravikāreṇa lakṣyate'ntargataṃ manaḥ // (50.2) Par.?
atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi / (51.1) Par.?
yataḥ / (51.2) Par.?
prastāvasadṛśaṃ vākyaṃ sadbhāvasadṛśaṃ priyam / (51.3) Par.?
ātmaśaktisamaṃ kopaṃ yo jānāti sa paṇḍitaḥ // (51.4) Par.?
karaṭako brūte sakhe tvaṃ sevānabhijñaḥ / (52.1) Par.?
paśya / (52.2) Par.?
anāhūto viśed yas tu apṛṣṭo bahu bhāṣate / (52.3) Par.?
ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ // (52.4) Par.?
damanako brūte bhadra katham ahaṃ sevānabhijñaḥ paśya / (53.1) Par.?
kim apy asti svabhāvena sundaraṃ vāpy asundaram / (53.2) Par.?
yad eva rocate yasmai bhavet tat tasya sundaram // (53.3) Par.?
yataḥ / (54.1) Par.?
yasya yasya hi yo bhāvas tena tena hi taṃ naram / (54.2) Par.?
anupraviśya medhāvī kṣipram ātmavaśaṃ nayet // (54.3) Par.?
anyac ca / (55.1) Par.?
ko 'trety aham iti brūyāt samyag ādeśayeti ca / (55.2) Par.?
ājñām avitathāṃ kuryād yathāśakti mahīpateḥ // (55.3) Par.?
aparaṃ ca / (56.1) Par.?
alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā / (56.2) Par.?
ādiṣṭo na vikalpeta sa rājavasatiṃ vaset // (56.3) Par.?
karaṭako brūte kadācit tvām anavasarapraveśād avamanyate svāmī / (57.1) Par.?
sa cāhāstv evam / (57.2) Par.?
tathāpy anujīvinā svāmisāṃnidhyam avaśyaṃ karaṇīyam / (57.3) Par.?
yataḥ / (57.4) Par.?
doṣabhīter anārambhas tat kāpuruṣalakṣaṇam / (57.5) Par.?
kair ajīrṇabhayād bhrātar bhojanaṃ parihīyate // (57.6) Par.?
paśya / (58.1) Par.?
āsannam eva nṛpatir bhajate manuṣyaṃ vidyāvihīnam akulīnam asaṃstutaṃ vā / (58.2) Par.?
prāyeṇa bhūmipatayaḥ pramadālatāś ca yaḥ pārśvato vasati taṃ pariveṣṭayanti // (58.3) Par.?
karaṭako brūte atha tatra gatvā kiṃ vakṣyati bhavān / (59.1) Par.?
sa āha śṛṇu kim anurakto virakto vā mayi svāmīti jñāsyāmi / (59.2) Par.?
karaṭako brūte kiṃ taj jñānalakṣaṇam / (59.3) Par.?
damanako brūte śṛṇu / (59.4) Par.?
dūrād avekṣaṇaṃ hāsaḥ sampraśneṣv ādaro bhṛśam / (59.5) Par.?
parokṣe'pi guṇaślāghā smaraṇaṃ priyavastuṣu // (59.6) Par.?
asevake cānuraktir dānaṃ sapriyabhāṣaṇam / (60.1) Par.?
anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ // (60.2) Par.?
anyac ca / (61.1) Par.?
kālayāpanam āśānāṃ vardhanaṃ phalakhaṇḍanam / (61.2) Par.?
virakteśvaracihnāni jānīyān matimān naraḥ // (61.3) Par.?
etaj jñātvā yathā cāyaṃ mamāyatto bhaviṣyati / (62.1) Par.?
tathā vadiṣyāmi / (62.2) Par.?
apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim / (62.3) Par.?
medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti // (62.4) Par.?
karaṭako brūte tathāpy aprāpte prastāve na vaktum arhasi / (63.1) Par.?
yataḥ / (63.2) Par.?
aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan / (63.3) Par.?
labhate buddhyavajñānam avamānaṃ ca bhārata // (63.4) Par.?
damanako brūte mitra mā bhaiṣīḥ nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi / (64.1) Par.?
yataḥ / (64.2) Par.?
āpady unmārgagamane kāryakālātyayeṣu ca / (64.3) Par.?
apṛṣṭo 'pi hitānveṣī brūyāt kalyāṇabhāṣitam // (64.4) Par.?
yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam / (65.1) Par.?
yataḥ / (65.2) Par.?
kalpayati yena vṛttiṃ yena ca loke praśasyate / (65.3) Par.?
sa guṇas tena guṇinā rakṣyaḥ saṃvardhanīyaś ca // (65.4) Par.?
tad bhadra anujānīhi mām / (66.1) Par.?
gacchāmi / (66.2) Par.?
karaṭako brūte śubham astu / (66.3) Par.?
śivās te panthānaḥ / (66.4) Par.?
yathābhilaṣitam anuṣṭhīyatām iti / (66.5) Par.?
tato damanako vismita iva piṅgalakasamīpaṃ gataḥ / (66.6) Par.?
atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅgapraṇipātaṃ praṇipatyopaviṣṭaḥ / (66.7) Par.?
rājāha cirād dṛṣṭo 'si / (66.8) Par.?
damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi / (66.9) Par.?
kiṃ ca / (66.10) Par.?
dantasya nirgharṣaṇakena rājan karṇasya kaṇḍūyanakena vāpi / (66.11) Par.?
tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim aṅgavākpāṇimatā nareṇa // (66.12) Par.?
yadyapi cireṇāvadhīritasya devapādair me buddhināśaḥ śakyate tad api na śaṅkanīyam / (67.1) Par.?
yataḥ / (67.2) Par.?
kadarthitasyāpi ca dhairyavṛtter buddher vināśo nahi śaṅkanīyaḥ / (67.3) Par.?
adhaḥkṛtasyāpi tanūnapāto nādhaḥ śikhā yāti kadācid eva // (67.4) Par.?
deva tat sarvathā viśeṣajñena svāminā bhavitavyam / (68.1) Par.?
yataḥ / (68.2) Par.?
maṇir luṭhati pādeṣu kācaḥ śirasi dhāryate / (68.3) Par.?
yathaivāste tathaivāstāṃ kācaḥ kāco maṇir maṇiḥ // (68.4) Par.?
anyac ca / (69.1) Par.?
nirviśeṣo yadā rājā samaṃ sarveṣu vartate / (69.2) Par.?
tadodyamasamarthānām utsāhaḥ parihīyate // (69.3) Par.?
kiṃ ca / (70.1) Par.?
trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ / (70.2) Par.?
niyojayet tathaivaitāṃs trividheṣv eva karmasu // (70.3) Par.?
yataḥ / (71.1) Par.?
sthāna eva niyojyante bhṛtyāś cābharaṇāni ca / (71.2) Par.?
nahi cūḍāmaṇiḥ pāde nūpuraṃ śirasā kṛtam // (71.3) Par.?
api ca / (72.1) Par.?
kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi praṇidhīyate / (72.2) Par.?
na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā // (72.3) Par.?
anyac ca / (73.1) Par.?
mukuṭe ropitaḥ kācaś caraṇābharaṇe maṇiḥ / (73.2) Par.?
nahi doṣo maṇer asti kiṃtu sādhor avijñatā // (73.3) Par.?
paśya / (74.1) Par.?
buddhimān anurakto 'yam ayaṃ śūra ito bhayam / (74.2) Par.?
iti bhṛtyavicārajño bhṛtyair āpūryate nṛpaḥ // (74.3) Par.?
tathā hi / (75.1) Par.?
aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraś ca nārī ca / (75.2) Par.?
puruṣaviśeṣaṃ prāptā bhavanty ayogyāś ca yogyāś ca // (75.3) Par.?
anyac ca / (76.1) Par.?
kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā / (76.2) Par.?
bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi // (76.3) Par.?
yataḥ / (77.1) Par.?
avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ / (77.2) Par.?
budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat // (77.3) Par.?
aparaṃ ca / (78.1) Par.?
janaṃ janapadā nityam arcayanti nṛpārcitam / (78.2) Par.?
nṛpeṇāvamato yas tu sa sarvair avamanyate // (78.3) Par.?
kiṃ ca / (79.1) Par.?
bālād api gṛhītavyaṃ yuktam uktaṃ manīṣibhiḥ / (79.2) Par.?
raver aviṣaye kiṃ na pradīpasya prakāśanam // (79.3) Par.?
piṅgalako 'vadad bhadra damanaka kim etat / (80.1) Par.?
tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si / (80.2) Par.?
idānīṃ yathābhimataṃ brūhi / (80.3) Par.?
damanako brūte deva pṛcchāmi kiṃcit / (80.4) Par.?
ucyatām / (80.5) Par.?
udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati / (80.6) Par.?
piṅgalako 'vadadbhadram uktaṃ tvayā / (80.7) Par.?
kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti / (80.8) Par.?
tathāpi nibhṛtaṃ kṛtvā kathayāmi / (80.9) Par.?
śṛṇu / (80.10) Par.?
samprati vanam idam apūrvasattvādhiṣṭhitam ato 'smākaṃ tyājyam / (80.11) Par.?
anena hetunā vismito 'smi / (80.12) Par.?
tathā ca śruto mayāpi mahān apūrvaśabdaḥ / (80.13) Par.?
śabdānurūpeṇāsya prāṇino mahatā balena bhavitavyam / (80.14) Par.?
damanako brūte deva asti tāvad ayaṃ mahān bhayahetuḥ / (80.15) Par.?
sa śabdo 'smābhir apy ākarṇitaḥ / (80.16) Par.?
kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ / (80.17) Par.?
yataḥ / (80.18) Par.?
bandhustrībhṛtyavargasya buddheḥ sattvasya cātmanaḥ / (80.19) Par.?
āpannikaṣapāṣāṇe naro jānāti sāratām // (80.20) Par.?
siṃho brūte bhadra mahatī śaṅkā māṃ bādhate / (81.1) Par.?
damanakaḥ punar āha svagatamanyathā rājyasukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase / (81.2) Par.?
prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam / (81.3) Par.?
kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ / (81.4) Par.?
tatas tau damanakakaraṭakau rājñā sarvasvenāpi pūjitau bhayapratīkāraṃ pratijñāya calitau / (81.5) Par.?
karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ / (81.6) Par.?
yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ / (81.7) Par.?
paśya / (81.8) Par.?
yasya prasāde padmāste vijayaś ca parākrame / (81.9) Par.?
mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ // (81.10) Par.?
tathā hi / (82.1) Par.?
bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ / (82.2) Par.?
mahatī devatā hy eṣā nararūpeṇa tiṣṭhati // (82.3) Par.?
damanako vihasyāha mitra tūṣṇīm āsyatām / (83.1) Par.?
jñātaṃ mayā bhayakāraṇam / (83.2) Par.?
balīvardanarditaṃ tat / (83.3) Par.?
vṛṣabhāś cāsmākam api bhakṣyāḥ / (83.4) Par.?
kiṃ punaḥ siṃhasya / (83.5) Par.?
karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ / (83.6) Par.?
damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt / (83.7) Par.?
aparaṃ ca / (83.8) Par.?
nirapekṣo na kartavyo bhṛtyaiḥ svāmī kadācana / (83.9) Par.?
nirapekṣaṃ prabhuṃ kṛtvā bhṛtyaḥ syād dadhikarṇavat // (83.10) Par.?
karaṭakaḥ pṛcchati katham etat / (84.1) Par.?
damanakaḥ kathayati / (84.2) Par.?
asty uttarapathe 'rbudaśikharanāmni parvate durdānto nāma mahāvikramaḥ siṃhaḥ / (84.3) Par.?
tasya parvatakandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti / (84.4) Par.?
tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat / (84.5) Par.?
kṣudraśatrur bhaved yas tu vikramān naiva labhyate / (84.6) Par.?
tam āhantuṃ puraskāryaḥ sadṛśas tasya sainikaḥ // (84.7) Par.?
ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ / (85.1) Par.?
anantaraṃ tadbhayān mūṣiko 'pi bilān na niḥsarati / (85.2) Par.?
tenāsau siṃho 'kṣatakesaraḥ sukhaṃ svapiti / (85.3) Par.?
mūṣikaśabdaṃ yadā yadā śṛṇoti tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati / (85.4) Par.?
*athaikadā sa mūṣikaḥ kṣudhāpīḍito bahiḥ saṃcaran biḍālena prāpto vyāpāditaśca / (85.5) Par.?
*anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva / (85.6) Par.?
*tato 'sāv āhāravirahāddurbalo dadhikarṇo 'vasanno babhūva / (85.7) Par.?
*ato 'haṃ bravīmi nirapekṣo na kartavyaḥ ityādi / (85.8) Par.?
*tato damanakakaraṭakau saṃjīvakasamīpaṃ gatau / (85.9) Par.?
*tatra karaṭakas tarutale sāṭopam upaviṣṭaḥ / (85.10) Par.?
*damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha / (85.11) Par.?
*no ced asmādaraṇyāddūram apasara / (85.12) Par.?
*anyathā te viruddhaṃ phalaṃ bhaviṣyati / (85.13) Par.?
*na jāne kruddhaḥ svāmī kiṃ vidhāsyati / (85.14) Par.?
ājñābhaṅgo narendrāṇāṃ brāhmaṇānām anādaraḥ / (85.15) Par.?
pṛthak śayyā ca nārīṇām aśastravihito vadhaḥ // (85.16) Par.?
tato deśavyavahārānabhijñaḥ saṃjīvakaḥ sabhayam upasṛtya sāṣṭāṅgapātaṃ karaṭakaṃ praṇatavān / (86.1) Par.?
tathā coktam / (86.2) Par.?
matir eva balād garīyasī yadabhāve kariṇām iyaṃ daśā / (86.3) Par.?
iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan // (86.4) Par.?
atha saṃjīvakaḥ sāśaṅkam āha senāpate kiṃ mayā kartavyam / (87.1) Par.?
tad abhidhīyatām / (87.2) Par.?
karaṭako brūte vṛṣabha atra kānane tiṣṭhasi / (87.3) Par.?
asmaddevapādāravindaṃ praṇama / (87.4) Par.?
saṃjīvako brūte tadabhayavācaṃ me yaccha / (87.5) Par.?
gacchāmi / (87.6) Par.?
karaṭako brūte śṛṇu re balīvarda alam anayā śaṅkayā / (87.7) Par.?
yataḥ / (87.8) Par.?
prativācam adatta keśavaḥ śapamānāya na cedibhūbhuje / (87.9) Par.?
anuhuṃkurute ghanadhvaniṃ na hi gomāyurutāni kesarī // (87.10) Par.?
anyac ca / (88.1) Par.?
tṛṇāni nonmūlayati prabhañjano mṛdūni nīcaiḥ praṇatāni sarvataḥ / (88.2) Par.?
samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam // (88.3) Par.?
tatas tau saṃjīvakaṃ kiyad dūre saṃsthāpya piṅgalakasamīpaṃ gatau / (89.1) Par.?
tato rājñā sādaram avalokitau praṇamyopaviṣṭau / (89.2) Par.?
rājāha tvayā sa dṛṣṭaḥ / (89.3) Par.?
damanako brūte deva dṛṣṭaḥ / (89.4) Par.?
kiṃtu yad devena jñātaṃ tat tathā / (89.5) Par.?
mahān evāsau devaṃ draṣṭum icchati / (89.6) Par.?
kiṃtu mahābalo 'sau tataḥ sajjībhūyopaviśya dṛśyatām / (89.7) Par.?
śabdamātrād eva na bhetavyam / (89.8) Par.?
tathā coktam / (89.9) Par.?
śabdamātrān na bhetavyam ajñātvā śabdakāraṇam / (89.10) Par.?
śabdahetuṃ parijñāya kuṭṭanī gauravaṃ gatā // (89.11) Par.?
rājāha katham etat / (90.1) Par.?
damanakaḥ kathayati / (90.2) Par.?
asti śrīparvatamadhye brahmapurākhyaṃ nagaram / (90.3) Par.?
tacchikharapradeśe ghaṇṭākarṇo nāma rākṣasaḥ prativasatīti janapravādaḥ śrūyate / (90.4) Par.?
ekadā ghaṇṭām ādāya palāyamānaḥ kaścic cauro vyāghreṇa vyāpāditaḥ / (90.5) Par.?
tatpāṇipatitā ghaṇṭā vānaraiḥ prāptā / (90.6) Par.?
vānarās tāṃ ghaṇṭām anukṣaṇaṃ vādayanti / (90.7) Par.?
tato nagarajanaiḥ sa manuṣyaḥ khādito dṛṣṭaḥ pratikṣaṇaṃ ghaṇṭāravaś ca śrūyate / (90.8) Par.?
anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ / (90.9) Par.?
tataḥ karālayā nāma kuṭṭanyā vimṛśyānavaro 'yaṃ ghaṇṭānādaḥ / (90.10) Par.?
tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi / (90.11) Par.?
tato rājñā tasyai dhanaṃ dattam / (90.12) Par.?
kuṭṭanyā maṇḍalaṃ kṛtvā tatra gaṇeśādipūjāgauravaṃ darśayitvā svayaṃ vānarapriyaphalāny ādāya vanaṃ praviśya phalāny ākīrṇāni / (90.13) Par.?
tato ghaṇṭāṃ parityajya vānarāḥ phalāsaktā babhūvuḥ / (90.14) Par.?
kuṭṭanī ca ghaṇṭāṃ gṛhītvā nagaram āgatā sarvajanapūjyābhavat / (90.15) Par.?
ato 'haṃ bravīmi śabdamātrān na bhetavyam ityādi / (90.16) Par.?
tataḥ saṃjīvakam ānīya darśanaṃ kāritavantau / (90.17) Par.?
paścāt tatraiva paramaprītyā nivasati / (90.18) Par.?
atha kadācit tasya siṃhasya bhrātā stabdhakarṇanāmā siṃhaḥ samāgataḥ / (90.19) Par.?
tasyātithyaṃ kṛtvā siṃham upaveśya piṅgalakas tadāhārāya paśuṃ hantuṃ calitaḥ / (90.20) Par.?
atrāntare saṃjīvako vadati deva adya hatamṛgāṇāṃ māṃsāni kva / (90.21) Par.?
rājāha damanakakaraṭakau jānītaḥ / (90.22) Par.?
saṃjīvako brūte jñāyatāṃ kim asti nāsti vā / (90.23) Par.?
siṃho vimṛśyāha nāsty eva tat / (90.24) Par.?
saṃjīvako brūte katham etāvan māṃsaṃ tābhyāṃ khāditam / (90.25) Par.?
rājāha khāditaṃ vyayitam avadhīritaṃ ca / (90.26) Par.?
pratyaham eṣa kramaḥ / (90.27) Par.?
saṃjīvako brūte kathaṃ śrīmaddevapādānām agocareṇaiva kriyate / (90.28) Par.?
rājāha madīyāgocareṇaiva kriyate / (90.29) Par.?
atha saṃjīvako brūte naitad ucitam / (90.30) Par.?
tathā coktam / (90.31) Par.?
nānivedya prakurvīta bhartuḥ kiṃcid api svayam / (90.32) Par.?
kāryam āpatpratīkārād anyatra jagatīpate // (90.33) Par.?
anyac ca / (91.1) Par.?
kamaṇḍalūpamo 'mātyas tanutyāgī bahugrahaḥ / (91.2) Par.?
nṛpate kiṃkṣaṇo mūrkho daridraḥ kiṃvarāṭakaḥ // (91.3) Par.?
sa hy amātyaḥ sadā śreyān kākinīṃ yaḥ pravardhayet / (92.1) Par.?
kośaḥ kośavataḥ prāṇāḥ prāṇāḥ prāṇā na bhūpateḥ // (92.2) Par.?
kiṃ cārthair na kulācāraiḥ sevatām eti pūruṣaḥ / (93.1) Par.?
dhanahīnaḥ svapatnyāpi tyajyate kiṃ punaḥ paraiḥ // (93.2) Par.?
etac ca rājñaḥ pradhānaṃ dūṣaṇam / (94.1) Par.?
ativyayo 'napekṣā ca tathārjanam adharmataḥ / (94.2) Par.?
moṣaṇaṃ dūrasaṃsthānāṃ kośavyasanam ucyate // (94.3) Par.?
yataḥ / (95.1) Par.?
kṣipram āyatam anālocya vyayamānaḥ svavāñchayā / (95.2) Par.?
parikṣīyata evāsau dhanī vaiśravaṇopamaḥ // (95.3) Par.?
stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau / (96.1) Par.?
aparaṃ ca niyogaprastāve yan mayā śrutaṃ tat kathyate / (96.2) Par.?
brāhmaṇaḥ kṣatriyo bandhur nādhikāre praśasyate / (96.3) Par.?
brāhmaṇaḥ siddham apy arthaṃ kṛcchreṇāpi na yacchati // (96.4) Par.?
niyuktaḥ kṣatriyo dravye khaḍgaṃ darśayate dhruvam / (97.1) Par.?
sarvasvaṃ grasate bandhur ākramya jñātibhāvataḥ // (97.2) Par.?
aparādhe'pi niḥśaṅko niyogī cirasevakaḥ / (98.1) Par.?
sa svāminam avajñāya carec ca niravagrahaḥ // (98.2) Par.?
upakartādhikārasthaḥ svāparādhaṃ na manyate / (99.1) Par.?
upakāraṃ dhvajīkṛtya sarvam eva vilumpati // (99.2) Par.?
upāṃśukrīḍito 'mātyaḥ svayaṃ rājāyate yataḥ / (100.1) Par.?
avajñā kriyate tena sadā paricayād dhruvam // (100.2) Par.?
antarduṣṭaḥ kṣamāyuktaḥ sarvānarthakaraḥ kila / (101.1) Par.?
śakuniḥ śakaṭāraś ca dṛṣṭāntāv atra bhūpate // (101.2) Par.?
sadāmatyo na sādhyaḥ syāt samṛddhaḥ sarva eva hi / (102.1) Par.?
siddhānām ayam ādeśaḥ ṛddhiś cittavikāriṇī // (102.2) Par.?
prāptārthagrahaṇaṃ dravyaparīvarto 'nurodhanam / (103.1) Par.?
upekṣā buddhihīnatvaṃ bhogo 'mātyasya dūṣaṇam // (103.2) Par.?
niyogyarthagrahopāyo rājñā nityaparīkṣaṇam / (104.1) Par.?
pratipattipradānaṃ ca tathā karmaviparyayaḥ // (104.2) Par.?
nipīḍitā vamanty uccair antaḥsāraṃ mahīpateḥ / (105.1) Par.?
duṣṭavraṇā iva prāyo bhavanti hi niyoginaḥ // (105.2) Par.?
muhur niyoginī bādhyā vasudhārā mahīpate / (106.1) Par.?
sakṛt kiṃ pīḍitaṃ snānavastraṃ muñced dhṛtaṃ payaḥ // (106.2) Par.?
etat sarvaṃ yathāvasaraṃ jñātvā vyavahartavyam / (107.1) Par.?
siṃho brūte asti tāvad evam / (107.2) Par.?
kiṃtvetau sarvathā na mama vacanakāriṇau / (107.3) Par.?
stabdhakarṇo brūta etat sarvam anucitaṃ sarvathā / (107.4) Par.?
yataḥ / (107.5) Par.?
ājñābhaṅgakarān rājā na kṣameta sutān api / (107.6) Par.?
viśeṣaḥ ko nu rājñaś ca rājñaś citragatasya ca // (107.7) Par.?
stabdhasya naśyati yaśo viṣam asya maitrī naṣṭendriyasya kulam arthaparasya dharmaḥ / (108.1) Par.?
vidyāphalaṃ vyasaninaḥ kṛpaṇasya saukhyaṃ rājyaṃ pramattasacivasya narādhipasya // (108.2) Par.?
aparaṃ ca / (109.1) Par.?
taskarebhyo niyuktebhyaḥ śatrubhyo nṛpavallabhāt / (109.2) Par.?
nṛpatir nijalobhācca prajā rakṣet piteva hi // (109.3) Par.?
bhrātaḥ sarvathāsmadvacanaṃ kriyatām / (110.1) Par.?
vyavahāro 'py asmābhiḥ kṛta eva / (110.2) Par.?
ayaṃ saṃjīvakaḥ sasyabhakṣako 'rthādhikāre niyujyatām / (110.3) Par.?
etadvacanāt tathānuṣṭhite sati tad ārabhya piṅgalakasaṃjīvakayoḥ sarvabandhuparityāgena mahatā snehena kālo 'tivartate / (110.4) Par.?
tato 'nujīvinām apyāhāradāne śaithilyadarśanād damanakakaraṭakāv anyonyaṃ cintayataḥ / (110.5) Par.?
tad āha damanakaḥ karaṭakaṃ mitra kiṃ kartavyam / (110.6) Par.?
ātmakṛto 'yaṃ doṣaḥ / (110.7) Par.?
svayaṃ kṛte'pi doṣe paridevanam apy anucitam / (110.8) Par.?
tathā coktam / (110.9) Par.?
svarṇarekhām ahaṃ spṛṣṭvā baddhvātmānaṃ ca dūtikā / (110.10) Par.?
āditsuś ca maṇiṃ sādhuḥ svadoṣād duḥkhitā ime // (110.11) Par.?
karaṭako brūte katham etat / (111.1) Par.?
damanakaḥ kathayati / (111.2) Par.?
asti kāñcanapuranāmni nagare vīravikramo rājā / (111.3) Par.?
tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ / (111.4) Par.?
rājapuruṣā ūcuḥ kim iti nāyaṃ vadhyaḥ / (111.5) Par.?
sa āha śrūyatām / (111.6) Par.?
svarṇarekhām ahaṃ spṛṣṭvā ityādi paṭhati / (111.7) Par.?
ta āhuḥ katham etat / (111.8) Par.?
parivrājakaḥ kathayatyahaṃ siṃhaladvīpasya bhūpater jīmūtaketaḥ putraḥ dandarpaketur nāma / (111.9) Par.?
madhye caturdaśyām āvirbhūtakalpatarutale ratnāvalīkiraṇakabūtaraparyaṅkasthitā sarvālaṅkārabhūṣitā lakṣmīr iva vīṇāṃ vādayantī kanyā kācid dṛśyate iti / (111.10) Par.?
tato 'haṃ potavaṇijam ādāya potam āruhya tatra gataḥ / (111.11) Par.?
anantaraṃ tatra gatvā paryaṅke 'dhamagrā tathaiva sāvalokitā / (111.12) Par.?
tatas tallāvaṇyaguṇākṛṣṭena mayāpi tatpaścājjhampo dattaḥ / (111.13) Par.?
tadanantaraṃ kanakapattanaṃ prāpya suvarṇaprāsāde tathaiva paryaṅke sthitā vidyādharībhir upāsyamānā mayālokitā / (111.14) Par.?
tathāpy ahaṃ dūrād eva dṛṣṭvā sakhīṃ prasthāpya sādaraṃ sambhāṣitaḥ / (111.15) Par.?
tatsakhyā ca mayā pṛṣṭayā samākhyātameṣā kandarpakelināmno vidyādharacakravartinaḥ putrī ratnamañjarī nāma pratijñāpitā vidyate / (111.16) Par.?
yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ / (111.17) Par.?
tad enāṃ gāndharvavivāhena pariṇayatu bhavān / (111.18) Par.?
atha tatra vṛtte gandharvavivāhe tathā saha ramamāṇas tatrāhaṃ tiṣṭhāmi / (111.19) Par.?
tata ekadā rahasi tayoktaṃ svāmin svecchayā sarvam idam upabhoktavyam / (111.20) Par.?
eṣā citragatā svarṇarekhā nāma vidyādharī na kadācit spraṣṭavyā / (111.21) Par.?
paścād upajātakautukena mayā svarṇarekhā svahastena spṛṣṭā / (111.22) Par.?
tathā citratayāpy ahaṃ caraṇapadmena tāḍita āgatya svarāṣṭre patitaḥ / (111.23) Par.?
atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ nagarīm anuprāptaḥ / (111.24) Par.?
atra cātikānte divase gopagṛhe suptaḥ sann apaśyam / (111.25) Par.?
pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat / (111.26) Par.?
tatas tāṃ gopīṃ tāḍayitvā stambhe baddhvā suptaḥ / (111.27) Par.?
tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate / (111.28) Par.?
