Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 1, 1.4 smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
RCint, 1, 4.2 yatkarma vyaracayamagrato gurūṇāṃ prauḍhānāṃ tadiha vadāmi vītaśaṅkaḥ //
RCint, 1, 5.1 adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva /
RCint, 1, 5.2 śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante //
RCint, 1, 6.1 saṃskārāḥ paratantreṣu ye gūḍhāḥ siddhisūcitāḥ /
RCint, 1, 7.1 granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti /
RCint, 1, 8.1 saṃskārāḥ śivajanuṣo bahuprakārās tulyā ye laghubahulaprayāsaṃsādhyāḥ /
RCint, 1, 16.2 satyaṃ mantrāśca sidhyanti yo'śnāti mṛtasūtakam //
RCint, 1, 19.1 svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
RCint, 1, 20.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RCint, 1, 22.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
RCint, 1, 22.2 tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RCint, 1, 26.1 svayambhūliṅgasāhasrairyatphalaṃ samyagarcanāt /
RCint, 1, 27.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RCint, 1, 29.1 brahmajñānena so'yukto yaḥ pāpī rasanindakaḥ /
RCint, 1, 30.1 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryādrasanindakaiḥ /
RCint, 1, 36.1 yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve /
RCint, 1, 36.1 yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve /
RCint, 1, 36.2 adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ //
RCint, 3, 45.2 dinamekaṃ rasendrasya yo dadāti hutāśanam //
RCint, 3, 97.2 yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //
RCint, 3, 175.1 viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /
RCint, 3, 182.1 snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /
RCint, 3, 187.1 akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
RCint, 3, 192.1 yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /
RCint, 3, 214.1 kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat /
RCint, 4, 3.1 yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /
RCint, 4, 8.1 kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /
RCint, 4, 45.2 anyāni yānyasādhyāni vyomasattvasya kā kathā //
RCint, 6, 39.1 capalena vinā lauhaṃ yaḥ karoti pumāniha /
RCint, 6, 74.1 sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /
RCint, 6, 87.0 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //
RCint, 6, 87.0 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //
RCint, 7, 8.1 yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /
RCint, 7, 13.1 vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /
RCint, 7, 18.1 śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /
RCint, 7, 34.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RCint, 7, 34.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RCint, 7, 123.2 samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /
RCint, 8, 3.1 sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /
RCint, 8, 26.1 kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
RCint, 8, 28.3 gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 45.2 dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //
RCint, 8, 65.2 na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //
RCint, 8, 66.2 yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //
RCint, 8, 67.1 māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /
RCint, 8, 103.1 nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /
RCint, 8, 104.1 mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /
RCint, 8, 120.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //
RCint, 8, 131.1 yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /
RCint, 8, 131.2 yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //
RCint, 8, 131.2 yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //
RCint, 8, 147.1 nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
RCint, 8, 181.2 anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //
RCint, 8, 184.2 anupītamambu yadvā komalaśasyasya nārikelasya //
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 199.1 yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /
RCint, 8, 217.2 abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ //
RCint, 8, 218.2 jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //
RCint, 8, 220.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
RCint, 8, 222.1 yastu guggulukābhāsastiktako lavaṇānvitaḥ /
RCint, 8, 226.1 malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /
RCint, 8, 242.1 śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /