Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2256
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / (1.1) Par.?
tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / (1.2) Par.?
namāmi devaṃ suravṛndapūjitaṃ gaṇādhipaṃ vighnavināśakārakam / (1.3) Par.?
smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam / (1.4) Par.?
siddhinandanamiśreṇa śuddhāṃ ca sāragarbhitām / (1.5) Par.?
rasendracintāmaṇeśca ṭīkāṃ kurve śivājñayā / (1.6) Par.?
idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati // (1.7) Par.?
arthaprakāśakāsāravimarśāmbujinīmayam / (2.1) Par.?
saccidānandavibhavaṃ śivayorvapurāśraye // (2.2) Par.?
laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ // (3) Par.?
aśrauṣaṃ bahuviduṣāṃ mukhād apaśyaṃ śāstreṣu sthitam akṛtaṃ na tallikhāmi / (4.1) Par.?
yatkarma vyaracayamagrato gurūṇāṃ prauḍhānāṃ tadiha vadāmi vītaśaṅkaḥ // (4.2) Par.?
adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva / (5.1) Par.?
śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante // (5.2) Par.?
saṃskārāḥ paratantreṣu ye gūḍhāḥ siddhisūcitāḥ / (6.1) Par.?
tāneva prakaṭīkartum udyamaṃ kila kurmahe // (6.2) Par.?
granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti / (7.1) Par.?
gotrāṇyeṣām asmadīyaśramoṣmā bhasmīkurvannāyugaṃ bobhavītu // (7.2) Par.?
saṃskārāḥ śivajanuṣo bahuprakārās tulyā ye laghubahulaprayāsaṃsādhyāḥ / (8.1) Par.?
yadyekaṃ sukaram udāharāmi teṣāṃ vyāhāraiḥ kimihaphalaṃ tataḥ pareṣām // (8.2) Par.?
iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam / (9.1) Par.?
abhāvasyānyatvāt // (9.2) Par.?
kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam // (10) Par.?
ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti / (11.1) Par.?
jñānayogaḥ pavanayogo rasayogaśceti // (11.2) Par.?
nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam / (12.1) Par.?
asādhyaḥ kasyacidyogaḥ kasyacijjñānaniścayaḥ / (12.2) Par.?
dvau prakārau tato devo jagāda paramaḥ śivaḥ / (12.3) Par.?
prāṇānāṃ vā nirodhena vāsanānodanena vā / (12.4) Par.?
no cetsaṃvidam ucchāṇāṃ karoṣi tadayogavān / (12.5) Par.?
dvāveva hi samau rāma jñānayogāvimau smṛtau // (12.6) Par.?
tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti // (13) Par.?
kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante // (14) Par.?
acirājjāyate devi śarīramajarāmaram / (15.1) Par.?
manasaśca samādhānaṃ rasayogādavāpyate // (15.2) Par.?
sattvaṃ ca labhate devi vijñānaṃ jñānapūrvakam / (16.1) Par.?
satyaṃ mantrāśca sidhyanti yo'śnāti mṛtasūtakam // (16.2) Par.?
yāvanna śaktipātastu na yāvatpāśakṛntanam / (17.1) Par.?
tāvattasya kutaḥ śuddhirjāyate mṛtasūtake // (17.2) Par.?
yāvanna harabījaṃ tu bhakṣayetpāradaṃ rasam / (18.1) Par.?
tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // (18.2) Par.?
svadehe khecaratvaṃ vai śivatvaṃ yena labhyate / (19.1) Par.?
tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // (19.2) Par.?
tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ / (20.1) Par.?
dvayośca yo raso devi mahāmaithunasambhavaḥ // (20.2) Par.?
darśanāt sparśanāt tasya bhakṣaṇāt maraṇātpriye / (21.1) Par.?
pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam // (21.2) Par.?
kedārādīni liṅgāni pṛthivyāṃ yāni kānicit / (22.1) Par.?
tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // (22.2) Par.?
candanāgurukarpūrakuṅkumāntargato rasaḥ / (23.1) Par.?
mūrchitaḥ śivapūjā sā śivasāṃnidhyasiddhaye // (23.2) Par.?
bhakṣaṇātparameśāni hanti tāpatrayaṃ rasaḥ / (24.1) Par.?
durlabhaṃ brahmaviṣṇvādyaiḥ prāpyate paramaṃ padam // (24.2) Par.?
hṛtpadmakarṇikāntaḥsthaṃ rasendraṃ parameśvari / (25.1) Par.?
smaranvimucyate pāpaiḥ sadyo janmāntarārjitaiḥ // (25.2) Par.?
svayambhūliṅgasāhasrairyatphalaṃ samyagarcanāt / (26.1) Par.?
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // (26.2) Par.?
rogibhyo yo rasaṃ datte śuddhipākasamanvitam / (27.1) Par.?
tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam // (27.2) Par.?
rasavidyā parā vidyā trailokye'pi ca durlabhā / (28.1) Par.?
bhuktimuktikarī yasmāttasmājjñeyā guṇānvitā // (28.2) Par.?
brahmajñānena so'yukto yaḥ pāpī rasanindakaḥ / (29.1) Par.?
nāhaṃ trātā bhave tasya janmakoṭiśatairapi // (29.2) Par.?
ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryādrasanindakaiḥ / (30.1) Par.?
yāvajjanmasahasrāṇi sa bhavetpāpapīḍitaḥ // (30.2) Par.?
hemajīrṇo bhasmasūto rudratvaṃ bhakṣito diśet / (31.1) Par.?
viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu // (31.2) Par.?
tīkṣṇajīrṇo dhaneśatvaṃ sūryatvaṃ cāpi tālake / (32.1) Par.?
rājare tu śaśāṅkatvamamaratvaṃ ca rohaṇe // (32.2) Par.?
sāmānyena tu tīkṣṇena naraḥ śakratvamāpnuyāt // (33.1) Par.?
doṣahīno raso brahmā mūrchitastu janārdanaḥ / (34.1) Par.?
mārito rudrarūpī syād baddhaḥ sākṣāt sadāśivaḥ // (34.2) Par.?
īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā // (35) Par.?
yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve / (36.1) Par.?
adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ // (36.2) Par.?
Duration=0.17041206359863 secs.