tathā coktam / (111.29) Par.?
rajanīcaranāthena khaṇḍite timire niśi / (111.30) Par.?
yūnāṃ manāṃsi vivyādha dṛṣṭvā dṛṣṭvā manobhavaḥ // (111.31) Par.?
tasya tādṛśīm avasthām avalokya parikliṣṭamanās tvām anuvartitum āgatā / (112.1) Par.?
tad aham atrātmānaṃ baddhvā tiṣṭhāmi / (112.2) Par.?
tvaṃ tatra gatvā taṃ saṃtoṣya satvaram āgamiṣyasi / (112.3) Par.?
tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi / (112.4) Par.?
tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā / (112.5) Par.?
tathā kṛtvā punaḥ supto gopo nidrām upagataḥ / (112.6) Par.?
athāgatya gopī dūtīm apṛcchatkā vārtā / (112.7) Par.?
dūtyoktam paśya mām / (112.8) Par.?
mukham eva vārtāṃ kathayati / (112.9) Par.?
anantaraṃ sā gopī tathā kṛtvātmānaṃ baddhvā sthitā / (112.10) Par.?
iyaṃ ca dūtī tāṃ chinnanāsikāṃ gṛhītvā svagṛhaṃ praviśya sthitā / (112.11) Par.?
tataḥ prātar evānena nāpitena svavadhūḥ kṣurabhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt / (112.12) Par.?
tato 'samagrabhāṇḍe prāpte samupajātakopo 'yaṃ nāpitas taṃ kṣuraṃ dūrād eva gṛhe kṣiptavān / (112.13) Par.?
atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikārisamīpam etam ānītavatī / (112.14) Par.?
sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ / (112.15) Par.?
mama vyavahāram akalmaṣam aṣṭau lokapālā eva jānanti / (112.16) Par.?
yataḥ / (112.17) Par.?
ādityacandrāvanilānalaś ca dyaur bhūmir āpo hṛdayaṃ yamaś ca / (112.18) Par.?
ahaś ca rātriś ca ubhe ca sandhye dharmaś ca jānāti narasya vṛttam // (112.19) Par.?
atathyāny api tathyāni darśayanti hi peśalāḥ / (113.1) Par.?
same nimnonnatānīva citrakarmavido janāḥ // (113.2) Par.?
utpanneṣu ca kāryeṣu matir yasya na hīyate / (114.1) Par.?
sa nistarati durgāṇi gopī jāradvayaṃ yathā // (114.2) Par.?
karaṭakaḥ pṛcchati katham etat / (115.1) Par.?
damanakaḥ kathayati asti dvāravatyāṃ puryāṃ kasyacid gopasya vadhūr bandhakī / (115.2) Par.?
sā grāmasya daṇḍanāyakena tatputreṇa ca samaṃ ramate / (115.3) Par.?
tathā coktam / (115.4) Par.?
nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / (115.5) Par.?
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā // (115.6) Par.?
na dānena na mānena nārjavena na sevayā / (116.1) Par.?
na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ // (116.2) Par.?
yataḥ / (117.1) Par.?
guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam / (117.2) Par.?
vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam // (117.3) Par.?
aparaṃ ca / (118.1) Par.?
na tādṛśīṃ prītim upaiti nārī vicitraśayyāśayitāpi kāmam / (118.2) Par.?
yathā hi dūrvādivikīrṇabhūmau prayāti saukhyaṃ parakāntisaṅgāt // (118.3) Par.?
atha kadācit sā daṇḍanāyakaputreṇa saha ramamāṇā tiṣṭhati / (119.1) Par.?
atha daṇḍanāyako 'pi rantuṃ tatrāgataḥ / (119.2) Par.?
tam āyāntaṃ dṛṣṭvā tatputraṃ kusūle nikṣipya daṇḍanāyakena saha tathaiva krīḍati / (119.3) Par.?
anantaraṃ tasya bhartā gopo goṣṭhāt samāgataḥ / (119.4) Par.?
tam avalokya gopyoktaṃ daṇḍanāyaka tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha / (119.5) Par.?
tathā tenānuṣṭhite gopena gṛham āgatya pṛṣṭhākena kāryeṇa daṇḍanāyakaḥ samāgatyātra sthitaḥ / (119.6) Par.?
sā brūte anyaṃ kenāpi kāryeṇa putrasyopari kruddhaḥ / (119.7) Par.?
sa ca māryamāṇo 'py atrāgatya praviṣṭo mayā kusūle nikṣipya rakṣitaḥ / (119.8) Par.?
tatpitrā cānviṣyātra na dṛṣṭaḥ / (119.9) Par.?
ata evāyaṃ daṇḍanāyakaḥ kruddha eva gacchati / (119.10) Par.?
tataḥ sā tatputraṃ kusūlād bahiṣkṛtya darśitavatī / (119.11) Par.?
tathā coktam / (119.12) Par.?
āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā / (119.13) Par.?
ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ // (119.14) Par.?
ato 'haṃ bravīmi utpanneṣvapi kāryeṣu ityādi / (120.1) Par.?
karaṭako brūte astvevam / (120.2) Par.?
kiṃtvanayor mahānanyognyanisargopajātasneha kathaṃ bhedayituṃ śakyaḥ / (120.3) Par.?
damanako brūte upāyaḥ kriyatām / (120.4) Par.?
tathā coktam / (120.5) Par.?
upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ / (120.6) Par.?
upāyajño 'lpakāyo 'pi na śūraiḥ paribhūyate // (120.7) Par.?
karaṭakaḥ pṛcchati katham etat / (121.1) Par.?
damanakaḥ kathayati / (121.2) Par.?
kasmiṃścit tarau vāyasadampatī nivasataḥ / (121.3) Par.?
tayoś cāpatyāni tatkoṭarāvasthitena kṛṣṇasarpeṇa khāditāni / (121.4) Par.?
tataḥ punar garbhavatī vāyasī vāyasam āha nātha tyajyatām ayaṃ vṛkṣaḥ / (121.5) Par.?
atrāvasthitakṛṣṇasarpeṇāvayoḥ santatiḥ satataṃ bhakṣyate / (121.6) Par.?
yataḥ / (121.7) Par.?
duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaś cottaradāyakaḥ / (121.8) Par.?
sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ // (121.9) Par.?
vāyaso brūte priye na bhetavyam / (122.1) Par.?
vāraṃ vāraṃ mavaitasya soḍhaḥ / (122.2) Par.?
idānīṃ punar na kṣantavyaḥ / (122.3) Par.?
vāyasy āha katham etena balavatā sārdhe bhavān vigrahītuṃ samarthaḥ / (122.4) Par.?
vāyaso brūte alam anayā śaṅkayā / (122.5) Par.?
yataḥ / (122.6) Par.?
buddhir yasya balaṃ tasya nirbuddhes tu kuto balam / (122.7) Par.?
paśya siṃho madonmattaḥ śaśakena nipātitaḥ // (122.8) Par.?
vāyasī vihasyāha katham etat / (123.1) Par.?
vāyasaḥ kathayati / (123.2) Par.?
asti mandaranāmni parvate durdānto nāma siṃhaḥ / (123.3) Par.?
sa ca sarvadā paśūnāṃ vadhaṃ kurvann āste / (123.4) Par.?
tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate / (123.5) Par.?
yadi prasādo bhavati tadā vayam eva bhavadāhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ / (123.6) Par.?
tataḥ siṃhenoktam yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat / (123.7) Par.?
tataḥprabhṛty ekaikaṃ paśum upakalpitaṃ bhakṣayann āste / (123.8) Par.?
atha kadācid vṛddhaśaśakasya vāraḥ samāyātaḥ / (123.9) Par.?
so 'cintayat / (123.10) Par.?
trāsahetor vinītis tu kriyate jīvitāśayā / (123.11) Par.?
pañcatvaṃ ced gamiṣyāmi kiṃ siṃhānunayena me // (123.12) Par.?
tan mandaṃ mandaṃ gacchāmi / (124.1) Par.?
tataḥ siṃho 'pi kṣudhāpīḍitaḥ kopāt tam uvāca kutas tvaṃ vilambya samāgato 'si / (124.2) Par.?
śaśako 'bravīt deva nāham aparādhī / (124.3) Par.?
āgacchan pathi siṃhāntareṇa balād dhṛtaḥ / (124.4) Par.?
tasyāgre punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitum atrāgato 'smi / (124.5) Par.?
siṃhaḥ sakopam āha satvaraṃ gatvā durātmānaṃ darśaya / (124.6) Par.?
kva sa durātmā tiṣṭhati / (124.7) Par.?
tataḥ śaśakas taṃ gṛhītvā gabhīrakūpaṃ darśayituṃ gataḥ / (124.8) Par.?
tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān / (124.9) Par.?
tato 'sau krodhādhmāto darpāt tasyopary ātmānaṃ nikṣipya pañcatvaṃ gataḥ / (124.10) Par.?
ato 'haṃ bravīmi buddhir yasya ityādi / (124.11) Par.?
vāyasy āha śrutaṃ mayā sarvam / (124.12) Par.?
samprati yathā kartavyaṃ brūhi / (124.13) Par.?
vāyaso 'vadad atrāsanne sarasi rājaputraḥ pratyaham āgatya snāti / (124.14) Par.?
snānasamaye madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi / (124.15) Par.?
atha kadācit snātuṃ jalaṃ praviṣṭe rājaputre vāyasyā tadanuṣṭhitam / (124.16) Par.?
atha kanakasūtrānusaraṇapravṛttai rājapuruṣais tatra tarukoṭare kṛṣṇasarpo dṛṣṭo vyāpāditaś ca / (124.17) Par.?
ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi / (124.18) Par.?
karaṭako brūte yady evaṃ tarhi gaccha / (124.19) Par.?
śivās te santu panthānaḥ / (124.20) Par.?
tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi / (124.21) Par.?
yataḥ / (124.22) Par.?
āpady unmārgagamane kāryakālātyayeṣu ca / (124.23) Par.?
kalyāṇavacanaṃ brūyād apṛṣṭo 'pi hito naraḥ // (124.24) Par.?
anyac ca / (125.1) Par.?
bhogasya bhājanaṃ rājā na rājā kāryabhājanam / (125.2) Par.?
rājakāryaparidhvaṃsī mantrī doṣeṇa lipyate // (125.3) Par.?
tathā hi paśya / (126.1) Par.?
amātyānām eṣa kramaḥ / (126.2) Par.?
varaṃ prāṇaparityāgaḥ śirasā vāpi kartanam / (126.3) Par.?
na tu svāmipadāvāptipātakecchor upekṣaṇam // (126.4) Par.?
piṅgalakaḥ sādaram āha atha bhavān kiṃ vaktum icchati / (127.1) Par.?
damanako brūte deva saṃjīvakas tavopayasadṛśavyavahārīva lakṣyate / (127.2) Par.?
tathā cāsmatsannidhāne śrīmaddevapādānāṃ śaktitrayanindāṃ kṛtvā rājyam evābhilaṣati / (127.3) Par.?
etacchrutvā piṅgalakaḥ sabhayaṃ sāścaryaṃ matvā tūṣṇīṃ sthitaḥ / (127.4) Par.?
damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ / (127.5) Par.?
sa eva doṣaḥ / (127.6) Par.?
yataḥ / (127.7) Par.?
atyucchrite mantriṇi pārthive ca viṣṭabhya pādāv upatiṣṭhate śrīḥ / (127.8) Par.?
sā strīsvabhāvād asahā bharasya tayor dvayor ekataraṃ jahāti // (127.9) Par.?
aparaṃ ca / (128.1) Par.?
ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate / (128.2) Par.?
nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati // (128.3) Par.?
anyac ca / (129.1) Par.?
viṣadagdhasya bhaktasya dantasya calitasya ca / (129.2) Par.?
amātyasya ca duṣṭasya mūlād uddharaṇaṃ sukham // (129.3) Par.?
kiṃca / (130.1) Par.?
yaḥ kuryāt sacivāyattāṃ śriyaṃ tadvyasane sati / (130.2) Par.?
so 'ndhavaj jagatīpālaḥ sīdet saṃcārakair vinā // (130.3) Par.?
sarvakāryeṣu svecchātaḥ pravartate / (131.1) Par.?
tad atra pramāṇaṃ svāmī / (131.2) Par.?
etaṃ ca jānāti / (131.3) Par.?
na so 'sti puruṣo loke yo na kāmayate śriyam / (131.4) Par.?
parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ // (131.5) Par.?
siṃho vimṛśyāha bhadra yadyapy evaṃ tathāpi saṃjīvakena saha mama mahān snehaḥ / (132.1) Par.?
paśya / (132.2) Par.?
kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ / (132.3) Par.?
aśeṣadoṣaduṣṭo 'pi kāyaḥ kasya na vallabhaḥ // (132.4) Par.?
anyac ca / (133.1) Par.?
apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ / (133.2) Par.?
dagdhamandirasāre'pi kasya vahnāv anādaraḥ // (133.3) Par.?
damanakaḥ punar evāha deva sa evātidoṣaḥ / (134.1) Par.?
yataḥ / (134.2) Par.?
yasmin evādhikaṃ cakṣur ārohayati pārthivaḥ / (134.3) Par.?
sute'mātye'py udāsīne sa lakṣmyāśrīyate janaḥ // (134.4) Par.?
