Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.29 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
SKBh zu SāṃKār, 1.2, 3.29 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
SKBh zu SāṃKār, 1.2, 4.6 evaṃ ca kiṃ nūnam asmān kṛṇavad arātiḥ /
SKBh zu SāṃKār, 1.2, 4.7 nūnaṃ niścitaṃ kim arātiḥ śatrur asmān kṛṇavat karteti /
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 2.2, 3.5 kas tarhi śreyān iti cet /
SKBh zu SāṃKār, 2.2, 3.17 atha vyaktāvyaktajñānāṃ ko viśeṣa ity ucyate //
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 4.2, 3.3 atha kāni tāni pramāṇāni /
SKBh zu SāṃKār, 4.2, 4.16 tasya kiṃ lakṣaṇam etad āha //
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 9.2, 1.7 kiṃ cānyat /
SKBh zu SāṃKār, 10.2, 1.13 kiṃ cānyad anityam /
SKBh zu SāṃKār, 10.2, 1.16 kiṃ cāvyāpi /
SKBh zu SāṃKār, 10.2, 1.19 kiṃ cānyat sakriyam /
SKBh zu SāṃKār, 10.2, 1.23 kim cānyad anekam /
SKBh zu SāṃKār, 10.2, 1.25 kiṃ cānyad āśritam /
SKBh zu SāṃKār, 10.2, 1.28 kiṃ ca liṅgam /
SKBh zu SāṃKār, 10.2, 1.33 kiṃ ca paratantram /
SKBh zu SāṃKār, 10.2, 1.46 kim cāvyāpi vyaktam vyāpi pradhānaṃ sarvagatatvāt /
SKBh zu SāṃKār, 11.2, 1.63 tat ke te guṇā iti /
SKBh zu SāṃKār, 12.2, 2.9 kiṃ cānyat //
SKBh zu SāṃKār, 13.2, 1.10 yadi guṇāḥ parasparaṃ viruddhāḥ svamatenaiva kam arthaṃ niṣpādayanti tarhi katham /
SKBh zu SāṃKār, 16.2, 1.4 tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam /
SKBh zu SāṃKār, 18.2, 1.9 kiṃ cānyat traiguṇyaviparyayāccaiva /
SKBh zu SāṃKār, 19.2, 1.7 kiṃ cānyat kaivalyam /
SKBh zu SāṃKār, 21.2, 1.15 kiṃ cānyat tatkṛtaḥ sargaḥ /
SKBh zu SāṃKār, 22.2, 2.3 tasya kiṃ lakṣaṇam /
SKBh zu SāṃKār, 23.2, 1.34 kiṃ cānyat tāmasam asmād viparyastam /
SKBh zu SāṃKār, 24.2, 1.4 kiṃ lakṣaṇāt sarga ityetad āha //
SKBh zu SāṃKār, 25.2, 1.6 kiṃ cānyad bhūtādestanmātraḥ sa tāmasaḥ /
SKBh zu SāṃKār, 25.2, 1.12 kiṃ ca taijasād ubhayam /
SKBh zu SāṃKār, 25.2, 1.21 yo vaikṛtāt sāttvikād ahaṃkārād utpadyate tasya saṃjñetyāha //
SKBh zu SāṃKār, 27.2, 1.6 kiṃ cānyad indriyaṃ ca sādharmyāt samānadharmabhāvāt /
SKBh zu SāṃKār, 27.2, 1.10 tatra manasaḥ vṛttir iti /
SKBh zu SāṃKār, 27.2, 2.7 athendriyasya kasya kā vṛttir ityucyate //
SKBh zu SāṃKār, 27.2, 2.7 athendriyasya kasya vṛttir ityucyate //
SKBh zu SāṃKār, 31.2, 1.5 kimartham iti cet puruṣārtha eva hetuḥ /
SKBh zu SāṃKār, 32.2, 1.3 tat kiṃ karotīti /
SKBh zu SāṃKār, 33.2, 1.16 idānīm indriyāṇi kati saviśeṣaṃ viṣayaṃ gṛhṇanti kāni nirviśeṣam iti tad ucyate //
SKBh zu SāṃKār, 37.2, 1.8 tat ke viṣayās tān darśayati //
SKBh zu SāṃKār, 39.2, 1.10 ke nityāḥ ke vānityāḥ /
SKBh zu SāṃKār, 39.2, 1.10 ke nityāḥ ke vānityāḥ /
SKBh zu SāṃKār, 42.2, 1.17 tat ke bhāvā ityāha //
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 53.2, 1.6 tatra kasmin kim adhikam ityucyate //
SKBh zu SāṃKār, 53.2, 1.6 tatra kasmin kim adhikam ityucyate //
SKBh zu SāṃKār, 55.2, 1.10 prakṛteḥ kiṃ nimittam ārambha ityucyate //
SKBh zu SāṃKār, 59.2, 1.2 kathaṃ ko vāsyā nivartako hetuḥ /
SKBh zu SāṃKār, 60.2, 1.8 nivṛttā ca kiṃ karotītyāha //
SKBh zu SāṃKār, 61.2, 2.2 kena śuddhīkṛtā haṃsā mayūrāḥ kena citritāḥ /
SKBh zu SāṃKār, 61.2, 2.2 kena śuddhīkṛtā haṃsā mayūrāḥ kena citritāḥ /
SKBh zu SāṃKār, 64.2, 1.8 jñāne puruṣaḥ kiṃ karoti //