śṛṇu deva / (135.1) Par.?
apriyasyāpi pathyasya pariṇāmaḥ sukhāvahaḥ / (135.2) Par.?
vaktā śrotā ca yatrāsti ramante tatra sampadaḥ // (135.3) Par.?
tvayā ca mūlabhṛtyānapāsyāyam āgantukaḥ puraskṛtaḥ / (136.1) Par.?
etac cānucitaṃ kṛtam / (136.2) Par.?
yataḥ / (136.3) Par.?
mūlabhṛtyān parityajya nāgantūn pratimānayet / (136.4) Par.?
nātaḥ parataro doṣo rājyabhedakaro yataḥ // (136.5) Par.?
siṃho brūte kim āścaryam / (137.1) Par.?
mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati / (137.2) Par.?
damanako brūte deva / (137.3) Par.?
durjano nārjavaṃ yāti sevyamāno 'pi nityaśaḥ / (137.4) Par.?
svedanābhyañjanopāyaiḥ śvapuccham iva nāmitam // (137.5) Par.?
aparaṃ ca / (138.1) Par.?
svedito marditaś caiva rañjubhiḥ pariveṣṭitaḥ / (138.2) Par.?
mukto dvādaśabhir varṣaiḥ śvapucchaḥ prakṛtiṃ gataḥ // (138.3) Par.?
anyac ca / (139.1) Par.?
vardhanaṃ vā sammānaṃ khalānāṃ prītaye kutaḥ / (139.2) Par.?
phalanty amṛtaseke'pi na pathyāni viṣadrumāḥ // (139.3) Par.?
ato 'haṃ bravīmi / (140.1) Par.?
apṛṣṭas tasya na brūyād yaś ca necchet parābhavam / (140.2) Par.?
eṣa eva satāṃ dharmo viparīto 'satāṃ mataḥ // (140.3) Par.?
tathā coktam / (141.1) Par.?
snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate / (141.2) Par.?
sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ // (141.3) Par.?
yadi saṃjīvakavyasanādito 'vijñāpito 'pi svāmī na nivartate tad īdṛśe bhṛtye na doṣaḥ / (142.1) Par.?
tathā ca / (142.2) Par.?
nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva / (142.3) Par.?
tato mānadhmātaḥ sa patati yadā śokagahane tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam // (142.4) Par.?
piṅgalakaḥ svagatam / (143.1) Par.?
na parasyāparādhena pareṣāṃ daṇḍam ācaret / (143.2) Par.?
ātmanāvagataṃ kṛtvā badhnīyāt pūjayec ca vā // (143.3) Par.?
tathā coktam / (144.1) Par.?
guṇadoṣāv aniścitya vidhinaṃ grahanigrahe / (144.2) Par.?
svanāśāya yathā nyasto darpāt sarpamukhe karaḥ // (144.3) Par.?
prakāśaṃ brūte tadā saṃjīvakaḥ kiṃ pratyādiśyatām / (145.1) Par.?
damanakaḥ sasambhramam āha deva mā maivam / (145.2) Par.?
etāvatā mantrabhedo jāyate / (145.3) Par.?
tathā hy uktam / (145.4) Par.?
mantrabījam idaṃ guptaṃ rakṣaṇīyaṃ yathā tathā / (145.5) Par.?
manāg api na bhidyeta tad bhinnaṃ na prarohati // (145.6) Par.?
kiṃca / (146.1) Par.?
ādeyasya pradeyasya kartavyasya ca karmaṇaḥ / (146.2) Par.?
kṣipram akriyamāṇasya kālaḥ pibati tadrasam // (146.3) Par.?
tad avaśyaṃ samārabdhaṃ mahatā prayatnena saṃpādanīyam / (147.1) Par.?
kiṃca / (147.2) Par.?
mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api / (147.3) Par.?
ciraṃ na sahate sthātuṃ parebhyo bhedaśaṅkayā // (147.4) Par.?
yady asau dṛṣṭadoṣo 'pi doṣān nivatyaṃ saṃdhātavyas tad atīvānucitam / (148.1) Par.?
yataḥ / (148.2) Par.?
sakṛd duṣṭaṃ tu yo mitraṃ punaḥ saṃdhātum icchati / (148.3) Par.?
sa mṛtyur eva gṛhṇāti garbham aśvatarī yathā // (148.4) Par.?
aṅgāṅgibhāvam ajñātvā kathaṃ sāmarthyanirṇayaḥ / (149.1) Par.?
paśya ṭiṭṭibhamātreṇa samudro vyākulīkṛtaḥ // (149.2) Par.?
siṃhaḥ pṛcchati katham etat / (150.1) Par.?
damanakaḥ kathayati / (150.2) Par.?
dakṣiṇasamudratīre ṭiṭṭibhadampatī nivasataḥ / (150.3) Par.?
tatra cāsannaprasavā ṭiṭṭibhī bhartāram āha nātha prasavayogyasthānaṃ nibhṛtam anusaṃdhīyatām / (150.4) Par.?
ṭiṭṭibho 'vadad bhārye nanv idam eva sthānaṃ prasūtiyogyam / (150.5) Par.?
sā brūte samudravelayā vyāpyate sthānam etam / (150.6) Par.?
ṭiṭṭibho 'vadatkim ahaṃ tvayā nirbalaḥ samudreṇa nigrahītavyaḥ / (150.7) Par.?
ṭiṭṭibhī vihasyāha svāmin tvayā samudreṇa ca mahad antaram / (150.8) Par.?
athavā / (150.9) Par.?
parābhavaṃ paricchettuṃ yogyāyogyaṃ ca vetti yaḥ / (150.10) Par.?
astīha yasya vijñānaṃ kṛcchreṇāpi na sīdati // (150.11) Par.?
api ca / (151.1) Par.?
anucitakāryārambhaḥ svajanavirodho balīyasā spardhā / (151.2) Par.?
pramadājanaviśvāso mṛtyor dvārāṇi catvāri // (151.3) Par.?
tataḥ kṛcchreṇa svāmivacanātmā tatraiva prasūtā / (152.1) Par.?
etat sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni / (152.2) Par.?
tataṣ ṭiṭṭibhī śokārtā bhartāram āha nātha kaṣṭam āpatitam / (152.3) Par.?
tāny aṇḍāni me naṣṭāni / (152.4) Par.?
ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ / (152.5) Par.?
tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ / (152.6) Par.?
tatas tadvacanam ākarṇya garutmanā prabhur bhagavān nārāyaṇaḥ sṛṣṭisthitipralayahetur vijñaptaḥ / (152.7) Par.?
sa samudram aṇḍadānāyādideśa / (152.8) Par.?
tato bhagavadājñāṃ maulau nidhāya samudreṇa tāny aṇḍāni ṭiṭṭibhāya samarpitāni / (152.9) Par.?
ato 'haṃ bravīmi aṅgāṅgibhāvam ajñātvā ityādi / (152.10) Par.?
rājāha katham asau jñātavyo drohabuddhir iti / (152.11) Par.?
damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī / (152.12) Par.?
evam uktvā saṃjīvakasamīpaṃ gataḥ / (152.13) Par.?
tatra gataś ca mandaṃ mandam upasarpan vismitam ivātmānam adarśayat / (152.14) Par.?
saṃjīvakena sādaram uktaṃ bhadra kuśalaṃ te / (152.15) Par.?
damanako brūte anujīvināṃ kutaḥ kuśalam / (152.16) Par.?
yataḥ / (152.17) Par.?
sampattayaḥ parādhīnāḥ sadā cittam anirvṛttam / (152.18) Par.?
svajīvite'py aviśvāsas teṣāṃ ye rājasevakāḥ // (152.19) Par.?
anyac ca / (153.1) Par.?
ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ / (153.2) Par.?
strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā / (153.3) Par.?
kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān // (153.4) Par.?
saṃjīvakenoktaṃ sakhe brūhi kim etat / (154.1) Par.?
damanaka āha kiṃ bravīmi mandabhāgyaḥ / (154.2) Par.?
paśya / (154.3) Par.?
majjann api payorāśau labdhvā sarpāvalambanam / (154.4) Par.?
na muñcati na cādatte tathā mugdho 'smi samprati // (154.5) Par.?
yataḥ / (155.1) Par.?
ekatra rājaviśvāso naśyaty anyatra bāndhavaḥ / (155.2) Par.?
kiṃ karomi kva gacchāmi patito duḥkhasāgare // (155.3) Par.?
ity uktvā dīrghaḥ niḥśvasyopaviṣṭaḥ / (156.1) Par.?
saṃjīvako brūte mitra tathāpi savistaraṃ manogatam ucyatām / (156.2) Par.?
damanakaḥ sunibhṛtam āha yadyapi rājaviśvāso na kathanīyas tathāpi bhavān asmadīyapratyayād āgataḥ / (156.3) Par.?
mayā paralokārthināvaśyaṃ tava hitam ākhyeyam / (156.4) Par.?
śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi / (156.5) Par.?
etacchrutvā saṃjīvakaḥ paraṃ viṣādam agamat / (156.6) Par.?
damanakaḥ punar āhālaṃ viṣādena / (156.7) Par.?
prāptakālakāyam anuṣṭhīyatām / (156.8) Par.?
saṃjīvakaḥ kṣaṇaṃ vimṛśyāha svagataṃ suṣṭhu khalv idam ucyate / (156.9) Par.?
kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate / (156.10) Par.?
yataḥ / (156.11) Par.?
durjanagamyā nāryaḥ prāyeṇāpātrabhṛd bhavati rājā / (156.12) Par.?
kṛpaṇānusāri ca dhanaṃ devo girijaladhivarṣī ca // (156.13) Par.?
kaścid āśrayasaundaryād dhatte śobhām asajjanaḥ / (157.1) Par.?
pramadālocananyastaṃ malīmasam ivāñjanam // (157.2) Par.?
ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram / (158.1) Par.?
ayaṃ tv apūrvapratimāviśeṣo yaḥ sevyamāno riputām upaiti // (158.2) Par.?
tad ayam aśakyārthaḥ prameyaḥ / (159.1) Par.?
yataḥ / (159.2) Par.?
nimittam uddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagame prasīdati / (159.3) Par.?
akāraṇadveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati // (159.4) Par.?
kiṃ mayāpakṛtaṃ rājñaḥ / (160.1) Par.?
athavā nirnimittāpakāriṇaś ca bhavanti rājānaḥ / (160.2) Par.?
damanako brūta evam etat / (160.3) Par.?
śṛṇu / (160.4) Par.?
vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti / (160.5) Par.?
citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ sevādharmaḥ paramagahano yoginām apy agamyaḥ // (160.6) Par.?
anyac ca / (161.1) Par.?
kṛtaśatam asatsu naṣṭaṃ subhāṣitaśataṃ ca naṣṭam abudheṣu / (161.2) Par.?
vacanaśatam avacanakare buddhiśatam acetane naṣṭam // (161.3) Par.?
kiṃca / (162.1) Par.?
candanataruṣu bhujaṅgā jaleṣu kamalāni tatra ca grāhāḥ / (162.2) Par.?
guṇaghātinaś ca bhoge khalā na ca sukhāny avighnāni // (162.3) Par.?
mūlaṃ bhujaṅgaiḥ kusumāni bhṛṅgaiḥ śākhāḥ plavaṅgaiḥ śikharāṇi bhallaiḥ / (163.1) Par.?
nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ // (163.2) Par.?
ayaṃ tāvat svāmī vāci madhuro viṣahṛdayo jñātaḥ / (164.1) Par.?
yataḥ / (164.2) Par.?
dūrād ucchritapāṇir ārdranayanaḥ protsāritārdhāsano gāḍhāliṅganatatparaḥ priyakathāpraśneṣu dattādaraḥ / (164.3) Par.?
antarbhūtaviṣo bahir madhumayaś cātīva māyāpaṭuḥ ko nāmāyam apūrvanāṭakavidhir yaḥ śikṣito durjanaiḥ // (164.4) Par.?
tathā hi / (165.1) Par.?
poto dustaravārirāśitaraṇe dīpo 'ndhakārāgame nirvāte vyajanaṃ madāndhakariṇāṃ darpopaśāntyai sṛṇiḥ / (165.2) Par.?
itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ // (165.3) Par.?
saṃjīvakaḥ punar niḥśvasya kaṣṭaṃ bhoḥ katham ahaṃ sasyabhakṣakaḥ siṃhena nipātayitavyaḥ / (166.1) Par.?
yataḥ / (166.2) Par.?
yayor eva samaṃ vittaṃ yayor eva samaṃ balam / (166.3) Par.?
tayor vivādo mantavyo nottamādhamayoḥ kvacit // (166.4) Par.?
ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ / (167.1) Par.?
yudhyamānas tadā prājño mriyate ripuṇā saha // (167.2) Par.?
aparaṃ ca / (168.1) Par.?
bhūmyekadeśasya guṇānvitasya bhṛtyasya vā buddhimataḥ praṇāśaḥ / (168.2) Par.?
bhṛtyapraṇāśo maraṇaṃ nṛpāṇāṃ naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ // (168.3) Par.?
damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate / (169.1) Par.?
tathā coktam / (169.2) Par.?
pitā vā yadi vā bhrātā putrī vā yadi vā suhṛt / (169.3) Par.?
prāṇacchedakarā rājñā hantavyā bhūtim icchatā // (169.4) Par.?
api ca / (170.1) Par.?
dharmārthakāmatattvajño naikāntakaruṇo bhavet / (170.2) Par.?
nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ // (170.3) Par.?
kiṃca / (171.1) Par.?
kṣamā śatrau ca mitre ca yatīnām eva bhūṣaṇam / (171.2) Par.?
aparādhiṣu sattveṣu nṛpāṇāṃ saiva dūṣaṇam // (171.3) Par.?
aparaṃ ca / (172.1) Par.?
rājyalobhād ahaṅkārād icchataḥ svāminaḥ padam / (172.2) Par.?
prāyaścittaṃ tu tasyaikaṃ jīvotsargo na cāparam // (172.3) Par.?
anyac ca / (173.1) Par.?
rājā ghṛṇī brāhmaṇaḥ sarvabhakṣī strī cāvajñā duṣprakṛtiḥ sahāyaḥ / (173.2) Par.?
preṣyaḥ pratīpo 'dhikṛtaḥ pramādī tyājyā ime yaś ca kṛtaṃ na vetti // (173.3) Par.?
viśeṣataś ca / (174.1) Par.?
satyānṛtā ca paruṣā priyavādinī ca hiṃsrā dayālur api cārthaparā vadānyā / (174.2) Par.?
nityavyayā pracuraratnadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā // (174.3) Par.?
iti damanakena saṃtoṣitaḥ piṅgalakaḥ svāṃ prakṛtim āpannaḥ siṃhāsane samupaviṣṭaḥ / (175.1) Par.?
damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ / (175.2) Par.?
viṣṇuśarmovāca suhṛdbhedaḥ śrutas tāvad bhavadbhiḥ / (175.3) Par.?
rājaputrā ūcuḥ bhavatprasādācchrutaḥ / (175.4) Par.?
sukhino bhūtā vayam / (175.5) Par.?
viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ / (175.6) Par.?
jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām // (175.7) Par.?
Duration=2.5069379806519 secs.